SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ मिच्छदिट्टि 276 - अभिधानराजेन्द्रः - भाग 6 मिच्छदिट्टि एकपुञ्जी द्विपुजी च, त्रिपुञ्जी वाऽननुक्रमात्। दर्शन्युभयवाश्चैव, मिथ्यादृष्टिः प्रकीर्तितः।।२।। कर्म 1 कर्म / सम्यग्दृष्टिव्यतिरिक्तानां सर्वथा गिर्जरा नास्त्येव ? काचिदस्ति-वा इति? प्रश्ने, उत्तरम्-सम्यगदृष्टिव्यतिरिक्तानां जीवानां सर्वथा निर्जरा नास्त्येव इति वक्तुं न शक्यते! "अणुकंपऽकामनिज्जर, बालतवे दाणविणयविभंगे। संजोगविप्पओगे, वसणूसवइड्ढिसक्कारे।।१।।" इति आवश्यकनियुक्तौ मिथ्यादृशां सम्यक्तप्राप्तिहेतुष्वकामनिर्जराया / उक्तत्वात् केषाश्चिचएकपरिव्राजकादीनां स्वाभिलाषपूर्वकं ब्रह्मचर्यपालनाऽदत्तादानपरिहारादिभिर्बह्मलोकं यावद्रच्छतां सकामनिर्जराया अपि सम्भवाचेति // 17|| सेन०१ उल्ला०।"चरगपरिव्वायबंभलोगो जा' इति वचनानुसारेण द्वादशे स्वर्गे ग्रैवेयके च मिथ्यात्विनः केऽवतरन्तीति ? प्रश्ने, उत्तरम्-द्वादशे स्वर्ग गोसालकमतानुसारिण आजीविका मिथ्यादृशो,व्रजन्ति, ग्रैवेयके तु यतिलिङ्गधारिनिह्नवादयो मिथ्यादृष्टयो व्रजन्तीत्यौपपा-तिकादौ प्रोक्तमस्तीति / 131 / सेन०३ उल्ला० / उत्सूत्रभाषिणां सम्यग्दृष्टित्वमुत मिथ्यादृष्टित्वमिति प्रश्ने उत्तरम् - उत्सूत्रभाषिणा मिथ्यादृष्टित्वमाश्रित्य विप्रतिपत्तिः कापि नास्ति, "सूत्रोक्तस्यैकस्याप्परोचनादक्षरस्य भवति नरः / मिथ्यादृष्टिः", इत्यादिवचनादिति॥३७०॥ सेन०३ उल्ला०।"तहेव काणं काण त्ति' वचनमुद्भाव्यन मिथ्यादृष्टर्मिथ्यादृष्टित्ववचनध्यवहारः कठिनवचनत्वादिति केचनापि प्रतिपादयन्तीति ? प्रश्ने, उत्तरम्-मिथ्यादृष्टेमिथ्यादृष्टिरिति कथनं तदकथनं च यथासमयं विधेयमिति // 373 / / सेन०३ उल्ला० / "दक्खिन्नदयालुत्तं, पियभासित्ताइवि-विहगुणनिवहं / / सिवमगकारण ज, तमहं अणुमोअए सव्वं // 1 // " "सेसाणं जीवाणं० / | "एमाई अण्ण पि अ०॥३॥"एतदाराध-नापताकागाथात्रयानुसारेण मिथ्यादृष्टीना दाक्षिण्यदयालुत्वादिकं प्रशस्यते न वेति ? प्रश्ने, उत्तरम्-एतदाराधनापताकाप्रकीर्णकसंबन्धिगाथात्रयमस्ति तन्मध्ये यति॥१॥ देशविरतिश्रावका / / 2 / / ऽविरतसम्यग्दृष्टि / / 3 / / जिनशासनसंबन्धिभिर्विनाऽन्येषां दाक्षिण्यदयालुत्वादिकं प्रशस्यतयोक्त, ततो युक्त ज्ञातं नास्ति, यत एते गुणाः श्रीजिनैरानेतव्याः एव कथितास्सन्तीति ||445|| सेन०३ उल्ला०। हीरविजयसूरीश्वरप्रसादीकृतद्वादशजल्पमध्येऽनुनोदनाजल्पोऽस्ति, तत्र दानरुचिपणु स्वाभावि विनीतपणुं अल्पकवाईपणु परोपकारीपणु भव्यपणुं इत्यादिका ये ये मार्गानुसारिसाधरणगुणा मिथ्यात्विसम्बन्धिनस्तथा परपक्षिसम्बन्धिनश्चानुमोदनारे लिखितास्सन्ति, सदाश्रित्य केचन नवीन विपरीतार्थ कुर्वन्तः श्रूयन्ते, तद्यथायेषामसद्ग्रहो नास्ति तेषामेवैते गुणा अनुमोदनयोग्याः, परं यस्य कस्यापि जल्पस्याद्ग्रहों भवति तस्यैते गुणा नानुमोदनार्हा इत्येतदाश्रित्य सम्यग् निर्णयः प्रसाद्य इति ? प्रश्ने, उत्तरम्-असद्गृहमन्तरेणान्येषां ये मार्गानुसारि - साधारणगुणस्तंऽनुमोदनार्हा नाऽन्ये इति वदन्ति तदसत्य मेव, यतो येषां मिथ्यात्वं भवति तेषां कश्चिदरादग्रहोऽवश्य भवत्येदान्यथा सम्य- | क्त्वमेव प्रतिपाद्यते, शास्त्रमध्ये तु मिथ्यात्वरूपासद्ग्रहे सत्यप्यते मार्गानुसारिगुणा अनुमोदनार्हाः कथतास्सन्ति, यदुक्तमाराधनापताकायाम् - जिणजम्मईऊसव-करणं तह महरिसीण पारणए। जिणसासणंमि भत्ती, पमुहं देवाण अणुमन्ने // 308|| तिरिआण देसविरई, पज्जताऽऽराहणं च अणुमोए। सम्मदसणलंभं,अणुमन्ने नारयाणं पि॥३०६।। सेसाण जीवाणं, दाणरुइत्तं सहावविणियत्तं। तह पयणु कसायत्तं, परोवगारित्तभव्वत्तं // 310 / / दक्खिन्नदयालुतं, पिअभासित्ताइविविहगुणनिवह। सिवमग्गकारणं जं,तं सव्वं अणुमयं मज्झ॥३११।। इअपरकयसुकयाणं, बहूणमणुमोअणा कया एवं। अह नियसुचरियनियरं, सरेमि संवेगरंगेणं॥३१२।इतिः अहवा सव्वं चिअवीअरायवयणानुसारि जं सुकडं। कालत्तए वि तिविहं, अणुमोएमो तयं सव्वं // 58 // इति। चतुश्शरणेऽपि, अथच मिथ्यात्विना परपक्षिणां च दयामुखः कश्चिदपि गुणो मानुमोदनीय इति ये वदन्ति तेषां समा मतिः कथं कथ्यत इति // 103 / / सेन०४ उल्ला० / चरकपब्रिाजकतामल्यादि-मिथ्यादृष्टिना तपश्चरणाद्यज्ञानकष्ट कुर्वतां सकामनिर्जरा भवत्यकामनिर्जरावा इति, केचन वदन्ति तेषामकामनिर्जरैवेति साक्षरं प्रसाद्यमिति प्रश्ने, उत्तरम्ये चरकपरिव्राजकादिमिथ्यादृषयोऽस्माकं कर्मक्षयो भवत्विति धिया तपश्चरणाद्यज्ञानकष्ट कुर्वन्ति तेषां तत्त्वार्थमाष्यवृत्तिसमयसारसूत्रवृत्तियोगशास्त्रवृत्त्यादिग्रन्थानुसारेण सकामनिर्जरा भवतीति सम्भाव्यते, यतो योगशास्त्रचतुर्थप्रकाशवृत्तौ सकामनिर्बराया हेतुर्बाह्याभ्यन्तरभेदेन द्विविधं तपः प्रोक्तम्, तत्र षट्प्रकार बाह्य तपो, बाह्यत्वं च बाह्यद्रव्यापेक्षत्वात्पर-प्रत्यक्षत्वात्कुतीर्थिकैहस्थैश्च कार्यत्वाचेति, तथा-लोकप्रतीतत्वात्कुतीर्थिकैश्च स्वाभिप्रायेणासेव्यत्वादाह्यत्वमिति / त्रिंशत्तमोत्तराध्ययनचतुर्दशसहस्त्रीवृत्तौ एतदनुसारेण षड्विधबाह्यतपसः कुतीर्थिकासेव्यत्वमुक्तं, परं सम्यग्दृष्टिसकामनिर्जरापेक्षया तेषां स्तोला भवति, यदुक्तं भगवत्यष्टमशतकदशमोद्देशके (देसाराहए त्ति) बालतपस्वी स्तोकमशं मोक्षमार्गस्याराधयतीत्यर्थः, सम्यग्योधरहितत्वात्क्रियायापरत्वाचेति, तया च मोक्षप्राप्तिर्नि भवति स्तोककाशनिर्जर-गात, भवत्यपि च भावविशेषाद्वल्कलचीर्यादिवद्, यदुक्तम् - आसंवरो असेयं-बरो अबुद्धोय अहव अन्नोवा। समभावाभाविअप्पा, लहेइ मुक्ख न संदेहो॥१ इति। यदि तेषामकामनिर्जरैवाङ्गीक्रियतेतर्हि-"जीवेणंभते! असंजए अविर अपडिहयपचक्खायपावकम्मे इतो चुए पेचा देवे सिया ? गोयमा ! अत्थेगतिए देवे सिआ, अत्थेगतिए नो देवे सिआ, सेकेणऽढे जाव इतो चुए पेचा अत्थेगतिए देवे सिआ अत्थेगतिए नो देवे सिआ ? गोयमा ! जे इसे जीवा अकामतण्हाए अकामछुहाए अकामबंभचेरवासेणं अकामसीयाऽऽयवदसमसगअन्हाणगसेयजल्लमलपंकपरिदाहेणं अप्पतरवा भुजतरंवा कालं
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy