SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ माण 236 - अभिधानराजेन्द्रः - भाग 6 माण चउसहिआ 5 (चउपलपमाणा) वत्तीसिआ 8 सोलसिआ 16 / अट्ठमाइआ 32 चउभाइया 64 अद्धमाणी 128 माणी 256 दो चउसहिआओ वत्तीसिआ, दो वत्तीसिआओ सोलसिया, दो सोलसिआओ अट्ठभाइआ, दो अट्ठभाइआओ चउभाइया, हो चउभाइयाओ अद्धमाणी, दो अद्धमाणीओ माणी, एक रसमाणपमाणेणं किं पओअणं ? एएणं रसमाणेणं-वारकधडक-करक-कलसिअ-गागरि-दइअ-करोडिअ-कुंडिअसंसियाणं रसाणं रसमाणप्पमाणनिवित्तिलक्खणं भवइ / से तं रसमाणप्पमाणे / से तं माणे / / सुन पे नानप्रमाण द्विधा-धान्यमानप्रना च, समाज , निमेय प्रमाण मानाप्रमाणं धान्यविषय भानप्रमा गद्य-'दा असईओ' इतयादि) अश्नुते तत्प्रभवोट सामरता . नानानि याप्नोतीत्यसतिः-अपाडमुखहरततलरूपा, परिजित वन्यमपि तथाच्यते, तद्वयेन निष्पन्ना नावाकारता यबरयापिनमानकरतलरूपा प्रसृतिः, देव प्रसूती रोमियर, सावनह प्रसिद्ध नहाते, भागधदेशवारेस इस्यैवात्र मानस्य प्रतिपिणमणिचाआइयं तत्प्रसिद्धा क चिंदगन्तव्या, चतस्रः सेतिकाः कुडयः, ते चत्वारः प्रर.५:, अमी चत्वारः आटक इत्यादि सूत्रसिद्धर्भव, यावदभिरादास कृता पाहः / अत्राह शिष्यः - एतेनाऽसत्यादिना धान्यमानत्रमाणे न प्रयोजना- किमनेन विधीयते इत्यर्थः, अत्रोत्तरम्- एतेन धान्यमानमाणेन 'मुक्तोली मुखेदुरालिन्दापचारिसंश्रीताना' मुक्तोल्याद्याधारगतानां धान्यानां धान्यस्य यन्मानम- इयत्नालक्ष चन्देश प्रमाण, लग्य निर्वृत्तिः सिद्धिस्तस्या लक्षण परिज्ञान भवति / विधायगर परिज्ञानं भवतीत्यर्थः / तत्र मुक्कोली-मोट्टा (वा) उपरिस मध्ये त्वीषद्विशाला काष्ठिका, मुखंगन्या उपरि यद्दीयते सुम्बादिव्यूत उशनकादि तत- इदुरं, आलिन्दकंकुण्डुल्कम, अपचारिदीधंतरधान्यकोठाकारविशेषः / रसमानप्रमाणमाह-(से किं तमिल्यादि) रसो मद्यादिस्तद्विषय मानमेव प्रमाणं रसमानप्रमाणम, किमित्याहधान्यनानप्रमाणात / सेतिकादेश्चतुर्भागविवर्द्धितम्- चतुर्भामाधिकम् अन्न पशिखायुक्तं यद रसमान विधीयते क्रियते तद्रसमानप्रमाणमुध्यते. धान्रास्ताऽद्रवरूपत्वात्किल शिखा भवति, रसस्य तु द्रवरूपवान शिखासम्भवोऽता बहिः शिखाभावात् / धान्यमानाश्चतुर्भागवृद्धिलक्षणय अभ्यन्तरशिखया युक्तत्वाचाभ्यन्तरशिखायुक्तमित्युक्तम, तद्यथा- चतुःषष्टिक यादि, इदमुक्तं भवति- पट् पशाशदधिकश - तद्रयपलमाना माणिकानाम वक्ष्यमाणं ररागानम, तस्य चतुःषष्टिमभागनिष्पन्ना अदिव चतुष्पलप्रमाणा चतुःषष्टिका, एवं माणिकाया एवं द्वात्रिंशतमभागवर्तित्वादष्टपलप्रमाणा द्वात्रिंशिका, तथा स णिकाया एव षोडाभागवर्तित्वात् षोडशपलप्रमाणा षोडशिका, तस्या एवाष्टभागचर्तित्वात् द्वात्रिंशत्पलप्रमाणा अष्टभागिका, तस्या एव चतुर्भागवर्तित्वात चतुःषष्ठिपलमाना चतुर्भागिका, तस्या एवार्द्धभागवर्तिनी अष्टाविंश गांधः पलाशतमानार्द्धमाणिका, इदं च बहळू वाचनाविशष न दृश्य। माप पहाधिकशतद्वयपलप्रमाणा माणिका द्वाभ्यां चतःपष्टिका - यापकाद्वात्रिशिका भवतीत्यादि गलार्थमेत यावदेलेन रसमानाप्रमाणन 1. पयाजन? नाचरम् एतन रसमानणयानमारकाटकरकामाग रालिका कुपनकाश्रितानच्यानारस सन्मानं तदेव पाण यनिति- द.तर-या लक्षण - परिज्ञान भवति, तत्रातीय शालखा माण्डिकव करोडिका उच्यते, शेष प्रतीतम, कशि *5 ललिए श्यत, तत्र लधुतरः कलश एव कलशिकत्यभिधीयत. मापिसाचनान्तरम्यागः सतमित्यादि निगगनद्वयम। अन्न० / 10 / 0 / रक्षा०1 301 आ०म०। पक्षा। सूत्र० / व्य०। नि०चू०। वारस अट्ठ य छक्कग-माणं भणियं जिणे हि सोहिकरं। तेण परं जे मासा, साहण्णंता परिसडंति // 216|| मीयते -परिस्तिद्यत वस्त्वनेनेति मानम् / व्य०१ उ० / नि०५० ! अडुलासरवेयभागादिके, विशे०। स्था०। भ० / कर्म०। आचा०। अनु० उदक्ट्रोणपरिमाणशरीरतायाम्, स०। जलद्रोणप्रमाणतायाम, कथ? जन्नस्यातिभृते कुण्ड पूरुपे निवेशिते यजलं निस्सरति यद्यदि द्रोणमान्न जादा मानप्रानो भवति। ज्ञा०१ श्रु०१ अ०। प्रव०। स्था०1 मा लक्षणमानोर नानादि, तत्र मान जलद्रोणमानता जलभृतकुण्डिकाया हि मातव्यः पूरुषः प्रवेश्यते / तत्प्रवेशे च यजलं ततो निस्सरति तद् यदि द्रोणमानं भवति तदाऽसौ मानापेत उच्यते, भ०२ श०१ उ०) तं०। नि०चू० / विपा०रा० गुणानुरागे, ज्ञा०१ श्रु०१ 301 औ० कल्प० / निका आदरे, उत्त०१६ अ० / मननमवगमनं मन्यतऽनेनति मानः / था .50 | सुबत्तगुर्वादीनामप्यतिमतिकारिणि, दर्श०१ तस्य / 1 श्रु०१६ अ० / स्तब्धतायाम, ध०३ अधि० / बलादिसमुत्थ. आधा०१ श्रु०३ अ०४ उ० / गर्वे, पुं०। सूत्र०२ श्रु०५ अ०॥ अभिमाने, सूत्र०१ श्रु०१ अ० / अहमितिप्रत्ययहेतौ, उत्त०६ अ०। अहङ्कारे. सूत्र०१ श्रु०८ अ०। प्रव०i आव० / स्था०। (अस्य चातुर्विध्यम् कसाय' शब्द तृतीय भागे 366-368 पृष्ठे उक्तम्) मानाऽपि नामादिभदाचतुष्प्रकार:-कर्मद्रव्यमानः, तथैव नोकर्मद्रव्यमानः, स्तब्धद्रव्यलक्षणः / भावमानस्तु तद्विपाकः / स च चतुर्की यथाह- "लिणि सयला कट्ठिय सेलत्थंभोवमो गाणो'' अत्रोदाहरणम् ''सो सुभूमो तत्थ संवट्टइ। विजाहरपरिणहितो जातो, सो किर चमवट्टी भविर मई तिमघनादिविजाहरो इत्थीरयणनियधूया पउमसिरिदाणनिमिन तस्स समीवे सया इच्छइ / अन्नया तेण विसाइहिं परिविखाई। इतो य राभो नेमित्तियं पुच्छइकतो य मम विणासो ति? पणियं-जाण्यं सीहासणे निविसिहिइ एयातो दाढतो पयडीभूयातो खाहिति। ततो ते भय। ततो तेण अवारियभत्तं कय। तत्थ सीहासणं धुरे ठविया दाढातो स अग्गता कया तो एवं वचइ कालो, इतो य सुभूमो माय पुच्छइ-किं एत्तिओ लोगो अन्नोऽवि अस्थि ? तीए सव्वं कहिय / सो त सोऊणमभिमाणेण हस्थिणाउरं गतो। तसभं पविट्ठो, देवया रडिऊण नट्टा।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy