SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ महामरुता 206 - अभिधानराजेन्द्रः - भाग 6 महालक्खो महामरुता स्त्री० महामरता) श्रेणिकस्य स्वनामख्याताया भायायाम, . नकुरम्बभूतः / महामधवृन्दोपमे, जी०३ प्रति०१ उ०॥ अ-त०५ श्रु०७ वर्ग। (सा च वीरान्तिके प्रव्रज्य विशतिवर्षपर्याया सिद्धा महामोह पुं० (महामोह) महाश्चासौ मोहश्च महामोहः / मिथ्यात्य, दश०१ इत्यन्तकृद्दशानां सप्तमवर्ग सप्तमाध्ययने सूचितम्) त्व / भवशो दुःखवेदनीये कर्मणि, दशा०६ अ01 आया सर. महामह (महामह) इन्दमहादिषु, आव०। बिहागोहकारणानि 'मोहणिजहाण' शब्दे वक्ष्यामि) योगिपरिभाध्या के य ते पुण महामह ? उच्यन्ते ग, स्था०२ ठा०१ उ०। आसाढी इंदमहो, कत्तिअ सुगिम्हए अबोद्धव्वे / महायत्तो (देश) आहो. दे० ना०६ वर्ग 116 गाथा! एए महामहा खलु, एएसिं चेव पाडिवया // 1338|| महायारकहा स्त्री० (महाचारकथा) महत्या आचारकथासा: प्रतिपादके आसण्डो-आरगढपुन्निभा इह लाडाणं स्मरणपत्रिमाए भवति रमलो शवैकालिकस्याध्ययने दश०। असोयपुन्निमाए भवति, 'कत्तिय त्ति' कत्तियपुन्निमाए चेव सुगिम्हओ | जो पुत्विं दबिट्ठो, आयारो सो अहीणमइरित्तो। बेनपुन्निमा। आव०४ अ / नि०चू०। आचा० / सच्चेव य होइ कहा, आयारकहाए महईए // 245 / / महामहद्वारमाह यः पूर्व क्षुल्लकाचारकथायां निर्दिष्टः उक्तः, आचारः-ज्ञानाचारः सक्कमहादीएसुव, पमत्तमाणं सुराछले ठवणा। असावहीनातिरिक्तो वक्तव्यः। सैव च भवति कथा, आक्षेपण्यादिलाया पोणिज्जंतु व अदढा, इतरे उ वहंति न पढ़ति 412 वक्तव्या / चशब्दातदेव क्षुल्लकप्रतिपक्षोक्तं महद् वक्तव्यम्, अधारमहान:-शवामहोदयः, आदेशवदात्सुग्रीष्मकमहादिवरिग्रहः लषु कथायां महत्या प्रस्तुतायामिति गाथार्थः / दश०५ अ०२ उ० 441 in nोमप्रतिषचारलेषां योगो निमिप्यते, किंवारणागति / महारंभ त्रिक (महारम्भ) महानारम्भो वहनोष्ट्रमण्डलिकागन्त्रीप्रवाहमय आआह .मा तं ग्रसमा सन्तं कायित् मिथ्यादृष्टिदेवता छलया। षण्ढपोषणादिको यस्य स महारम्भः / सूत्र०२ श्रु०२ अ० ! महासात तेषु दिवसेसु विकृतयो लभ्यन्ते, ततो ये अदृढा दुर्बलाः सन्ति निच्छापरिमाणेनाकृतमर्यादया बृहदारम्भः पृथिव्याद्युपमर्दन-लक्षणों तर्विकृतिपरिभोगत आप्यायन्तामिति योगनिक्षेपणम् / ये पुनरिसरे. यस्य स महारम्भः / चक्रवादिके, स्था०४ ठा०४ उ०। पञ्चेन्द्रियाआगाढयोगवाहिनः तेषां योगो न निक्षिप्यते केवलमन्यत् नो दिशान्ति दिव्यपरोपणप्रधानकर्मकारिणि, स्था०३ ठा०१ उ०। सूत्र० / दशा ! नापि पठन्ति / दा०४ उ०। महारंभया स्त्री० (महारम्भता) चक्रवर्तित्वादौ, स्था०४ ठा०४ उ० महामाउ स्त्री० (गहामातृ पितृज्येष्टमातृजायायाम मातृज्येष्टायां राप- महारण न० (महारण) महासंग्रामे, स०। ज्याम् विपा० शु०३ अ०! महारम्भ त्रि० (महारम्य) अतिरमणीये, पञ्चो०८ विव० / महामाठर 0 (म्हामाठर ईशानेन्द्रस्य देवराजस्थ रथाऽनीकाधिपती, महारयण न० (महारन्त) महारत्नं वज़' स० / आव०। स्था०४ ठा०२० महारह पुं० (महारथ)प्रकरणादत्र नारायणः-तस्मिन, सूत्र०१ श्रु०३ महामाहण पु० : महामाहन) महाँश्चासौ माहनश्चेति / मनःप्रभृति- अ०१ उग करणादिभिराज नन्मसक्ष्मादिभेदभिन्नजीवहनननिवृत्ते, उत्त०३ अ०। | महाराय पुं० (महाराज) लोकपाले, नि०१ श्रु०१ वर्ग 7 अ० / आ०म०। महामुणि पुं० (महामुनि मनुते मन्यते वा जगतस्त्रिकालावस्थामिति रथा| भ०1 भनिः, सर्वज्ञत्वात् / महाश्वासौ मुनिश्च महामुनिः / अथवा-मुनयः महारायत्त न० (महाराजत्व) लोकपालत्वे, स०७५ राम०। नाथदरतेषां महान प्रधानो महामुनिः। विशे० / महातपस्विनि, उत्त०२ महारिट्ठ पुं० (महारिष्ट) बलेवैरोचनेन्द्रस्य नाट्यानीकाधिपतौ, 40 रात्र० जिनकल्पिकादौ, सूत्र०१ श्रु०२ अ०२ उ० प्रशस्तयती, स्था०७ठा०। उत्तर अ०। यथावस्थितत्रिकालवेदिनि, सूत्र०१ श्रु०१६ अ०। आचा०। महारिसि पु० (महर्षि) संयतात्मनि, आ०म०१ अ०। सूत्र०। आ०म० / ज्ञानसम्पन्ने, षो०१ विव०। आ०चू० / दर्श०। परमनिर्गन्थे, | महारिह त्रि० (महाई) महार्ह, तं०। ज्ञा० / महमुत्सवमर्हतीति महार्हः। अष्ट०३१अष्ट०। परमोत्सवाहे, जी०३ प्रति०४ अधि०२ उ०। विपा० / बहुमूल्ये, प्रश्न०५ महामुणिचरित न० (महामुनिचरित) महान्तश्च ते मुनयश्च महामुनयः संव० द्वार। स्थूलभद्रवजस्वाम्यादयः पूर्वर्षयस्तेषां चरितानि-चेष्टितानि। महामुनि- | महारोरुय पुं० (महारौरुक) सप्तमनरकपृथ्वीस्वरूपे महानरके. स्था०५ चेष्टितेषु, ध०३ अधि०। ठा०३ उ० जी०।ज्यो०। सूत्र०। प्रज्ञा० स०। महामेह पुं०(महामेघ) प्रभूतजलक्षरके बृहन्मेघे, अनु०। (एते 'उस्स- | महारोहिणी स्त्री०(महारोहिणी) स्वनामख्यातायां महाविद्यायाम, आ० प्पिणी' शब्दे द्वितीयभागे 1166 पृष्ठे दर्शिताः) चू०४ अ०। महामेहणिउरंबभूय पु० (महामेघनिकुरम्बभूत) महान् जलभारावनतः महालक्खो (देशी) तरुणे, दे०ना०६ वर्ग 121 गाथा। भाद्रपदीयश्राद्धपक्ष, पावृट्कालभावी मेधनिकुरम्बो मेघसमूहस्तथा भूतो गुणैः प्राप्तो महामेघ- | दे० ना०६ वर्ग 127 गाथा।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy