SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ माणविजय 244 - अभिधानराजेन्द्रः - भाग 6 माणि यशस्वी तेजस्वी मधुरवचनः सौभ्यवदनः। कषायैर्निर्मुक्तः प्रशमगुणयुक्तः सुविहितस्तपागच्छाधीशः सकलवसुधाधीशमहितः।।४।। जयति विजयराजः सूरिरेतस्य पट्टे, सकलगुणगरिष्ठः शिष्टलोकैः प्रशस्यः। प्रथितपृथुजयश्रीरुग्रपुण्यप्रभावः, कलितसकलशास्त्रःप्रास्तमिथ्यात्वजालः / / 5 / / तदनुपट्टपतिर्विहितोऽधुना, विजयराजतपागणभूभुजा। विजयमान इति प्रथिताहयो. विजयतेऽतुलभाग्यनिधिः सुधीः / / 6 / / इतश्चविजयानन्दसूरीणा, विनेया विनयान्विताः।। श्रीशान्तिविजयाहानाः, शोभन्ते पण्डितोत्तमाः॥७॥ आजन्मादपि शीलसत्यमृदुताक्षान्त्यर्यवाद्या गुणाः, भूयासो गुरुभक्तता च विपुला येषु प्रकृष्टा अपि। प्रोत्साहाय गुणार्थिनां स्वगुरुभिर्व्यक्तीकृता भूतले, सर्वाखिलगच्दकार्यविनियोगेन प्रसन्नात्मभिः।।८।। तेषां विनेय उदितादरतो विवने, ग्रन्थं च मानविजयाभिधवाचकोऽमुम्। क्षुण्णं यदत्र मतिमन्दतया भवेत्तन्मेधाविभिर्मयि कृपा प्रणिधाय शोध्यम्॥६॥ सत्तर्ककर्कशधियाऽखिलदर्शनेषु, मूर्धन्यतामधिमतास्तपगच्छधुर्याः। काश्यां विजित्य परयूथिकपर्षदोऽग्रया, विस्तारितप्रवरजैनमतप्रभावाः 12011 तर्कप्रमाणनयमुख्यविवेचनेन, प्रोद्बोधितादिममुनिश्रुतकेवलित्वाः। चक्रुर्यशोविजयवाचकाराजिमुख्याः, ग्रन्थेऽत्र मय्युपकृति परिशोधनाद्यैः // 11 // बाल इव मन्दगतिः, सामाचारीविचारदुर्गम्य। अत्राभूवं गतिमां-स्तेषां हस्ताबलम्बेन।।१२|| सिद्धान्तव्याकरण-चछन्दः काव्यादिशास्त्रनिष्णातैः। लावण्यविजयवाचक-शक्रैः समशोधि शास्त्रमिदम्।।१३।। वर्षे पृथ्वीणमुनि-चन्द्र (1731) प्रमिते च माधवे मासे। शुद्धतृतीयादिवसे, यत्नः सफलोऽयमजनिष्ट ||14|| किंचसमग्रदेशोत्तमगुर्जरषु, अहम्मदाबादपुरे प्रधाने, श्रीवंशजन्मा मतिआभिधानो, वणिग्वरोऽभूच्छुभकर्मकर्ता // 15 // नित्यं गेहे दानशाला विशाला, तीर्थोन्नत्या तीर्थराजादियात्रा। सप्तक्षेत्र्यां वित्तवापश्च यस्य, स्तोतुं प्रायो ह्यस्मदारिशक्यः॥१६॥ साधुः श्रीशान्तिदासः प्रवरगुणनिधिस्तत्सुतोऽभूदुदारो, धात्र्यां विख्यातनामा जघडुसमाधिकाऽनेकसत्कृत्यकृत्यः। रङ्कानामन्नवस्त्रौषधिसुवितरणाद्येन दुष्कालनाम, प्रध्वस्त शस्तमूता बहुविधिमहिता जातिसाधर्मिकाश्च / / 17 / / पुत्रन्यस्तसमरतगेहकरणी यस्य स्फुटं वार्द्धके, सिद्धान्तश्रवणादिधर्मकरणे बद्धस्पृहस्यानिशम्। सद्धर्भद्वयसंविधानरचनाशुश्रूषणोत्कण्ठिनस्तस्य प्रार्थनयाऽस्य गुम्फनविधौ जातः प्रयत्नो मम॥१८॥ ज्ञानाराधनमतिना, विनयादिगुणान्वितेन वृत्तिरियम्। प्रथमादर्श लिखिता, गणिना कान्त्यादिविजयेन।।१६।। धात्री संपद्विधात्री भुजगपतिधृता सार्णवा यावदास्ते, प्रोचैः सौवर्णशृङ्गोल्लिखितसुरपथो मन्दराद्रिश्च यावत्। विश्व विद्योतयन्तौ तमनुशशिरवी भ्राम्यतश्चेह यावत्, ग्रन्थो व्याख्यायमानो विबुधजनवरैर्नन्दतादेष तावत्॥२०॥ ये ग्रन्थार्थविभावनातिनिपुणाः सम्यग्गुणग्राहिणः, सन्तः सन्तु मयि प्रसन्नहृदयास्ते किंखलैस्तैरिह। येषां शुद्धसुभाषितामृतरसैः सिक्तोऽपि चित्ते भृशं, ग्रीष्मौ मरुभूमिकास्विव पयोलेशो न संलक्ष्यते॥२१।। विलोक्यानेकशास्त्राणि, विहिताद् ग्रन्थतस्त्विह। प्रेत्यापि बोधिलाभोऽस्तु, परमानन्दकारणम् / / 22 / / ध०३ अधि०। मानोदयनिरोधे, उत्त०२६ अ०। औ०। माणविप्पव पु० (मानविप्लव) मीयतेऽनेनेति मानम्- कुडवादिपलादि हस्तादि वा, तस्य विप्लवो विपर्यासः अन्यथा करणम् / मानस्य हीनाधिकत्वे, ध०२ अधि०।। माणवी स्त्री० (मानवी) श्रेयांसस्य श्रीवत्सापरनाम्न्यां शासनदेय्याम, वैताढ्यपर्वते स्वनामख्यातायां विद्याधरश्रेणी, आ००१ अ01 प्रय०। माणस त्रि०(मानस) मनःपर्यायज्ञानयुक्ते, विशे०। मनःसम्बन्धिनि, नं०। आव० स्था०। प्रव०। अन्तःकरणे, स०३४ सम० जी०। मनोभात्रवृत्तिनिवृत्ते, ध०२ अधि० / चित्ते, "चित्त माणसं' पाइ० ना०२४१ गाथा। माणसण्णा स्त्री० (मानसंज्ञा) मानोदयादहङ्कारात्मिकोत्सेकादिपरिणतिरेव संज्ञायतेऽनयेति मानसंज्ञा। स्था०१०टा०। संज्ञाविशेषे, प्रज्ञा०५ पद। भ०। माणसपजाय पुं० (मानसपर्याय) मानसा मनःसम्बधिनः पर्याया विष्या यस्य तन्मनःपर्यायम् / मनःपर्यायज्ञाने, नं०। माणसपव्वय पुं० (मानसपर्वत) स्वनामख्याते पर्वते, यत्र बाहुबल्निा मानाध्यातेन केवलोत्पत्तये प्रतिमाऽभिगृहीता। आ०म०१ अ०! माणसिय त्रि० (मानसिक) मनसि जातं मानसिकं मनस्येव यद्वर्तत तन्मानसिकम् / ज्ञा०१ श्रु०१ अ०। मनसा चिन्तिते, स्था०६ ठा० / निका मनःप्रयोजनमस्य मानसिकः / ध०२ अधि० / मनसा निर्वृत्तः मानस एव वा मानसिकः / मनःकृते, आव०४ अ० / उत्त०। कल्प। आ०चू०। माणसियजोग पुं० (मानसिकयोग) मनोद्रव्याणां चिन्तायां व्यापारणे, विशे०। माणा स्त्री० (माना) मानानुगतायां क्रियायाम्, आव०३ अ०। माणि पु० (मानिन् ) मानेन युक्तो मानी / अनु० / गर्विते. सूत्र०१ श्रु०२ अ०२ उ० / नापि मानी भवेत् - न गर्द विदध्यात् / सूत्र०१ श्रु०१६ अ०। अहङ्कारिणि, जी० प्रति०।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy