SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ महासेणकण्हा 226 - अभिधानराजेन्द्रः - भाग 6 महाहिमर्व० एवं एकोत्तरियाए बड्डीए आयंबिलाई बदति चउत्थंऽतरियाई० जाव आयंबिलसयं करेति आयंबिलसयं करेत्ता चउत्थं करेति, तते णं सा महासेणकण्हा अज्जा आयंबिलवङ्घमाणं तवोकर्म चोदसहिं वासेहिं तिहिय मासेहि वीसहि य अहोरत्तेहिं अहासुत्तं० जाव सम्मं कारणं फासेति० जाव आराहेत्ता जेणेव अज्जचंदण्णा अआ तेणेव उवागच्छइ उवागच्छित्ता वंदइ नमसइ वंदिता नमंसित्ता बहूहिं चउत्थेहिं० जाव भावेमाणी विहरति, तते णं सा महासेणकण्हा अज्जा तेणं ओरालेणं० जाव उवसोभेमाणी चिट्ठइ, तए णं तीसे महासेणकण्हाए अजाए अन्नया कयाऽवि पुव्वरत्तावरत्तकाले चिंता जहा खंदयस्स० जाव अजचंदण पुच्छइ० जाव संलेहणा, कालं अणवकंखमाणी विहरति। तते णं सा महासे णकण्हा अज्जा अज्जचंदणाए अज्जाए अंतियं सामाइयाति एक्कारस अंगाई अहिन्जित्ता बहुपडि पुन्नाति सत्तरसवासातिपरियायं पालइत्ता मासियाए संलेहणाए अप्पाणं झूसेत्ता सर्टि भत्ताई अणसणाए छेदेत्ता जस्सऽट्ठाए कीरइ० जाव तम8 आराहेति चरिमउस्सासणीसासेहिं सिद्धा बुद्धा। अन्त०५ वर्ग 10 अ०। महासेय पुं० (महासेक) औत्तराहाणामिन्द्रे, स्था। दो कुंभडिंदा पण्णत्ता, तं जहा-सेए चेव, महासेए चेव / स्था०२ ठा०२ उ०। महासेल पुं० (महाशैल) महाहिमवति, ज्ञा०१ श्रु०१ 30 / वैतान्ये, कल्प०१ अधि०२ क्षण। महासोक्ख त्रि०(महासौख्य)महत्सौख्यं प्रभूतसद्वदनीयोदयवसाद्यस्य स महासौख्यः / अत्यन्तसुखयुक्ते, सू०प्र०२० पाहु० / जं०। औ०। आ०म० / जी०। प्रज्ञा०। महानदे, स्था०२ ठा०३ उ० / विशिष्टसुखयोगादिति, ज्ञा०१ श्रु०१ अ०। स्था० 1 चं०प्र०। महासोदाम पु० (महासौदाम) बलेवैरोचनेन्द्रस्यपीठानीकाधिपती अश्य सजे, स्था०५ ठा०१ उ०। महाहरि पुं० (महाहरि) दशमचक्रवर्तिनः पितरि, रा०। महाहिताव त्रि० (महाभिताप) महादुःखोत्पादके, सूत्र०१ श्रु०५ अ०१ उ०। महाहिमवंत पुं० (महाहिमवत्) हमवत्क्षत्रस्यात्तरतः सीमाकारिणि वर्षधरपर्वते, जी०३ प्रति०४ अधि०। स्था०। रा०। दो महाहिमवंता। स्था०२ ठा०३ उ०। महाहिमवंतकूड न० (महाहिमवत्कूट) महाहिमवतो वर्षधरपर्वतस्य स्वनामकदेवभवनाधिष्ठित कूटे स्था०१०टा० / कहिणं भंते ! जम्बुद्दीवे दीवे महाहिमवंते णामं वासहरपव्वए पण्णत्ते ? गोयमा ! हरिवासस्स दाहिणेणं हेमवयस्स वासस्स उत्तरेणं पुरत्थिमलयणसमुदस्स पचत्थिमेणं पचत्थिमलवणसमुहस्स पुरस्थिमेणं, एत्थ णं जम्बुदीवे दीवे महाहिमवंते णामं दासहरपव्वए पण्णत्ते, पाईणपडीणायए उदीणदाहिणवित्थिपणो पलियंकसंठाणसंठिए दुहा लवणसमुदं पुढे पुरथिमिल्लाए कोडीए० जाव पुढे पचत्थिभिल्लाए कोडीए पचत्थिमिल्लं लवणसमुदं पुढे दो जोयणसयाई उठं उच्चत्तेणं पण्णतं जोअणाई उव्वेहणं चत्तारि जोअणसहस्साइंदोण्णि अदसुत्तरे जोअगसए दस य एगूणवीसइभाए जोअणस्स विक्खंभेणं, तस्स बाहा पुरथिमचत्थिमेणं णव जोअणसहस्साइं दोणि अ छावत्तरे जोअणसए णव य एगूणवीसइभाए जोअणस्स अद्धभागं च आयामेणं, तस्स जीवा उत्तरेणं पाईसपडीणायया दुहा लवणसमुदं पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुई पुट्ठा पचत्थिमिल्लाए० जाव पुट्ठा तेवण्णं जोअणसहस्साई नव य एगतीसे जोअणसए छच्च एगूणवीसइभाए जोअणस्स किंचि विसेसाहिए आयामेणं, तस्स धणु दाहिणेणं सत्तावण्णं जोअणसहस्साइं दोण्णि अ तेणउए जोअणसए दस य एगूणवीसइभाए जोअणस्स परिक्खेवेणं, रुअगसंठाणसंठिए सव्वरयणामए अच्छे उभयो पासिं दोहिं पउमवरवेइयाहिं दोहि अवणसंडे हिं संपरिक्खित्ते महाहिमवंतस्स णं वासहरपव्वयस्स उप्पिं बहुसमरमणिज्जे भूमिभागे पण्णत्ते, जाव णाणाविहपञ्चवण्णेहि मणीहि अ तणेहि अ उवसोमिएन्जाव आसयंति सयंति य / (सूत्र-७६) (कहि ण भंते ! इत्यादि) सर्व प्राग्वत्, नवरं द्वेयोजनशते उपत्येन क्षुद्रहिमवद्वर्षधरतो द्विगुणोचत्वात् पञ्चाशद्योजनान्युद्वधेन-भूप्रविएवेन, मेरुवर्जसमयक्षेत्रगिरीणां स्वोचत्वचतुर्थांशेनोद्वेधत्वात् चत्वारि योजनसहस्त्राणि द्वे च योजनशते दशोत्तरे दश च योजनैकोनविंशतिभागान् विष्कम्भेन हैमवतक्षेत्रतो द्विगुणत्चात्, अथास्य बाहादिसूत्रमाह-(तस्स त्ति) सूत्रत्रयमपि व्यक्तम्, प्रायः प्राग्व्याख्यातसूत्रदृशगमकत्यात्, नवर मत्रास्य सर्वरत्नमयत्वमुक्तम्, बृहत्क्षेत्रविचारादौ तु पीतरवर्णमयन्यमिति तेन मतान्तरमवयम्, अनेनैव मतान्तराभिप्रायेण जम्बूद्वीपपट्टादावस्य पीतवर्णत्वं दृश्यते, अथारय स्वरूपाविर्भावनायाह-(महाहिमवंतस्त णमित्यादि) सर्वजगतीपद्मवरवेदिकावनखण्डकवद् ग्राह्यम्। सम्प्रति अत्र हदस्वरूपमाहमहाविमवंतस्स णं बहुमज्झदेसभाए एत्थ णं एगे महापउमद्दहे णामं दहे पण्णत्ते, दो जोअणसहस्साई आयामेणं एगं जोअणसहस्सं विक्खंभेणं दस जोअणाई उव्वेहेणं अच्छे रययामयकूले, एवं आयामविक्खंभविहूणा जा चेव पउमद्दहस्स वत्तव्वया सा
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy