SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ मल्लदाः 158 - अभिधानराजेन्द्रः - भाग 6 मल्लि तष माला इति। ज्ञा०१ श्रु०। कुसुममालासु, प्रश्न०३ आश्र० ! द्वारा पुष्पराज औ० / आ०म० भ०। मल्लदामकलावपं0 माल्यदामकलाप) पुष्पमालासमूहे. "मल्लदायकलाव त्ति'' पुष्पमालासमूहा इति। जी०३ प्रति०४ अधि०। औ० / रा०। मल्लदिण्ण ए० (मल्लदत्त) मल्लीतीर्थकृदनुजे विदेहवरराजपुत्रे, स्था०७ / ठा०! ज्ञा० मल्लपेहा मल्लानां (मल्लप्रेक्षा) प्रेक्षणके, जी०३ प्रति०४ अधि०।। मल्लय (देशी) अपूएभेद-शराव-कुसुम्भरक्त-चषकेषु, दे० ना०६ वर्ग 145 गाथा। मल्लराम पुं० (मल्लराम) कस्मिंश्चित् परिवर्ते गोशालकजीवशरीर, "विप्पजहामित्ता मल्लरामस्स सरीरगं अणुप्पविस्सामि'' भ०१५ श०। मल्लवाइपुं० (मल्लवादिन) मल्लनामके जिनानन्दसूरिशिष्ये, वल्लभी पुरराजशिलादित्यसमक्षं स्वगुरुविजेतुबौद्धाचार्यस्य विजयेन वादिविरुदमासे स्वनामख्याते आचार्य, पद्मचरित्रनामक रामायणभनेनैः रचितम् / विक्रमसंवत 314 वर्षेऽयमासीत् / जै० इ०। मल्लाणि (देशी) स्त्री०"मातुलान्याम (870) मल्लाणी मामी'' पाइ ना०२५३ गाथा। मल्लाणी (देशी) स्त्री० मातुलान्याम, दे० ना०६ वर्ग 112 गाथा। मल्लि स्त्री० (मल्लि) परीषहादिमल्लजयात्रिरुक्तामल्लिः। तथा गर्भस्थे मातुः सुरभिकुसुममाल्यशयनीयदोहदो देवतया पूरित ति मल्लिः / ध०२ अधि०। 'इयाणि मल्लि त्ति' इह परिषहादिगल्लजयान प्रावतशैल्या छान्दसत्वाच मल्लिः। तत्थ सव्येहिं पि परीराहमल्ला रागदास य 'निहय त्ति' सामन्नं / आ०चू० / विशेषस्त्वेवम् - वरसुरहिमल्लसयणमि, डोहलो तेण होइ मल्लिजिणो (1086) गब्भगए माऊए, सव्वोउगवरसुरभिकुसुममल्लसयणिज्जे दोहलो जातो। सो य देवताए पडिसमाणिओ दोहलो तेण स ''मल्लि'' ति णामं कतं। आव०२ अ० / अस्यामवसर्पिण्यां जाते भारतवर्ष कोनविंशतितमे तीर्थकरे, अनु० / स्था०। मल्लिपूर्वभवः - जंबू ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे महाविदेहे वासे वासे मंदरस्स पव्वयस्स पचच्छिमेणं निसढस्सवासहरपव्वयस्स उत्तरेणं सीयोयाए महाणदीए दाणिणेणं सुहावहस्स वक्खारपव्वतस्स पचच्छिमेणं पञ्चच्छिमलवणसमुदस्स पुरच्छिमेणं / एत्थ णं सलिलावतीविजए वीयसोया नाम सवहारियण्णता, नवजायणवित्थिना जाव पचक्खंदवलाग- भूया। तीसे णं वीयसोगाए रायहाणीए उत्तरपुरच्छिमे दिसिभाए इंदकुंभे नाम उज्जाणे तत्थ णं वीयसोगाए रायहासीए बले नाम राया। तस्सेव धारिणी पामोक्खं देविसहस्सं उवरोधे होत्था। तते णं सा धारिणी देवी अन्नया कदाइ सीहं सुमिणे पासित्ता णं पडिबुद्धा० जाव महब्बले नामदारए जाए उम्मुक्क० जाव भोगसमत्थे। तते णं तं महब्बलं अम्मापियरो सरिसियाणं कमलसिरिपामोक्खाणं पंचण्हं रायवरकन्नासयाणं एगदिवसेणं पाणिं गेण्हार्वेति / पंच पासायसया पंचसतो दातो० जाव विहरति / थेरागमणं इंदकुंभे उज्जाणे समोसढे परिसा निग्गया। बलो वि निग्गओ धम्म सोचा णिसम्म जं नवरं महब्बलं कुमारं रज्जे ठावेति० जाव एक्कारसंगवी बहूणि वासाणि सामण्णपरियायं पाउणित्ता जेणेव चारुपवए मासिएणं सिद्धे, तते णं सा कमलसिरी अन्नदा सीहं सुमिणे० जाव बलभद्दो कुमारो जाओ। जुवराया याऽवि होत्था। तस्स णं महब्बलस्स रन्नो इमे छप्पियवालवंयसमा रायाणो होत्था। तं जहा-अयले 1, धरणे२, पूरणे 3, वसु 4, वेसमणे 5, अमिचंदे 6, सहजा यया० जाव संहिया ते णित्थरियव्वे त्ति कट्ट अन्नमन्नस्सेयमढे पडिसुणे ति / तेणं कालेणं तेणं समएणं इंदकुंभे उजाणे थेरा समोसढा, परिसा णिग्गया महब्बले णं धम्मं सोचा जं नवरं छप्पियबालवयंसए आपुच्छामि बलभदं च कुमारं रज्जे ठावेमि० जाव छप्पि यबालवयंसए आपुच्छति / तते णं ते छप्पिय बालवयंसए महब्बलं रायं एवं वदासी-जति णं देवाणुप्पिया ! तुब्भे पव्वयह, अम्हं के अन्ने आहारे वा० जाव पव्वयामो / तते णं से महब्बले राया ते छप्पियबालवयंसए एवं वदासीजतिणं तुम्भे मए सद्धि० जाव पव्वयह तो णं गच्छह जेट्टे पुत्ते सएहिं सएहिं रज्जेहिं ठावेह पुरिससहस्सवाहिणीओ सीयाओ दुरूढा० जाव पाउब्भवंति। तते णं से महब्बले राया छप्पियबालवयंसए पाउन्भूते पासति पासित्ता हट्ट तुट्टे कोडुबियपुरिसे सद्दावेइ सद्दावेइत्ता बलभद्दस्स अभिसेओ, आपुच्छति। तते णं से महब्बले० जाव महया इवीए पव्वतिए एक्कारस अंगाई बहू हिं चउत्थ० जाव भावेमाणे विहरति / तते णं तेसिं महब्बलामोक्खाणं संत्तण्हं अणगाराणं अन्नया कयाइ एगयओ सहियाणं इमेयारूदे मिहो कहासमुल्लावे समुप्पञ्जित्था जण्णं अम्हं देवाणु प्पिया ! एगे तवो कम्म उवसंपज्जित्ता णं विहरति। तर णं अम्हे हिं सव्वे हिं तवोकम्म उवसंपज्जित्ता णं विहरित्तए त्ति कट्ट अण्णमण्णस्स एयम४ पडिसुणेति पडिसुणित्ता बहूहिं चउत्थ० जाव विहरति। ततणस महब्बल अणगार इमण कारणण इत्थिणामगाय
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy