SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ मालघर 257 - अभिधानराजेन्द्रः - भाग 6 मालोहड मालघर न० (मालगृह) मालाख्यवनस्पतिविशेषगृहे, जं०१ वक्षः। आवली पंती" पाइ० ना०६३ गाथा आचा०। प्रज्ञा०। कुसुमदामनि, मालणीय त्रि०(मालनीय) परिचारणीये, ज०१ वक्षः / औ०। समूहे, ज्ञा०१ श्रु८ अ०। स्था०। ज्योत्स्नायाम, दे० ना०६ वर्ग मालतीकुसुमदाम न० (मालतीकुसुमदाम) जातिपुष्पमालायाम् | 128 गाथा। उत्त०२ अ०। मालाउत्त त्रि० (मालागुप्त) गृहस्योपरितनभागरक्षिते, मालको गृहस्योमालय पु० (मालक) गृहस्योपरितनभागे. बृ०२ उ० / स्वार्थ कः "अक्कुड्डो / परितनो भागः, अभिहितञ्च-"अकुड्डो होइ मंचो मालो यघरोवरि होइ।" होइ मचो मालो य घरोवरि होइ" स्था०३ ठा०१ उ०। ज्ञा०। स्था०३ टा०१ उ०। मालवपुं० (मालव) भारतवर्षीय अवन्तीजनपदे, कल्प०१ अधि०६ क्षण। मालाकुंकुम (देशी) प्रधानकुङ्कमे, दे० ना०६ वर्ग 132 गाथा। प्रव० म्लेच्छविशेषे, व्य०४ उ० / प्रज्ञा०। सूत्र० / मालागार पुं० (मालाकार) मालाग्रन्थनोपजीविनि जातिबि शेषे, आव०४ मालवंत पु० (माल्यवान् ) जम्बूद्वीपे उत्तरकु रुषु कच्छविजये अ० ज०। वक्षस्कारपर्वत, ज०४ वक्ष० / स्था० / स० / मेरोः पूर्वोत्तरस्मिन् राज- मालागारी स्त्री० (मालाकारी) हारि(त)गोत्रस्य श्रीगुप्तस्थविरा निर्गतस्य दन्तपर्वत, स्था०६ ठा०। चारणमणस्य शाखायाम्, कल्प०२ अधि०८ क्षण। दो मालवंता। (सूत्र-+) स्था०२ ठा०३ उ०। मालाण त्रि० (मालान) विस्तीर्णे, औ०। कहिणं भंते ! महाविदेहे वासे मालवंते णामं वक्खा रपव्वए मालामउल पुं० (मालामुकुट) मालाप्रधाने मुकुटे. सूत्र०२ श्रु०२ अ०। पण्णत्ते? गोयमा ! मंदरस्स पव्वयस्स उत्तरपुरच्छिमेणं णीलवं- | मालारोवण न० (मालारोपण) मालानामुपर्युपरि स्थापने जी०१ प्रतिका तस्स वासहरपव्वयस्स दाहिणेणं उत्तरकुराए पुरच्छिमेणं मालि पुं० (मालिन) वनस्पतिविशेषे, स०७४ सम० / रा०जी० / कच्छस्स चक्कवट्टिविजयस्स पञ्चच्छिमेणं एत्थ णं महाविदेहे दशग्रीवनिजके, ती०५१ कल्प। वासे मालवंते णामं वक्खारपव्वए पण्णत्ते, उत्तरदाहिणायए मालिअय त्रि० (मालितक) मालाकारके, "ओरालिअयं च मालिअयं" पाईणपडीणवित्थिपणे जंचेव गंधमायणस्स पमाणं विक्खंभे। पाइ०१६६ गाथा। अणवरमिमं णाणत्तं सव्ववेरुलियामए अवसिटुं तं घेव० जाव | मालीघरगन० (मालिगृहक) मालिवनस्पतिविशेषः तन्मया नि गृहकाणि गोयमा ! नवकूडा पण्णत्ता। मालिगृहकाणि / माल्याख्यवनस्पतिगृहे, जी०३ प्रति०४ अधिः / (कहि णमित्यादि) प्रश्नसूत्र सुगमम्, उत्तरसूत्रे-गौतम ! मन्दरस्य रा०। जं०। पर्वतस्य उत्तरपौरस्त्ये ईशानकोणे नीलवतो वर्षधरपर्वतस्य दक्षिणस्या- 1 मालिज न० (मालीय) श्रीगुप्तस्थविरान्निर्गतस्य चारणगणस्य पञ्चमकुल, मुत्तरकुरूणां पूर्वस्यां कच्छनाम्नश्चक्रवर्तिविजयस्य पश्चिमायामत्रान्तरे ___ कल्प०२ अधि०८ क्षण। महाविदेहेषु भाल्यवन्नाम्ना वक्षस्कारपर्वतः प्रज्ञप्त इति शेषः, पूर्वदक्षिण- | मालिया स्त्री० (मालिका) मालायाम, स्त्रजि, ज्ञा०१ श्रु०८ अ०। योरायतः पूर्वपश्चिमयोर्विस्तीर्णः, किंबहुना विस्तरेण ? यदेव गन्धमाद- मालुगा स्त्री० (मालुका) त्रीन्द्रियजीवविशेषे, उत्त०३६ अ० / जी० / नस्य पूर्वोक्तवक्षस्कारगिरेः प्रमाणं विष्कम्भश्च तदेव ज्ञातव्यामिति शेषः / एकास्थिकफलीवृक्षविशेष, जी०३ प्रति०४ अधि० / प्रज्ञा० / ज० / जं०४ वक्ष०। (माल्यवत्कूटाना व्याख्या कूड' शब्दे तृतीयभागे 623 आचा०। रा०। वल्ल्याम, सूत्र०१ श्रु०३ अ०२ उ०। प्रज्ञा०। देशविशेषपृष्ठ गता) प्रतीते वनस्पती, प्रज्ञा०१ पद। उज्जयिन्यामम्बर्षाह्मणस्य भार्यायाम, मालवंतदह पुं० (माल्यवद्द ) उत्तरकुरुषु स्वनामख्याते हदे, स्था०५ आव०४ अ०। आ०क०। आ० चू०। हा०२ उ० / जी०। मालुयाकच्छ पु० (मालुकाकक्ष) एकास्थिकफला वृक्षविशेषा मालुकाः मालवंतपरियाय पुं० (माल्यवत्पर्याय) जम्बूद्वीपमन्दरस्योत्तरे रम्यकहै- प्रज्ञापनायामभिहितास्तेषां कक्षो-गहनं मालुकाकक्षः / चिर्भटिकाकक्ष रण्यवतवर्षे स्वनामख्याते वृत्तवैताढ्यपर्वते, स्था०। इति तु जीवाऽभिगमचूर्णकाकारः / मालुकाख्यवनस्पनिगहने, ज्ञा०१ दो मालवंतपरियागा। (सूत्र-+) स्था०२ ठा०३ उ०। श्रु०१ अ० / भ०। मालवतेण पुं० (मालवस्तेन) माल्यवत्पर्वतोपरि विषमप्रदेशवासिनि | मालुयामंडवग पुं० (मालुकामण्डपक) एकास्थिकफला वृक्षविशेषा स्तने, 'मालवगो पव्वगो तस्सुवरि सव्वं विसमं तत्थ तेणया वसंति ते ___ मालुकास्तदुक्ता मण्डपाः। मालुकायुक्तेषु मण्डपेषु, रा० / जी० / मालवतेणा। तेसु पडिएसुणासते जणेण समं इतरे वित्तिकइतवेणं कोई मालूर न० (मालूर) विल्वे, "मालूरं सिरिहलं विल्लं' पाइ० ना०१४८ भणेति मालवतेण पडिया। नि०चू०२ उ०। गाथा। कपित्थे, दे० ना०६ वर्ग 130 गाथा। माला स्त्री० (माला) कण्ठसूत्रगलावलम्बिशृङ्खलाविशेषे औ०। आभर- मालोहड न०(मालाऽपहृत) मालाद् - मचादरपहृतं - साध्वर्थ - णविशेषै, औ० / कुसुमस्त्रजि, औ० / 'ओर्ल माला राई, रिछोली मानीत यद् भक्तादि तन्मालापहृतम्। पिं०। मालात - सिक्ककादे
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy