SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ मालोहड 260 - अभिधानराजेन्द्रः - भाग 6 मालोहड गाहा मालापहृताम्-मालादानीतां भिक्षा न प्रतिगृह्णन्ति संयताः, पाठान्तरं लोहडं-मंचादिसु-मञ्चश्रेणिस्थितः / अहवा-कुडिमादिसु भूमिठितो वा-"हदि मालोहडति," हन्दीत्युपप्रदर्शने / इति सूत्रार्थः / / दश०५ अधोसिराजं अग्गतले हिटाउंजं उवारेइतंजहण्णं, पीठगादिसुजं आरोढ़ अ०१ उ०। पञ्चा० / जीत०। ओआरेइतं सव्वं उनोस। से भिक्खू वा भिक्खुणी वा० जाव समाणे से जं पुण जाणेज्जा असणं पाणं साइमं खंधंसि वा थंभंसि वा मंचंसि वा मालंसि वा भिक्खू जहण्णय गेरुत, उक्कोसयंमि नायव्यो। पासायंसि वा हम्मियतलंसि वा अण्णयरंसि वा तहप्पगारंसिवा अहिदसणमालपडणे, एवमादी भवे दोसा // 42 // अंतलिक्खजायंसि वा उवणिक्खित्ते सिया तहप्पगारं मालोहडं सिक्कतो ओआरिउकामा साहुणा पडिसिद्धा तव्वन्नियट्ठा / गिण्हइ असणं वा० जाव अफासुयं णो पडिग्गहेजा, केवली बूया- अहिणा डक्का मया, मालाओ ओआरिउकामा साहुणो पडिसिद्धा, आयाणमेयं असंजए भिक्खुपडियाए पीढं वा फलगंवा णिस्सेणिं परिवाओ य वा ओतारेंति पडिया जंतखीले पोट्ट फाडियं मया / इमे वा उदूहलं वा आहट्ट, उस्सविय दुरूहेजा, से तत्थ दुरूहमाणे उक्कोसे उदाहरणा / नि०चू०१७ उ० / पं०चू01 पं०भा०1 धाग०। पयलिज वा पवडिज्ज वा ले तत्थ पयलमाणे वा पवडमाणे वा से भिक्खू वा भिक्खुणी वा० जाव समाणे से जं पुण जाणेज्जा हत्थं वा पायं वा उरं वा उदरं वा सीसं वा अण्णतरं वा कायंसि असणं वा पाणं वा खाइमं वा साइमं वा कोठियातो वा कोलोइंदियजालं लूसेज वा पाणाणि वा भूयाणि वा जीवाणि वा सत्ताणि जातो वा असंजए भिक्खुपडियाए उक्कोज्जिय अवउज्जिय ओहरिय वा अमिहणेज्ज वा वित्तासेज वालेसिज वा संघसेज वा संघट्टेज आहट्ट दलएजा, तहप्पगारं असणं वा पाणं वा खाइमं साइमं वा वा परियावेज वा किलामिज वा ठाणाओ ठाणं संकामेज वा तं लाभे संते णो पडिगाहेज्जा। (सूत्र-३७) तहप्पगारं मालोहउं असणं वा पाणं वा खाइमं वा साइमं वा भिक्षुर्यदि पुनरेवंभूतमाहार जानीयात्, तद्यथा-कोष्टिकातः मृन्मयलाभे संते णो पडिग्गहिज्जा। कुशूलसंस्थानायाः, तथा-(कोलेजाओ त्ति) अधोवृत्तखाताकारात स भिक्षुर्भिक्षार्थ प्रविष्टः सन् यदि पुनरेवं चतुर्विधमप्याहार जानीयात, असंयतः भिक्षुप्रतिज्ञया-साधुमुद्दिश्य कोष्टिकातः (उछु जिय त्ति) ऊर्ध्वकायमुन्नस्य-ततः कुलजी भूय, तथा (कोलेज्जाआ अवउजिय त्ति) तद्यथा-स्कन्धे अर्द्धप्राकारे, स्तम्भे वा शैलदारमयादी, तथामञ्चके वा अधोऽवनम्य, तथा-(ओहरिय त्ति) तिरश्चीनो भूत्वा आहारमाहत्य मालेवा प्रासादे वा हम्यतले वा अन्यतरस्मिन् वा तथाप्रकारेऽन्तरिक्षजाते दद्यात, तच भिक्षुस्तथाप्रकारमधोमालाहृतमितिकृत्वा लाभे सति न स आहारः, उपनिक्षिप्तः-व्यवस्थापितो भवेत्, तं च तथाप्रकारमाहार प्रतिगृह्णीयात् इति। मालाहृतमिति मत्वा लाभे सति न प्रतिगृह्णीयात्, केवली ब्रूयात्-यत अधुना पृथिवीकायमधिकृतवाऽऽहआदानमेतदिति। तथाहि-असंयतो भिक्षुप्रतिज्ञया साधुदानार्थं पीठकं जे भिक्खू वा भिक्खुणी वा से जंपुण जाणेज्जा असणं वा पाणं वा फलक वा निःश्रेसिवा उदुखलं वाऽऽहृत्य-ऊर्ध्वं व्यवस्थाप्याऽऽरोहेत्। वा खाइमं वा साइमं वा मट्टियाउलितं तहप्पगारं असणं वा पाणं स तत्राऽऽरोहन् प्रचलेवा प्रपतेद्वा, स तत्र प्रचलन् प्रपतन्वा हस्तादि वा खाइमं वा साइमं वा लाभे संते नो पडिगाहेजा, केवली कमन्यतरदा काये इन्द्रियजाल (लूसेज त्ति) विराधयेत्, तथा-प्राणिनो बूया-आयाणमेयं असंजए भिक्खुपडियाए मट्टिओवलित्तं असणं भूतानि जीवान् सत्त्वानभिहन्याद् वित्रासयेद्धा, लेशयेद्वा-संश्लेषं वा वा पाणं वा खाइमं वा साइमं वा उब्मिदमाणं पुढविकायं समारंकुर्यात्. तथा संघर्षे वा कुर्यात, तथा सङ्घट्टवा कुर्यात्, एतच कुर्वस्तान् भिजा तह तेउवा उवणस्सइतसकायं समारंभिज्जा उल्लिपमाणे परितापयेद्वा, वलामयेद्वा, स्थानात्स्थानं संक्रामयेद्वा, तदेतज्ज्ञात्वा पच्छाकम्म करिज्जा, अह भिक्खू णं पुव्वोवइट्ठा एस पइन्ना एस यदाहारजातं तथाप्रकारं गालाहृतं तल्लाभे सति नो प्रतिगृह्णीयादिति। हेऊ एस कारणे जं तहप्पगारं मट्टिओवलित्तं असणं वा पाणं वा आचा०२ श्रु०१ चू०१ अ०७ उ०। खाइमं वा साइमं वा लाभे संते नो पडिगाहिज्जा। सुत्तं - (से भिक्खू वेत्यादि) स भिक्षुः गृहपतिकुलं प्रविष्टः सन् यदि पुनरेव जे मिक्खू वा भिक्खुणी वा मालोहडं वा० जाव असणं वा जानीयात्, तद्यथा-पिठरकादौ मृत्तिकयाऽवलिप्तमाहारं तथाप्रकारमिपाणं वा खाइमं वा साइमं वा दिज्जमाणं पडिगाहेज वा पडिगाहंत त्यवलिप्तं केनचित्परिज्ञाय पश्चात्कर्मभयाचतुर्विध-मप्याहार लाभे वा साइजइ // 24 // सति न प्रतिगृह्णीयात्, किमिति ? यतः केवली ब्रूयात्- कदिानमेतगाहा दिति, तदेव दर्शयति-असंयतो-गृहस्थः, भिक्षुप्रतिज्ञया मृत्तिकोपलिप्तमालोहडं पि तिविहं, उड्डमहो उभयओ व णायव्वं / मशनादिकम- अशनादिभाजनं तचोद्विन्दन् पृथिवीकार्य समारभेट स एक्के पि य दुविहं, जहण्णमुक्कोसयं चेव // 41 / / एष केवल्याह, तथा-तेजोवायुवनस्यतित्रसकायं समारभेत् दत्ते सत्युनरउर्दू मालोहडं-विभूमादिसु, अहो मालोहडं-भूमिपराविसु, उभयमा- | कालंपुनरपिशेषरक्षार्थ तद्धाजनमवलिम्पन, पश्चात्वमकुर्यात्, अथभिक्षू
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy