SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ महासामा वि)ण 224 - अभिधानराजेन्द्रः - भाग 6 महासुमि(वि)ण मई विशयरं० जाव पडिबुद्धे, तं गं समणस्स भगवओ | वा सुविणंते एगं महं खीरकुंभ वा दधिकुंभं वा धयकुंभं वा नहावारस्स अणते अणते अणुत्तरे० जाव केवलवरणाणदंसणे मधुकुं भं वा पासमाणे पासइ, उप्पाडे माणे उप्पाडे इ, समुप्पण्णे 8 / जंणं समजेणं० जाव वीरेणं एगं महं हरियवे- उप्पाडितमिति अप्पाणं मण्णइ, तक्खणामेव वुज्झइ, तेणेव० रुलिय० जाव पडिबुद्धे, तं णं समणस्स भगवओ महावीरस्स जाव अंतं करेइ / इत्थी वा पुरिसे वा सुविणंते एगं महं ओराला कित्तिवण्णसदसिलो या सदेवमणुयासुरे लोगे सुरावियडकुंभं पा सोवीरवियडकुंभं वा तेल्लकुंभं वा वसाकुंभं परिभवंति-इति खलु समणे भगवं महावीरे पव्वए मंदरचूलि- वा पासमाणे पासइ, मिंदमाणे मिंदइ, भिन्नमिति अप्पाणं याए० जाव पडिबुद्धे, तंणं समणे भगवं महावीरे सदेवणुयासुराए मण्णइ, तक्खणामेव बुज्झइ, दोचेणं भवग्गहणेणं० जाव अंतं परिसाए मज्झगए केवली धम्मं आघवेइ० जाय उपदंसेइ / करेइ। इत्थी वा पुरिसे वा सुविणंते एगं महं पउमसरं कुसुमितं (सूत्र-५७६) पासमाणे पासइ, ओगाहेमाणे ओगाहइ, ओगाढमिति अप्पाणं इत्थी वा पुरिसे वा सुविणंऽते एगं महं मयपंतिं वा गयपंतिं मण्णइ, तक्खणामेव तेणेव० जाव अंत करेइ / इत्थी वा० जाव वा० जाव वसभपति वा पासमाणे पासइ, दुरूहमाणे दुरूहइ, सुविणंते एग महं सागरं उम्भी वीयी० जाव कलियं पासमाणे दुरूढमिति अप्पाणं मण्णइ, तक्खणामेव बुज्झइ, तेणे य पासइ, तरमाणे तरइ, तिण्णमिति अप्पाणं मण्णइ, तक्खणामेव भवग्गहणेणं सिज्झइ, जाव अंत करेइ / इत्थी वा पुरिसे वा तेणेव० जाव अंतं करेइ / इत्थी वा पुरि० जाव सुविणंते एर्ग सुविणंते एगं महं दामिणिं पाईणपडीणायतं दुहओ समुद्दे पुढे महं भवणं सव्वरयणामयं पासमाणे पासति, दुरूहमाणे दुरूहति, पासमाणे पासइ, संवेल्लेमाणे संवेल्लेइ, संवेल्लियमिति दुरूढमिति अप्पाणं भण्णइ, अणुपविसमाणे अणुपविसति, अप्पागं भाषणइ, तक्खणामेव अप्पाणं बुज्झइ, तेणेव भवग्गह- अणुपविट्ठमिति अप्पाणं मण्णति, तक्खणामेव बुज्झति, तेणेव णेणं० जाव अंतं करेइ / इत्थी वा पुरिसे वा सुविणंते एगं महं जाव अंतं करेति, इत्थी वा पुरिसे वा सुविणंते एगं महं विमाणं किण्हसुत्तगं वा० जाव सुकिल्लसुत्तगं वा पासभाणे पासइ, सव्वरयणामयं पासमाणे पासइ, दुरूहमाणे दुरूहइ, दुरूदमिति उग्गोवेमाणे ठग्गोवेइ, अप्पाणं मण्णइ, तक्खणामेव० जाव अंतं अप्पाणं मण्णइ, तक्खणामेव बुज्झइ, तेणेक० जाव अंतं करेइ / करेइ / इत्थी वा पुरिसे वा सुविणंऽते एगं महं अयरासिं या (सूत्र-५८०) तंवरासिं वा तउयरासिं वा सीसयरासिं वा पासमाणे पासइ, (कइविहे) इत्यादि, (सुविणदंसणे त्ति) स्वप्नस्य-स्वापक्रियानुदुरूहमाणे दुरूहइ, दुरूढमिति अप्पाणं मण्णइ, तक्खणामेव पतार्थविकल्पस्य, दर्शनम्- अनुभवनं, तच स्वप्नभेदात्पञ्चविधमिति, बुज्झइ, दोचे भवग्गहणे सिज्झइ, जाव अंतं करेइ / इत्थी (अहातचे त्ति) यथा तेन प्रकारेण तथ्यं-सत्यं, तत्त्वं वा तेन यो वर्त्ततेऽसौ वा पुरिसे वा सुविणते एगं महं हिरण्णरासिं वा सुवण्णरासिं वा यथातथ्यो यथातत्त्वो वा, स च दृष्टार्थाविसंवादी फलाविसंवादी वा। तत्र पासमाणे पासइ, दुरूहमाणे दुरूहइ, दुरूढमिति अप्पाणं दृष्टार्थाविसवादी-स्वप्नः किल कोऽपि स्वप्नं पश्यति, यथा-'मा फलं भण्णाइ, तक्खणामेव बुज्झइ, दोच्चे भवग्गहणे सिज्झइ० जाव दत्त' जागरितस्तथैव पश्यतीति, फलाविसंवादी तु किल कोऽपि अंतं करेइ / इत्थी वा पुरिसे वा सुविणंते एगं महं हिरण्णरासिं गोवृषकुञ्जराद्यारूढमात्मानं पश्यति बुद्धश्च कालान्तर सम्पदं लभते वासुवण्णरासिं वा रयणरासिंवावइररासिंवा पासमाणे पासइ, / इति, (पयाणे त्ति) प्रतननं-प्रतानो विस्तारस्तद्रूपस्स्वप्नो यथातथ्यः दुरूहमाणे दुरूहइ, दुरूढमिति अप्पाणं मण्णइ, तक्खणामेव तदन्यो वा प्रतान इत्युच्यते, विशेषणकृत एव चानयोर्भेदः, एवमुत्तखापि बुज्झइ, तेणेव भवग्गहणेणं सिज्झइ० जाव अंतं करेइ। इत्थी / (चिंतासुमिणे त्ति) जाग्रदवस्थस्य या चिन्ता अर्थचिन्तनं तत्संदर्शनावा पुरिसे वा सुविणंते एग महं तणरासिं वा जहा तेयणिसग्गे० त्मकः स्वप्रः चिन्तास्वप्रः, (तव्विवरीय त्ति) यादृशं वस्तु स्वप्ने दृष्ट तद्विजाव अवकररासिंवा पासमाणे पासइ, विक्खिरमणे विक्खिरइ, रीतस्यार्थस्य जागरणे यत्र प्राप्तिः सतद्विपरीतस्वानो, यथा-कश्चिदात्मानं विक्खिण्णमिति अप्पाणं मण्णइ, तक्खणामेव वुज्झइ, तेणेव० मेध्यविलिप्तं स्वप्ने पश्यति जागरितस्तु मेध्यमर्थ कंचन प्रापोतीति, अन्ये जाव अंतं करेति, इत्थी वा पुरिसे वा सुविणंते एगं महं सरथं भं तु-वद्विपरीतभेवमाहुः-कश्चित् स्वरूपेण मृत्तिकास्थलमारूढः स्वप्रे व वा वीरथंभं वा वंसीमूलथंभं वा वल्लीमूलथंभं वा पासमाणे पश्यत्यात्मानमश्वारूढभिति, (अव्वत्तदंसणे ति) अव्यक्तम्- अस्या, पासइ, उम्मूलेमाणे उम्मूलेइ, उम्मूलितमिति अप्पाणं मण्णइ, दर्शनम- अनुभवः स्वप्नार्थस्य यत्रासावव्यक्तदर्शनः / स्वप्राधिकारादेवेदतक्खणामेव बुज्झइ, तेणेव० जाव अंतं करेइ। इत्थी वा पुरिसे मभिधातुमाह-'सुतेण' मित्यादि. (सुतजागरेत्ति) नातिसुप्तोनातिजापदित्यर्थ:
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy