________________ मइदंसण 2 - अभिधानराजेन्द्रः - भाग 6 मउंद स्य परिच्छेदन मतिदर्शनम्। बुद्धेः परिच्छेदने, बुद्ध्या प्रमेयस्य परिच्छेदने / शरीरेण वस्त्रैर्वा मलीमसः। बृ०१ उ०२ प्रक० / “मलमइल पंकमइला, च। 015 श०। धूलीमइला न ते नरा मइला। जे पावकम्ममइला, ते मइला जीवलोयम्भि मइनाण न० (मतिज्ञान) ज्ञायतेऽनेनेति झानं मतिरूपं ज्ञानं मतिज्ञानम्। // 1 // " ध० 201 अधि०१० गुण / दूषिते, कृशे च / अन्धकारे, "काल विशे० / आभिनिबोधिकज्ञाने, आ०चू०१ अ०। प्रव० / कर्म० / पं० मइलं जंपि य, वियाण तं अंधयारं ति।" सूत्र०१ श्रु०१ अ०१ उ०। सं० / नं० विशे० / द्रव्यभावेन्द्रियाऽऽलोकमतिज्ञानाऽऽवरणक्षयोप- अस्वच्छे, “मइल मलीमसं (901)" पाइ० ना०२५६ गाथा। कलकलशमाऽऽदिसामग्रीप्रभवरूपाऽऽदिविषयग्रहणपरिणतिश्चावग्रहाऽऽदिरूपा गततेजसोः, देना०६ वर्ग 142 गाथा। मतिज्ञानशब्दवाच्यतामश्नुते / सम्म०२ काण्ड। मइलण न०(मलिनन) मालिन्यकरणे, “परदारं, गच्छति त्ति मइलिं ति।" मइनाणविउ त्रि० (मतिज्ञानवित्) मतिज्ञानेन वेत्तीति मतिज्ञानविद / प्रश्न०२ आश्र० द्वार / स्था०॥ मतिज्ञानेन वेदितरि, विशे०। मइलणा स्त्री० (मलिनना) प्रतिसेवायाम, प्रतिसेवनाया एकाथिकान्यमइनाणावरण न० (मतिज्ञानाऽऽवरण) मतिज्ञानमाब्रियते येन तत् मति धिकृत्य-“पडिसेवणा मइलणा।" ओघ०। ज्ञानाऽऽवरणम् / ज्ञानाऽऽवरणीयकर्मभेदे, पं० सं०५ द्वार। मइलारंभिण पुं० (मलिनाऽऽरम्भिन) गृहस्थे, “करोति मलिनाऽऽरम्भी।" मइनाणि (न) पुं० (मतिज्ञानिन्) आभिनिबोधिकज्ञानिनि, विशे०। ध०२ अधिक। मइपत्तिया स्त्री० (मतिप्राप्तिका) आचार्य्यरोहणात् निर्गतस्योद्देहगणस्य | मइलिय त्रि० (मलिनित) शरीराऽऽदिमलेन क्लेदिते, पिं० / कठिनमलचतसृषु शाखासुस्वनामख्यातायां तृतीयशाखायाम्, कल्प०२ अधि०८ युक्ते च। भ०६ श०३ उ०। मइल्लिया स्त्री० (मतल्लिका) तेतलिपुरस्थकनकरथनृपतेरमात्यस्य क्षण। मइभंग पुं० (मतिभङ्ग) मतेर्बुद्धर्भङ्गो विनाशो मतिभङ्गः / बुद्धर्विस्मृतौ, तेतलिपुत्रस्य पोट्टिलायां भाव्यामुत्पन्नायां स्वनामख्याताया दारिस्था०१० ठा०। कायाम, ज्ञा०१ श्रु०१४ अ01 (वक्तव्यता ततलि' शब्दे चतुर्थभागे 2353 मइभंगदोस पुं० (मतिभन दोष) मतेर्बुद्धर्भङ्गो विनाशो विस्मृत्यादिलक्षणो पृष्ठे गता।) मइविगप्पणाविगप्प पुं० (मतिविकल्पनाविकल्प) मतिर्बुद्धिस्तस्या दोषो मतिभङ्गदोषः / दोषभेदे, स्था०१० ठा०। विकल्पना विकल्पः क्लृप्तिभेदस्तथा / बुद्धेः क्लृप्तिभेदे औ० / मइमंत पुं० (मतिमत्) मननं मतिः सर्वपदार्थज्ञानम्, तद्विद्यते यस्यासौ मइविहल पुं० (मतिविह्वल) जयपुरनगरस्थस्य विक्रमसेननृपतेः तथा। केवलिनि, आचा०१ श्रु०८ अ०१ उ०। आव०। सूत्र० / ज्ञाना स्वनामख्याते मन्त्रिणि, दर्श०३ तत्त्व। न्विते, आचा०१ श्रु० अ०४ उ०। मतिरस्यास्तीति मतिमान्। विदुषि, भइसंघडणा स्त्री० (मतिसंघटना) मतेः-मतिज्ञानस्य संघटना रचना, आचा०१ श्रु०१ अ०५ उ०। पञ्चा ध० / मतिमान् श्रुतसंस्कृतबुद्धिः / मत्या बुद्ध्या वा संघटना रचना तथा। ज्ञानस्य रचनायाम, बुद्ध्या रचनायां आचा०१ श्रु०२ अट०५ उ० / विवेकिनि, सूत्र०१ श्रु०३ अ०४ उ० / च। सूत्र०१ श्रु०१ अ०१ उ०। आचा० / बुद्धिमति, दर्श०१ तत्त्व / मननं मतिः / सा शोभना यस्यासौ मइसंपया स्त्री० (मतिसंपद्) संपर्दोदे, दशा०४ अ०॥ध०र०। स्था०। मतिमान् / प्रशंसायां मतुप। शोभनमतियुक्ते, सूत्र०१ श्रु०१० अ०। प्रव०। (मतिसंपढ़ेदाः 'गणिसंपया' शब्दे तृतीयभागे 826 पृष्ठे गताः) मइमोहणी (देशी) सुरायाम, दे०ना०६ वर्ग११३ गाथा। मइसहिय त्रि० (मतिसहित) मत्यनुगते, “मतिसहितं ति वा, मतिअणुगतं मइय न० (मतिक) उप्तबीजाऽऽच्छादनसाधने काष्ठमये वस्तुविशेषे, ति वा एगहूं।" आ० चू०१ अ०। मतिकमुप्तबीजाऽऽच्छादनम्। दश०७ अ०।मतिकं येन कृष्ट्वा क्षेत्र मृद्यते। मइसार पुं० (मतिसार) जम्बूद्वीपाऽपरविदेहपुष्कर-विजयचम्पानगरीप्रश्न०१ सम्ब० द्वार। स्थस्य सुरसिद्धनृपतेः स्वनामख्याते मन्त्रिणि, "इहेव जम्बूदीवे दीवे मइरा स्त्री० (मदिरा) मद-किरन्। “माध्वीकं पानसं द्राक्षं, खारं ताल अवरविदेहे पुक्खरविजए चंपाए णयरीए सुर सिद्धो नाम राया, मइसारो मैक्षवम् / मैरेय माक्षिक टाढूं: मधूकं नारिकेलजम् / / 1 / / मुख्यमन्नवि नाम मंती हुत्था।" ती०६ कल्प। कारोत्थं, मद्यानि द्वादशैव तु।" इत्युक्ते मद्यसामान्ये, वाच०। वारुण्याम्, मइसूयग पुं० (मतिसूचक) पापे, "रहसं च अणरहस्सं करेइ मइसूयगो ग०१ अधि० / “कायंवरी पसण्णा, हाला तह वारुणी मइरा।" पाइ० पुरिसो।" पं०भा०४ कल्प। पं० चू०। ना०६४ गाथा / मत्तखञ्जने च / रक्तखदिरे, पुं० / वाच०। मइहर (देशी) ग्रामप्रधाने, दे० ना०६ वर्ग 122 गाथा। मइरेय न० (मैरेय) वारुण्याम्, “मइरे महुवारो, सीहू सरओ महू | मई (देशी) भरे, दे० ना०६ वर्ग 113 गाथा। अवक्करसो (107)" पाइ० ना०६४ गाथा। मउ त्रि० (मृदु) मृ-दुः। कोमले, अनु० / कर्म०। ज्यो०। कल्प०। मइल त्रि० (मलिन) मल-अस्त्यर्थे इनच् / मलीमसे, प्रश्न०३ आश्र० | मउंद पुं० (मुकुन्द) बलदेवे, "मउंदमहेइ वा।" रा०। वाद्यविशेषे च / द्वार ! "मलो जस्स विज्जइ तं मइल।" नि००१ उ० | तं० मलिनः / “महामउंदसंठाणसंठिए।" भ०२ श०८ उ०। पञ्चा०।आचा०।