SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ माउच्छा 235 - अमिधानराजेन्द्रः - भाग 6 मागंदिय माउच्छा स्त्री० (मातृष्वसृ) मातृपितुः स्वसुः सिआ-छौ / / 8 / 2 / 142 // सकलेहलोकपरलोकालम्बनानुष्ठानानामभावतोऽसमञ्जसमेव, ततो इति स्वसृस्थाने छादेशः / प्रा० दुं०३ पाद! मातुर्भगिन्याम्, "माउच्छा द्रव्यतयाऽस्य धोव्यमिति / उत्पादव्ययध्रौव्ययुक्तमात्मद्रव्यमित्यादिमाउसिया' पाहु० ना०२५३ गाथा। त्तृिकापदानुयोगः / स्था०१० ठा०। माउजीवरसहरणी स्त्री० (मातृजीवरसहरणी) मातृजीवस्य रसहरणी माउयापय न० (मातृकापद) अआइत्यादिकेषु, सकलशब्दार्थव्यापारमातृजीवरसहरणी। नाभिजाले, तं० / व्यापक्तवात्तेषाम्। स्था०४ ठा०२ उ०। माउपिउसुजाय त्रि० (मातापितृसुजात) मातापितृभ्यां सुजातो माता-- दिष्टिवायस्स णं छायालीसं माउयापया पण्णत्ता। पितृसुजातः। समस्तगर्भाधानप्रभृति-संभविशेषविकले, रा०। सूत्र०। (दिहिवायस्स ति) द्वादशाङ्गस्य (माउयापय ति) सकलवाह्ययस्य माउमंडल न० (मातृमण्डल) मातुरिद्वा / / 8 / 1 / 135 / / इति मातृशब्दस्य अकारादिमातृकाः पदानीव दृष्टिवादार्थप्रसवनिबन्धनत्वेन मातृकाऋत इत्त्वम्, पक्षे उत्त्वम्। मातृसमूहे, प्रा० / पदानि उत्पादविगमध्रौव्यलक्षणानि, तानि च सिद्धश्रेणिमनुष्यश्रेण्यामाउय त्रि० (मातृक) मातृसम्बन्धिनि, भ०१ श०७ उ०। स्था०। दिना विषयभेदेन कथमपि भिद्यमानानि षट्चत्वारिंशद्भवन्तीति माउयएक्कय पुं० (मात्रेकक) एककभेदे, स्था० / (माउयएक्कए त्ति) समभाव्यते / स०४६ सम०। दृष्टिवादान्तर्गतसिद्धश्रेणिकादिपरिकर्ममातृकापदैककम्- एकं मातृकापदम्। तद्यथा-"उप्पन्नेइ वेत्यादि" इह मूलभेदे, स०आ०चू०। प्रवचने दृष्टिवादे समस्तनयवादबीजभूतानि मातृकापदानि भवन्ति। | | माउल पुं० (मातुल) मातुभ्रीतरि, आ०म०१०। आव० / तद्यथा-"उप्पन्नेइ वा विगमेइ वा धुवेइव त्ति।" अमूनि वा मातृकाप- | माउलिंग मातुलिङ्ग बीजपूरे, अणु० / बृ० / आ०म० / आचा० / प्रा०। दानीव अ-आ-इत्येवमादीनि, सकलशब्दशास्त्रार्थ-व्यापारव्यापक- ल०प्र०। प्रव०। प्रज्ञा० / गुच्छवनस्पतिविशेषे प्रज्ञा०१ पद / अनु०। त्वान्मातृकापदानीति। स्था०४ ठा०२ उ०। माउलिंगपेसिया स्त्री० (मातुलिङ्गपेशिका) बीजपूरखण्डे, दशा०१० माउयंग न० (मात्रङ्ग) आर्त्तवपरिणतिप्राये, स्था०३ ठा०४ उ०। अ० आ०म०। माउयकाय पुं० (मातृकाकाय) मातृकेति मातृकापदानि 'उप्पण्णेइ वा' माउवग्ग पुं० (मातृवर्ग) स्त्रीजने, बृ०४ उ०। इत्येवमादीनि तत्समूहो मातृकाकायः / कायभेदे, (आव०) 'उप्पणेइ माउवाह पुं० (मातृवाह) कोद्रव इव प्रतीते द्वीन्द्रियजीवभेदे, जी०१ प्रति०। वा धुवेइ वा' इत्यादीनि। तत्पदसमूहे, आव०५ अ०। जं०। ('काय' माउसिय पुं० (मातृस्वसृक) गौणान्त्यस्य॥८।१।१३४॥ इति अन्त्यस्य तृतीयभागे 447 पृष्ठे दर्शितम्) ऋतः उत्। मातृभगिनीपुत्रे, प्रा०१ पाद। माउयक्खर न० (मातृकाक्षर) अकाराद्यक्षरेषु, स०। माउसिया स्त्री० (मातृष्वसृ) मातृपितुः स्वसुः सिआ-छौ / / 8 / 2 / 142 // बंभीए णं लिवीए छायालीसं माउयक्खरा पण्णत्ता। इतिमातृशब्दातपरस्य स्वसृशब्दस्य सियाऽऽदेशः / प्रा० / लेख्यविधौ, षट्चत्वारिंशन्मातृकाक्षराणि / तानि च-ककारादीनि मातृभगिन्याम्, दश०७ अ० / विपा० / 'माउच्छा माउसिआ' पाइ० हकारान्तानि सक्षकाराणि ऋऋलुलुल्ल इत्येवं तदक्षरपश्चकवर्जितानि ना०२५३ गाथा संभाव्यन्ते। स०४६ सम०। माउसियावइ पुं० (मातृस्वसृपति) जननीभगिनीभर्तरि, विपा०१ माउयण न० (मृदुत्व) मर्दने, प्रा०। श्रु०३ अ०। माउयास्त्री०(मातृका) अकाराद्यक्षरेषु, स०४५ सम० माउहर न० (मातृगृह) गौणान्त्यस्य // 8 / 1 / 134 // इति ऋत उत् / जनन्याम्, पाइ० ना० / उत्तरौष्ठरोमणि, ज्ञा०१ श्रु०६ अ० / मातृकेव / ___मातृभवने, प्रा०१ पाद। मातृका / प्रवचनपुरुषस्योत्पादव्ययध्रौव्यलक्षणायां पदत्रय्याम्, स्था० / मागंदिय पुं० (माकंदिक) मकन्दीपुत्राभिधाने अनगारे, भ०१७ श०१७ 10 ठा०। विपा० | आव०। उ०। (वीरेण माकन्दिकपुत्रस्य संवादः 'मायंदि' शब्दे दशयिष्यते) माउयाणुओगपुं० (मातृकानुयोग) द्रव्यानुयोगभेदे, स्था०। (माउयाणु- तेणं काले णं ते णं समए णं रायगिहे नगरे होत्था, वन्नओ, ओगे त्ति) इह मातृकेव मातृका प्रवचनपुरुषस्योत्पादव्ययध्रौव्यलक्षण गुणसिलए चेइए वनओ० जाव परिसा पडिगया। ते णं काले पदत्रयी, तस्या अनुयोगो, यथाउत्पादवज्जीवद्रव्यं बाल्यादिपर्यायाणाम- णं ते णं समए णं समणस्स भवगओ महावीरस्य० जाव नुक्षणमुत्पत्तिदर्शनादनुत्पादे च वृद्धाद्यवस्थानामप्राप्तिप्रसङ्गादसम- अंतेवासी मागंदियपुत्ते नामं अणगारे पगइभद्दए जहा मंडिय जसापत्तेः, तथा-व्ययवज्जीवद्रव्यं प्रतिक्षणं बाल्याद्यवस्थानां व्यय- पुत्ते० जाव पञ्जवासमाणे, एवं वयासी-से नूर्ण भंते ! काउदर्शनादव्ययवत्वे च सर्वदा बाल्यादिप्राप्तेरसमञ्जसमेव / तथा यदि लेस्से पुढविकाइए काउलेस्सेहिंतो पुठविकाइएहिंतो अणंतरं सर्वथाऽप्युत्पादव्ययवदेव तन्न केनापि प्रकारेण ध्रुवं अकृताभ्यागमकृत- उव्वट्टित्ता माणुसं विग्गहं लभतिं लभित्ता केवलं बोहिं बुज्झति, विप्रणाशप्राप्तया पूर्व दृष्टानुस्मरणाभिलापादिभाषानामभावप्रसङ्गेन च केवलं बोहिं बुज्झित्ता तओ पच्छा सिज्झति० जाव अंतं
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy