SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ महापउम 217 - अभिधानराजेन्द्रः - भाग 6 महासव जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ स्वागच्छित्ता समणं भगवं महावीरं वंदइ णमंसइणमंसित्ता संजमेणं तवसा अप्पाण्णं भावेमाणे विहरइ / तए णं भगवं समणे महावीरे अण्णया कयाइ रायगिहाओ णयराओ पडिणिक्खमइ २त्ता बहिया जणवयविहारं विहरइ (सूत्र-५३) तए णं से महासयए समापोवासए बहूहिं सील० जाव भावेत्ता वीसं वासाइंसमणोवासगपरियायं पाउणित्ता एकारस उवासगपडिमाओ सम्म काएण फासिता मासियाए संलेहणाए अप्पाणं झूसित्ता सटैि भत्ताई अणसणाए छेदेत्ता आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे अरुणवडिं सए विमाणे देवत्ताए उववण्णे / चत्तारि पलिओवमाइं ठिई महाविदेहे वासे सिज्झिहिति बुज्झिहिति णिक्खेवो / (सूत्र-५४) अष्टम (नध्ययन) भपि सुगम तथापि किमपि तत्र लिख्यते-(सकसाआ नि) सह कांस्येन द्रव्यमानविशेषण यास्ता: सकास्याः (कोलघारया या ति) कुलगृहात्पित्गृहादागताः कौलगृहिकाः / (सू०४७) (अंतराणिय नि) अवसरान छिद्राणिविरलपरिवारत्वानि विरहान् एकान्तानिति, (मंसलो त्यादि) मांसलोला:-मांसलम्पटाः, एतदेव विशिष्यत. मांसमूच्छितास्तदोषानभिज्ञत्वेन मूढा इत्यर्थः, मांसग्रथितामांसानुरागतन्तुभिः संदर्भिताः, मांसगृद्धाः-तद्भोरोऽप्यजातकांक्षाविच्छेदाः, मांसाध्यपपन्नाः-मांसैकाग्रचित्ताः, ततश्च बहुविधैर्मासै: सामान्यैस्तद्विशार्पश्च, तथाचाह (सोल्लिएहि य त्ति) शूल्यकैश्च-शूलसंस्कृतके:, ललितेश्वघृतादिनाऽनो संस्कृतैः, भर्जितैश्च-अग्निमात्रपक्त : सहेति गम्यत, सुरा च-काष्टपिष्टनिष्पन्ना, मधु च-क्षौद्रं, मेरक च-मद्यविशेष, मय च-गुडधातकीप्रभवं, सीधु च-तद्विशेष, प्रसन्नां च-सुराविशेषन, आस्वादयन्तीईषत्स्वादयन्ती, कदाचित विस्वादयन्ती-विविधप्रकारविशष वा स्वादयन्तीति, कदाचिदेव परिभाजयन्ती स्वपरिवारस्य हरिभुजाना सामस्त्येन विवक्षिततद्विशेषान (सूत्र-४८) अमाधातो' रूढिश दत्वात् अमारिरित्यर्थः (कोलघरिए त्ति) कुलगृहसंबन्धिनः / गोणपो नको-गोपुत्रकौ, उद्दवेह त्ति) विनाशयत (सूत्र-४६) (मत्त त्ति) सुरादिमदवती (लुलिता) मदवशेन चूर्णिता, स्खलत्पदेत्यर्थः, विकीर्णाः- विक्षिप्ताः केशा यस्याः सा तथा, उत्तरीयकम्- उपरितनवसनं विकर्षयन्ती मोहोन्मादजनकान् कामोद्दीपकान्, शृङ्गारिकान- शृङ्गाररसवतः, स्त्रीभवान् कटाक्षसन्दर्शनादीन् उपसंदर्शयन्ती (हं भा त्ति) आनन्त्रणम्। महाशयया ! इतयादर्विरहसीतिपर्यवसानस्य रेवतीवाक्यस्यायमभिप्रायः / अयमेवास्य स्वर्गो मोक्षावा यन्मया सह विषयसुरक्षानुभवनम् धर्मानुष्ठान हि विधीयते स्वर्गाद्यर्थम्, स्वर्गादिश्चेष्यते सुखार्थम, सुख चैतावदेव तावद दृष्टं यत्कामासेवनमिति / भणन्ति च - "जइनस्थि तत्थरसीम-तिणीउमणहरपियंगवण्णाओ। तारे सिद्धतिय ! बंधण खुमोक्खो न सो मोक्खो।।१!! तथासत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः। अरिमन्नसारे संसारे, सारं सारङ्गलोचना।।२।। दिसम याति-पाविशतिकः पुमान्। अनयोर्निर-तरा प्रीतिः, स्वर्ग इत्यभिधीयते।।३।।" इति। (सूत्र-५०/ अलसएति) विचिकाविशेषलक्षणेन। तल्लक्षणं चेदम - ''नाध्य व्रजति नाधस्ता-दाहारोनच पच्यते। आमाशये लसीभूत-स्तेन सोऽलसकः स्मृतः।।१।।" इति। (हीणे ति), प्रीत्या हीनः-त्यक्तः (अवज्झाय त्ति) अपध्याता दुध्यानविषधीकृत (कुमारेण ति) दुःखमृत्युना (सूत्र -52) (नो खलकप्पड गोयमे यदि) (संतेहिं ति) सद्भिर्विद्यमानार्थः (लोहिं नि) तथ्यः / तन्वरूपेर्वाऽनुपचारिकः (तहिएहिं ति) तमेवोक्त प्रकारमापन्न मात्रयाऽपि न्यानाधिकः / किमुक्त भवति ? सद्भूतैरिति, अनिष्टः-अवाञ्छितः, आकन्तैः-स्वरूपेणाकमनीयः, अप्रियः-अप्रीतिकारकैः, अमनाइ मनसा न ज्ञायन्ते नाभिलष्यन्तै वक्तुमपि यानि तैः / अमन आपैः - मनसा आप्यन्ते-प्राप्यन्ते चिन्तयाऽपि यानि तैः, वचने चिन्तने च राष मनो नात्सहत इत्यर्थः, व्याकरणै: वचनविशेषः / उपा०८ अ० / स्था। ध० ध०र०॥ महासरीर पुं० (महाशरीर) बृहत्तनौ, भ०१४ श०२ उ०। महासलिल त्रि० (महासलिल) बहूदके, बृ०४ उ० ग० महासलिलजाल न० (महासलिलजल) महासलिला नाम गङ्गाऽऽदयो महानद्यस्तारा जल महासलिलाजलम / महानदीजले, बृ०२३०१ महापापुर (महाश्रव महान्ति कर्मणामाश्रवद्वाराणि वर्तन्तेऽस्येति।सूत्र 1 श्रु०३६६ अ०२ 0 / वृहन्मिथ्यात्वादिकर्मबन्धहतुक, 26 श०३ उ० / नरयिकाणां महाऽऽश्रवादिकत्वमाह - सिय भंते ! नेरइया महाऽऽसवा महाकिरिया महावेयणा महाणिज्जरा ? गोयमा ! णो इणटे समढे 1, सिय भंते ! नेरइया महाऽऽसवा महाकिरिया महावेयणा अप्पनिजरा? हंता सिया 2, सिय मंते ! नेरइया महाऽऽसवा महाकिरिया अप्पवेयणा सहाणिजरा ? गोयमा ! णोइणढे समढे 3, सिय भंते ! नेरइया महाऽऽसवा महाकिरिया अप्पवेदणा अप्पनिजरा? गोयमा ! णो इणढे समढे 4, सिय भंते ! नेरइया महासवा अप्पकिरिया महावेदणा महानिज्जरा ? गोयमा ! णो इणढे समढे 5, सिय भंते ! नेरइया महाऽऽसवा अप्पकिरिया महावेयणा अप्पनिजरा ? गोयमा ! णो इणढे समढे 6, सिय भं! नेरतिया महासवा अप्पकिरिया अप्पवेदणा महानिजरा ? णो तिणटे समढे 7, सिय मंते ! नेरतिया महासवा अप्पकिरिया अप्पवेदणा अप्पनिजरा ? णो तिणटेसमटेक,
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy