SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ महाणिसीह 190 - अभिधानराजेन्द्रः - भाग 6 महादाण रादिअणेगभेयमिण्णमसभावकलुसिएणं हियएणं हिंसाऽलि- | महातमप्पभा स्त्री० (महातमाप्रभा) महातमसः प्रभा यस्यां सा महातमः यचो रिक्कमेहुणपरिग्गहाऽऽरंभसंकप्पादिगोयरे अज्झवसिए प्रभा। अतिशयकृष्णकृष्णद्रव्योपलक्षितेत्यर्थः / अनु०। महातमसोऽतिघोरपयंडमहारोद्दघणविकण्णपावकम्ममललेवखवलिए असंवु- शायितमसः प्रभा बाहुल्यं यत्र सा महातमः प्रभा। सप्तमनरकपृथिव्याम्, डाऽऽसवदारे एक खणलबमुहुत्तणिमिसणिमिसद्धब्भंतरंतर प्रव०१७२ द्वार। मविसल्ले विरत्तेजा। महा०१ अ०। महातव त्रि० (महातपस्) महत् प्रशस्तमाशंसादिदोषरहितत्वात्तधो यस्य महानिसीहस्स चउत्थऽज्झयण। अत्र चतुर्थाध्ययने बहवः सैद्धान्तिकाः स तथा। जं०१ वक्ष०। सू० प्र० प्रशस्ततपसि, विपा०। रा० औ०। कोविदालापका न सम्यक् श्रद्दधत्येवं तैरश्रद्दधानेरस्माकमपिन सम्यक चं०प्र० / ज्ञा०। श्रद्धानम्, इत्याह हरिभद्रसूरिः-न पुनः सर्वमेवेदं चतुर्थाध्ययनम्, महातवस्सि पुं० (महातपस्विन्) विशिष्टतपोधने, हा०। अन्यानि वा अध्ययनानि अस्यैव कतिपयैः परिमितैरालापकैर महातवोवतीरप्पभव न० (महातपस्तीरप्रभव) राजगृहस्य बहिर्वेभारश्रद्दधानमित्यर्थः, यतः स्थानसमवायजीवाभिगमप्रज्ञापनादिषु न पर्वतस्यादूरे उष्णजले प्रस्त्रवणे, भ०२ श०५ उ० / स्था०। आ०म० / कथंचिदिदमाचक्ष्ये यथा प्रतिसन्तापस्थलमस्ति, तद्गुहावासिनस्तु आ००। विशे०। "महातवोवतीरप्पभवे त्ति' (व्याख्याऽस्य ' अण्णमनुजास्तेषुच परमाधार्मिकाणां पुनः पुनः सप्ताष्टवारान् यावदुपपातः, उत्थिय' शब्दे प्रथमभागे 456 पृष्ठे गता) तेषां च तैरुणैर्वजशिलाघरट्टसंपुटैर्गिर्गिलितानां परिपीड्यमानानामपि महातीरा स्त्री० (महातीरा) रक्तााख्यमहानदीसंगते नदभेदे, स्था०३ संवत्सरं यावत्प्राणव्यापत्तिर्न भवतीति। वृद्धवादस्तुपुनर्यथा तावदिदमार्ष टा०२उ०॥ध०। सूत्र, विकृतिर्न तावदत्र, प्रतिष्ठाप्रभूताश्चात्र श्रुतस्कन्धा, अर्थाः सुष्टति महाथंडिल न० (महास्थण्डिल) शवपरिष्ठापनभूमी, बृ०१ उ० / शयेन सातिशयाः गणधरोक्तानि चेह वचनानि / तदेवं स्थिते न किंचि (क्षेत्रप्रत्युपेक्षणायां महास्थण्डिलप्ररूपणा 'विहार' शब्द) दाशङ्कनीयम् / महा०५ अ०। महाथल न० (महास्थल) मथुराया लौकिकतीर्थभूते स्वनामके "चत्तारि सहस्साइं,पंच सयाओ तहेव पन्नासं। स्थले, ती०। चत्तारि सिलोगा वी, महानिसीहमि पाएण' प्रति०। महादाण न० (महादान) उत्तमविश्राणने, पञ्चा०८ विव०। दीनतपस्यादौ ('चेइय' शब्दे तृतीयभागे 1226 पृष्ठे एतत्प्रामाण्यमुक्तम्) गुर्वनुज्ञया दाने, पञ्चा०२ विव० / हा०। प्रकर्षवतः पुण्यानुबन्धिपुण्यस्य महाणिहाण न० (महानिधान) गर्तेषु कृपणनिहिते धने, कल्प०१ तीर्थकरत्वं फलमुक्तं, तीर्थकरस्य च पुण्यानुबन्धिपुण्यस्य तीर्थकरत्वं अधि०४ क्षण। फलमुक्त, तीर्थकरस्य च पुण्यप्रकर्षरूपत्वेन जगद्गुरुत्वादानेन महता महाणिहि पुं० (महानिधि) चक्रवर्तिना नैसर्गिकादिषु निधिषु, स्था०८ ठा०। (नव महानिधयः 'णिहि' शब्दे चतुर्थभागे, 2151 पत्रे उक्ताः) भाव्यं, संख्यावच तत्तस्य श्रूयत इति कथं तदानस्य महत्त्वमित्य धुनोपदर्शयन्नाहस्था०६ ठा०। ज०। ति०। महाणील पुं० (महानील) रत्नविशेषे, जी०३ प्रति०४ अधि०। जगद्गुरोर्महादानं, संख्यावचेत्यसंगतम्। महाणीलसरिस त्रि० (महानीलसदृश) महानीलं यत्किमपि वस्तुजातं शतानि त्रीणि कोटीना, सूत्रामित्यादिचोदितम् / / 1 / / लोकप्रसिद्धं तेन सदृशे, जी०३ प्रति०४ अधि०। जगद्गुरोर्भुवनभर्तुर्जिनस्य, महादानम्- अतिशायिवितरणम् वरवरिमहाणीला स्त्री० (महानीला) रक्तानदीसङ्गते महानदीभेदे, स्था०५ कारूपम्, संख्यावच परिगणितम, चशब्दः समुच्चये। इति एतदसंगतम्ठा०३ उ०। विरुद्धम् / तथाहि-महादानं चेत् संख्यावत् कथं ? संख्यावत् महादानं महाणुभाग पुं० (महानुभाग) महाननुभागो विशिष्टवैक्रियादिकरणविष कथमिति ? संख्यावत्त्वं तस्य कथं सिद्धमित्यारेक यामाह-यतः याऽचिन्त्या शक्तिर्यस्य / चं० प्र०२० पाहु०। महामाहात्म्यसहिते, 'शतेत्यादि' इह च शतानि त्रीणि कोटीनामित्यतः परमित्यादीति पदं उत्त०१२ अ० / व्य० अचिन्त्यसामर्थ्य, ज्ञा०१ श्रु०१ अ० / व्य०। द्रष्टव्यम्, ततश्च शतानि त्रीणि कोटीनामित्याद्येव प्रभृति आदिशब्दानअद्भुतशापानुग्रहविषयसामर्थ्यसद्भावात्। आ० म०१ अ०। महाप्रतापे, "अट्ठासीइ च होति कोडीओ' इत्यादेः परिग्रहः। सूत्रमर्थसूचनपर वचनं प्रज्ञा०२पद। भ०। नि०1 महाप्रधाने, ग०१ अधि०। अचिन्त्यशक्तियुक्ते, चोदितम्। 'संवच्छरे दिन्न' पाटान्तरेण शास्त्रे इत्यादि चोदित्यमिति। औ०. आव०। आ०म० / स्था० / ज्ञा० / च० प्र०। अचिन्त्यातिशये, तत्र शास्त्रे-आगमे, शेषं तथैवेति परखच इति।।१।। उत्त०१२ अ०। स्था०। एवं जिनस्य महादानविरुद्धतामभिधाय बुद्धस्य महादानसाङ्गत्यममहाणुभाव पुं० (महानुभा (न)व) महानतिशायी अनुभागः स्वर्गाप- भिधातुं पर एवाऽऽहवर्गप्रदानादिलक्षणं यस्य सः। पा०। महाननुभावो महिमा यस्य स तथा। अन्यस्त्वसंख्यमन्येषां, स्वतन्त्रेषूपवर्ण्यते / कल्प०१ अघि०१ क्षण / सूत्र० / महाप्रभाववति, सूत्र०१ श्रु०६ अ० / तत्तदेवेह तद्युक्तं, महच्छब्दोपपत्तितः।।२।। अचिन्त्यशक्तिके, षो०१ विव०। प्रज्ञा० / विशिष्टवैक्रियादिकरणाऽचिन- अन्यस्त्वपरैः, पुनर्जिनापेक्षया बौद्धैः, असंख्यम् अविद्यमानत्यसामर्थे, भ०१ श०७ उ०॥ सू०प्र०ा दर्श० हा०। परिमाणम्, अन्येषां जिनादपरेषां बोधिसत्त्वाना, स्वत त्रेषु स्व सपनाह
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy