SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ महब्बल 177 - अभिधानराजेन्द्रः - भाग 6 महब्बल वा चक्कवट्टिमायरो वा तित्थगरंसि वा चक्कवर्टिसि वा गभं वक्कममाणंसि एतेसिं तीसाए महासुविणाणं इमे चउद्दस महासुविणे पासित्ता णं पडिवुज्झंति / तं जहा"गय उसभ सीहअभिसेय-दामससी दिणयरं झयं कुंभ। पउमसरसागरविमा-णभवणरयणच्चुयसिहिं च / / 1 / / " वासुदेवमायरो वा वासुदेवंसि गब्भं वक्कममाणंसि एएसिं चउद्दसण्हं महासुविणाणं अण्णयरे सत्त महासुविणे पासित्ता णं पडिवुझंति। बलदेवमायरो वा बलदेवंसि गडमं वक्कममाणंसि एएसिं चउद्दसण्हं महासुविणाणं अण्णयरे चत्तारि महासुविणे पासित्ता णं पडिबुज्झंति। मंडलियमायरो वा मंडलियंसि गभं वक्कममाणंसि एएसिं चउद्दसण्हं महासुविणाणं अण्णयरं एगं | महासुविणं पासित्ता णं पडिवुज्झंति / इमं च णं देवाणुप्पिया! | पभावईए देवीए एगे महासुविणे दिटेतं ओराले णं देवाणुप्पिया ! पभावईए देवीए सुविणे दिढे० जाव आरोग्गतुट्ठिदीहाउकल्लाणमंगलकारएणं देवाणुप्पिया ! पभावईए देवीए सुविणे दिटे, अत्थलाभो देवाणुप्पिया ! भोगलाभो देवाणुप्पिया ! पुत्तलाभो रजलाभो देवाणुप्पिया ! एवं खलु देवाणुप्पिया ! पभावई देवी णवण्हं मासाणं बहुपडिपुण्णाणं० जाव वीइक्कं ताणं तुम कुलकेउं० जाव दारगं पयाहिंसि। से विय णं दारए उम्मुक्कवालभावे० जाव रज्जवई राया भविस्सइ, अणगारे वा भाविय- | ऽऽप्या / तं उराले णं देवाणुप्पिया ! पभावईए देवीए सुविणे दिढे० जाव आरोग्गतुहिदीहाउकल्लाण० जाव दिढे / तए णं से बले | राया सुविणलक्खणपाढगाणं अंतिए एयमढं सोचा णिसम्म हट्ठ करयल० जाव कट्ट ते सुविणलक्खणपाढगे एवं वयासी-एवमेयं देवाणुप्पिया ! जाव से जहेयं तुन्भे वदह त्ति कट्ट तं सुविणं सम्म पडिच्छइ पडिच्छित्ता सुविणलक्खणपाढए विउलेणं असणपाणखाइमसाइमपुप्फवत्थगंधमल्लाऽलंकारेणं सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता विपुलं जीवियारिहं पीइदाणं दलयइ दलयइत्ता पडिविसजेइ पडिविसज्जेत्ता सीहासणाओ अब्भुढेइ अन्मुट्ठित्ता जेणेव पभावई देवी तेणेव उवागच्छइ उवागच्छित्ता पभावतिं देविंताहिं इट्ठाहिं० जाव संलवमाणे सं०२ एवं वयासी-एवं खलु देवाणुप्पिये ! सुविणसत्थंसि वायालीसं सुविणा तीसं महासुविणा वावत्तरिं सव्वसुविणा / तत्थ णं देवाणुप्पिए ! तित्थयरमायरो वा चक्कवट्टिमायरो वा तं चेव० जाव अण्णयरं एगं महासुविणं पासित्ता णं पडिबुझंति / इमे णं | तुम्हे देवाणुप्पिए ! एगे महासुविणे दिट्टे० जाव रज्जवई राया भविस्सइ अणगारे वा भांवियऽप्पा, तं ओराले णं तुम्हे देवी! सुविणे दिढे० त्ति कट्ठ पभावतिं देविं ताहिं इट्ठाहिं० जाय दोच्चं पि तचं पि अणुबूहइ / तए णं सा पभावई देवी बलस्स रण्णो अंतियं एयमढे सोचा णिसम्म हट्ठतुट्ठकरयल० जाव एवं वयासीएवमेयं देवाणुप्पिया ! जावतं सुविणं सम्म पडिच्छइपमिच्छित्ता बलेणं रण्णा अब्मणुण्णाया समाणी णाणामणिरयणभत्ति० जाव अब्भुढेइ अतुरियमचवल० जाव गईए, जेणेव सए भवणे तेणेव उवागच्छइ उवागच्छित्ता सयं भवणं अणुप्पविट्ठा / तए णं सा पभावई देवी बहाया कयवलिकम्मा० जाव सव्वाऽलंकारविभूसिया तं गब्भं णाऽइसीतेहिं णाऽइउण्हेहिं नाऽइतित्तेहिं. णाऽइकडुएहिं णाऽइकसाएहिं णाऽइअंविलेहिं णाऽइमहुरेहिं उउन्भयमाणसुहे हिं भोअणच्छादणगंधमल्ले हिं जं तस्स गब्भस्स हितं मितं पत्थं गब्भपोसणं तं देसे य काले य आहारमाहारेमाणी विचित्तमउएहिं सयणासणे हिं पतिरिकसुहाए मणाणुकूलाए विहारभूमीए पसत्थदोहला संपुण्णदोहला सम्माणियदोहला अवमाणियदोहला वोच्छिण्णदो हला विणीयदोहला ववगयरोगसोगमोहभयपरित्तासा तं गब्भं सुहं सुहेणं परिवब्वइ / तए णं सा पभावई देवी णवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणराइंदियाणं वीइक्कतपणं सुकूमालपाणिपायं अहीणपडिपुण्णपंचिंदियसरीरं लक्खणवंजणगुणोववेयं० जाव ससिसोमाकारं कंतं पियदेसणं सुरूवं दारगं पयाता। तए णं तीसे पभावईए देवीए अंगपडियारियाओ पभावतिं देविं पसूयं जाणित्ता जेणेव बले राया तेणेव उवागच्या उवागच्छित्ता करयल० जाव बलं रायं जएणं विजएणं वद्धावेंति जएणं विजएणं एवं वयासी-एवं खलु देवाणुप्पिया ! पभावई देवी णवण्हं मासाणं बहुपडिपुण्णाणं० जाव दारगं पयाता, तं रायण्णं देवाणुप्पिया ! णं पियट्ठयाए पियं णिवेदेमो पियं भे भवउ / तएणं से बले राया अंगपडियारियाणं अंतिए एयमटुं सोचा णिसम्म हद्वतुट्ठ० जाव धाराहयणीव० जाव रोमकूवे तासिं अंगपडियारियाणं मउडवजं जहामालियओमोयं दलयइ दलइत्ता से तं रययमयं विमलसलिलपुण्णमिंगारं पडिगिण्हइ पडिगिण्हित्ता मत्थए धोवइ मत्थए धोवित्ता विउलं जीवियारिहं पीइदाणंदलयइ पीइदाणं दलइत्ता सक्कारेइ सम्माणेइ सम्माणइत्ता पडिविसज्जेइ। (सूत्र-४२८) तए णं से बले राया कोडुवियपुरिसे सद्दावेइ सहावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! हत्थिणाउरे णयरे चारगसोहणं करेह चारग० करेत्ता माणुम्माणप्पमाणवणे
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy