SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ मोल्ल १६०-अभिधानराजेन्द्रः - भाग 6 मल्लि 10 जा मुइयपक्कीलिएसु जणवएस आरोयाऽऽरोयं णागघरए होत्था। दिव्वे सच्चे सचोवाए संनिहिअपाडिहेरे। तत्थ स्कूणवासतिमं तित्थयरं पयाया। (सूत्र-६५) णं नगरे पडिबुद्धिनाम इक्खागुराया परिवसति, पउमावती देवी, तेण कालेणं तेण समएणं आहोलोगवत्थव्वाओ अट्ट दिसा- सुबुद्धी अमचे सामदंड०, तते णं पउमावतीए अन्नया कयाइ कुमारीओ मयहरीयाओ जहाजंबुद्दीवपन्नत्तीए जम्मणं सव्वं नवरं नागजन्नए याऽवि होत्था। तते णं सा पउमावती नागजनमुवट्ठियं मिहिलाए कुंभयस्स पमावतीए अभिलाओ संजोएयव्वो० जाव जाणित्ता जेणेव पडिबुद्धि० करयल० एवं वयासी-एवं खलु सामी! नंदीसरवरे दीवे महिमा। तया ण कुंभए राया बहूहिं भवणवति०४ मम कल्लं नागजन्नए याऽवि भविस्सति तं इच्छामि णं सामी ! तित्थयर० जाव कम्मं० जाव नामकरणं, जम्हा णं अम्हे इमीए तुम्मेहिं अब्भणुन्नाया समाणी नाग जन्नयं गमित्तए / तुडभेऽविणं दारियाए माउए मल्लसयणिज्जंसि डोहलेऽवि णीते तं होउ णं सामी! मम नागजन्नयंसि समोसरह / तते णं पडिबुद्धी पउमाणामेणं मल्ली। जहा महाबले नाम० जाव परिवड्डिया। वतीए देवीए एयमद्वं पडिसुणेति, तते णं पउमावती पडिबुद्धिणा "सा वद्धती भगवती, दियलोयचुता अण्णोवमसिरीया। रना अब्भणुनाया हट्ठ० कोडुवियपुरिसे सहावेति कोडंवियदासीदासपरिवुडा, परिकिन्ना पीढमद्देहिं / / 1 / / पुरिसं सद्दावित्ता एवं वदासी-एवं खलु देवाणुप्पिया ! मम कल्लं असियसिरया सुनयणा, बिंबोट्ठी धवलदंतपंतीया। नागजण्णए भविस्सति तं तुब्भे मालागारे सद्दावेह सद्दावेहित्ता वरकमलकोमलंऽगी, फुल्लुप्पगंधनीसासा / / 2 / / " एवं वदह-एवं खलु पउमावईए देवीए कल्लं नागजन्नए भविस्सइ, (सूत्र-६६)।तएणं सा मल्ली विदेहवररायकन्ना उम्मुक्कवाल- तं तुन्भे णं देवाणुप्पिया ! जलथलय०दसद्धवन्नं मल्लं णगघरभावा० जाव रूवेण जोव्वणेण य लावनेण य अतीव अतीव यंसि साहरह एगं च णं महं सिरिदामगंडं उवणेह / तते णं उक्किट्ठा उक्किट्ठसरीरा जाया याऽवि होत्था / तते णं सा मल्ली जलथलय० दसऽद्धवन्नेणं मल्लेणं णाणाविहमत्तिसुविरइयं देसूणवाससयजाया ते छप्पि रायाणो विपुलेण ओहिणा आभोए- हंसमियमउरकों चसारसचक्कवायमयणसालकोइलकुलोववेयं माणी आभोएमाणी विहरति, तं जहा-पडिबुद्धिं० जाव जियसत्तुं / ईहामिय० जाव भत्तिचित्तं महग्धं महरिहं विपुलं पुप्फमंडवं पंचालाहिवई। तते णं सामल्ली कोडु वियपुरिसे सद्दावेइ सद्दा- | विरएह / तस्स णं बहुमज्झदेसभाए एगं महं सिरिदामगंडं० जाव वेइत्ता तुम्भे णं देवाणुप्पिया ! असोगवणियाए एगं महं मोहणधरं गंधद्धणिं मुयंतं उल्लोयंसि ओलंबेह ओलंबेहित्ता पउमावति करेह अणेगखंभसयसन्निविटुं, तस्स णं मोहणघरस्स बहुमज्झ- देविं पडिवालेमाणा पडिवालेमाणा चिट्ठह। तते णं ते कोडुविया० देसभाए छ गब्भघरए करेह / तेसि णं गब्भघरगाणं बहुमज्झ- जाव चिट्ठति / तते णं सा पउमावती देवी कल्लं कोडं विए एवं देसभाए जालघरय करेह / तस्स णंजालघरयस्स बहुमज्झदेस- वदासी-खिप्पामेव मो देवाणुप्पिया ! सागेयं नगरं सम्भितरभाए मणिपेढियं करेह० जाव पञ्चप्पिणंति / तते णं मल्ली वाहिरियं आसितसम्मज्जितोवलित्तं० जाव पचप्पिणंति। तते णं मणिपेढियाए उवरिं अप्पणो सरिसियं सरित्तयं सरिव्वयं सा पउमावती दोचं पि कोडुंबिय० खिप्पामेव लहुकरणजुत्तं० सरिसलावन्नजोव्वणगुणोववेयं क णगमई मत्थयच्छिद्यु जाव जुत्तामेव उवट्ठवेह / तते णं तेऽवि तहेव उवट्ठाति / तते पउमुप्पलपिहाणं पडिमं करेति करेत्ता जं विपुलं असणं पाणं णं सा पउमावती अंतो अंतेउरंसि पहाया० जाव धम्मिये जाणं खाइम साइमं आहारेति ततो मणुन्नाओ असणपाणखाइमसाइ- दुरूढा, तएणं सा पउमावई नियगपरिवालसंपरिबुडा सागेयं नगरं माओ कल्लाकल्लिं एगमेगं पिंडं गहाय तीसे कणगामतीए मज्झं मज्झेणं णिज्जाति णिज्जित्ता जेणेव पुक्खरणी तेणेव मत्थयछिड्डाए० जाव पडिमाए मत्थयंसि पक्खिवमाणी पक्खि- उवागच्छति उवागच्छित्ता पुक्खरणिं ओगाहइ ओगाहित्ता जलम वभाणी विहरति / तते णं तीसे कणगमतीए० जाव मत्थयछिड्डाए जणं० जाव परमसुइभूया उल्लपडसाडया जाति तत्थ उप्पलाति० पडिमाए एगमेगंसि पिंडे पक्खिप्पमाणे पक्खिप्पमाणे ततो गंधे जाव गेण्हति गेमिहत्ता जेणेव नागघरए तेणेव पहारेत्थ गमणाए। पाउन्भवति। से जहा नामए अडिमडे तिवा० जाव एत्तो अणिट्ठ- ततेणं पउमावतीए दासचेडीओ बहूओ पुप्फपडलगहत्थगयाओ तराए अमणामतराए। (सूत्र-६७) धूवकडुच्छुत्थगयाओ पिट्ठतो समणुगच्छंति, तते णं पउमावती तेणं कालेणं तेणं समएणं कोसलानाम जणवए, तत्थ णं सागेए सव्वडिएजेणेव नागधरे तेणेव उवागच्छति उवागच्छित्ता नागघरयं नाम नयरे तस्स णं उत्तरपुरच्छिमे दिसीभाए, एत्थ णं महं एगे | अणुपविसति अगुपविसित्ता लोमहत्थग उवागच्छति० जाव
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy