SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ मल्लि 168 - अभिधानराजेन्द्रः - भाग 6 मल्लि माणे जेणेव अम्मापिअरो तेणेव उवागच्छति उवागच्छित्ता करयल० इच्छामि णं अम्मयाओ, तुब्भेहिं अब्भणुण्णते मुंडे भवित्ता जाव पव्वतित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह / तते ण कुंभए कोडुबियपुरिसे सद्दावेति सद्दावित्ता एवं वदासी-खिप्पामेव अट्ठसहस्सं सोवणियाणं० जाव भोमेजाणं ति, अण्णं च महत्थं० जाव तित्थयराऽमिसेयं उवट्ठवेह० जाव उवट्ठति / तेणं कालेणं तेणं समएणं चमरे असुरिंदे० जाव अच्चुयपज्जवसाणा आगया, तते णं सक्के देविंदे देवराया आमिओ गिए देवे सद्दावे ति सद्दावित्ता एवं वदासी-खिप्पामेद अवसहस्सं सोवणियाण जाव अण्णं च तं विउलं उवट्ठवेह० नाव उवट्ठवें ति, ते वि कलसा ते चेव कलसे अणुपविट्ठा। तते गं से सक्के देविंदे देवराया कुंमराया मल्लिं अरहं सीहासणंसि पुरत्यामिमुहं निवेसेइ अट्ठसहस्सेणं सोवणियाणं० जाव अनिसिंचति / तते णं मल्लिस्स भगवओ अमिसेए वट्टमाणे अप्पमतिया देवा मिहिलंच सभितरं बाहिं जाव० सव्वतो समंता परिधावति, तए णं कुंभए राया दोच्चं पि उत्तरावक्कमणं० सव्वाऽलंकारविभूसियं करेति करित्ता कोडं वियपुरिसे सद्दावेइ सद्दावित्ता एव वयासी-खिप्पामेव मणोरमं सीयं उवट्ठवेह ते उवहर्वे ति, तते णं सक्के देविंदे देवराया आमिओगिए० खिप्पामेव अणगखभ० जाव मणोरमं सीयं उवट्ठवेह० जाव साऽवि सीया तं व सीयं अणुपविट्टा / तते णं मल्ली अरहा सीहासणाओ अउभुट्टेति अन्मुट्ठित्ता जेणेव मणोरमा सीया तेणेव उवागच्छा उवागच्छित्ता मणारमं सीयं अणुपयाहिणीकरेमाणा मणोरमं सीयं दुरूहति दुरूहित्ता सीहासणवरगए पुरत्थाभिमुहे सन्निसन्ने, तते गं कुंभए अट्टारससेणिप्पसेणीओ सद्दावेति सद्दावित्ता एवं वतासी-तुहमे गं देवाणुप्पिया ! पहाया० जाव सव्वालंकारविभूतिया मल्लिस्स सीयं परिवहह० जाव परिवहति / तते णं सक्के देविंदे देवराया मणोरमाए दक्खिणिल्लं उवरिल्लं वाहं गण्हति, चमरे दाहिणिल्लं हेट्ठिल्लं, वली उत्तरिल्लं हेडिल्लं अवसेसा देवा जहारिहं मणोरमं सीयं परिवहति। "पुट्विं उक्खित्ता माणु-स्सेहिंतो हट्ठरोमकूवेहिं। पच्छा हवंति सीयं, असुरिंदसुरिंदनागिंदा।।१।। जलचवलकुंडलघरा, सच्छंदविउव्वियाऽऽभरणधारी। देविंददाणविंदा, वहंति सीयं जिणिंदस्स // 2 // " तते णं मल्लिस्स अरहओ मणोरमं सीयं दुरूढस्स इमे अट्ठऽद्वमंगलगा पुरतो अहाणु० एवं निग्गमो जहा जमालिस्स / तते णं मल्लिस्स अरहतो निक्खयमाणस्स अप्पेगइया देना मिहिलं आसिय० अभितरवासविहिगाहा०जावपधावंति, तते णं मल्ली अरहा जेणेव सहस्संववणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ उवागच्छित्ता सीयाओ पचोरुहति पचोरुहित्ता आभारणाऽलकारं पभावती पडिच्छति / तते णं मल्ली अरहा सयमेव पंचमुट्ठियं लोयं करेति, तते गं सक्के देविंदे देवराया मल्लिस्स केसे पडिच्छति, खीरोदगसमुद्दे पक्खिवइ / तते णं मल्ली अरहा णमोऽत्थु णं सिद्धाणं ति कट्ट सामाइयचरित्तं पडिवज्जति, जं समयं च णं मल्ली अरहा चरित्तं पडिवज्जति, तं समयं च ण देवाणं माणुसाण य णिग्घोसे तुरियनिणायगीयवातियनिग्घोसे य सक्कस्स वयणसंदेसेण तिलुक्के याऽवि होत्था। जं समयं च ण मल्ली अरहा सामातियं चरित्तं पडिवन्ने तं समयं च णं मल्लिस्स , हतो माणुसधम्माओ उत्तरिए मणपज्जवनाणे समुप्पन्ने / मल्ली णं अरहा जे से हेमंताणं दोचे मासे चउत्थे पक्खे पोससुद्धे तस्स णं पोससुद्धस्स एक्कारसीपक्खेणं पुवऽग्रहकालसमयंसि अट्ठमेणं भत्तेणं अपाणएणं अस्सिणीहिं नक्खत्तेणं जोगमुवागएण तिहिं इत्थीसएहिं अभितरियाए परिसाए तिहिं पुरसिसएहिं बाहिरियाए परिसाए सद्धिं मुंडे भवित्ता पव्व्इए, मल्लिं अरहं इमे अट्ट रायकुमारा अणुपव्वइंसुः तं जहा"णंदे य णंदिमित्ते, सुमित्तें बलमित्ते भाणुमित्ते य! अमरवति अमारसेणे, महसेणे चेव अट्ठमए ||1||" तएणं से भवणवइ-बाणमंतर-जोइसिय-वेमाणिया मल्लिस्स अरहतो निक्खमणमहिमं करें ति करित्ता जेणेव नंदीसरवरे० अट्ठाहियं करेंति करित्ता० जाव पडिगया। तते णं मल्ली अरहा जं चेव दिवसं पय्वतिए तस्सेव दिवस्स पुव्वाऽ(पच) वरण्हकालसमयंसि असोगवरपायवस्स अहे पुढविसिलावट्टयंसि सुहासणवरगयस्स सुहेणं परिणामेणं पसत्थेहिं अज्झवसाणेहि पसत्थाहिं लेसाहिं विसुज्झमाणीहिं तया वरणकम्मरयविकरणकर अपुव्वकरणं अणुपविट्ठस्स अणंते० जाव केवलनाणदसणे समुप्पन्ने / (सूत्र-७७) तेण कालेणं तेणं समएणं सव्वदेवाणं आसणातिं चलंति समोसढा सुणेति अट्ठाहियमहाम० नंदीसरं जामेव दिसं पाउ० कुंभए वि निगच्छति / तते णं ते जितसत्तुपामुक्खा छप्पि य० जेट्टपुत्ते रजे ठावेत्ता पुरिससहस्सवाहिणीयाओ दुरूढा सव्विड्डीएजेणेव मल्ली अर० जाव पज्जुवासंति, तते णं मल्ली अर० तीसे महालियाए कुंभगस्स तेसिंच जियसत्तुपामुक्खाणं धम्मं कहेतिपरिसा जामेव
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy