SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ मरणविभक्ति 151 - अभिधानराजेन्द्रः - भाग 6 मरी 'मरणविभत्ति त्ति'' मरणानि-प्राणत्यागलक्षणानि अनुसमयादीनि | (अत्र विशेषः ''आसंसप्पओग'' शब्द) वर्त्तन्ते यत्र- यथोक्तम् मरणास स्त्री० (भरणाशा) कस्यांचिदवस्थायां मरणप्राप्तिसंभावनयाम, "आवीइ 1 ओहि 2 अंतिय 3 वलयमरणं 5 वसट्टमरणं च 5 / (सूत्र-४४६) भ०१२ श०५ उ०। अन्तोसल्ल 6 तब्भव 7 बालं 8 तह पंडियं मीसं 10 / / 1 / / छउमत्थ- मरमाण त्रि० (मियमाण) प्राणास्त्यजति, भ०१८ श०३ 30 / मरण 11 केवलि १२-वेहाणस 13 गिद्धिपट्ठमरणं च 14 / मरणं मरहट्ठ पुं० (महराष्ट्र)"महाराष्ट्र" |||1 / 66 / / इति सूत्रान्महाराष्ट्रभत्तपरिण्णा १५-इजिणि 16 पाओवगमणं च 17 / 2 / " तत्राऽवीचि- शब्दे आदेराकरास्याद्वा भवति / मरहट्टा मरहट्ठा। प्रा०१ पाद: गरणम् आसमन्ताद्वीचय इव वीचयः प्रतिसमय मनुभूयमानायुषोऽपराऽ- "महाराष्ट्र हरोः" ||8/2 / 116 // महाराष्ट्रशब्दे हरोय॑र्त्ययो भवति / परायुर्दलिकोदयात् पूर्वपूर्वायुर्दलिकविच्युतिलक्षणवस्था यस्मिन् मरहट्ठ / प्रा०२ पाद / नर्मदायाः दक्षिणे कावेयाश्चोत्तरे देशभेदे, स तदावीचिमरणम् / अथवा-श्रीधिविच्छेदस्तदभावादवीचिस्तल्लक्षणं चानार्यदेशत्वेन परिगणितः (सूत्र-४) प्रश्न०१ आश्र० द्वार। मरणमवीचिमरणम्। ओहि त्ति' अवधिमरणम्, अवधिर्मर्यादा, ततश्च | मराल पुं० (मराल) हसे, "ज्ञानी निमज्जति ज्ञाने, मराल इव मानस हानि नारकादिभवनिबन्धनतयाऽऽयुः कर्मदलिकान्यनुभूय मियते, श्लोक-(१) अष्ट 5 अष्ट। आव०। जडे, "मसिणं सणिअंम8, मद यदि पुनः तान्येवानुभूय मरिष्यति तदा तदवधिमरणम्। सं भवति हि- अलसं जड मरालंचाखेलनिहुअंसइरं, वीसत्थं मंथर थिमि॥१३॥" गृहीतोज्झितानामपि का दलिकानां पुनर्ग्रहणं परिणामवैचित्र्यादिति। पाइ० ना०१५ गाथा। हंसे, "धयरद्धा कायम्बहंसा धवलसउणा मराला "अतिय ति" आत्यान्तिकमरणम्यानि नारकाद्यायुष्कतया कर्मदलि- य" पाइ० ना०५६ गाथा। कान्यनुभूय मियते. मृतो वा न पुनस्तान्यनुभूय मरिष्यतीति।। मरालि पुं० (मरालि) मियत इव शकटाऽऽदौ योजितो राति च ददाति बलवन्मरण-वशार्त्तमरणस्वरूपं यथा लतादि लीयते च भुवि पराननेति मरालिः। गाथा (सूत्र 4) दुष्टपशी 'संजमजोगविसन्ना, मरन्ति जे तं वलायमरणं तु 4 / गवि, अश्वेचा उत्त०१ अ०। इंदियविसयवसगया, मरन्ति जे तं वसट्टतु 5 // 5 // " मराली (देशी) सारसी-दूती-सखीषु दे० ना०६ वर्ग०१४२ गाथा अन्तःशल्यमरणस्वरूपं यथा मरिउं अव्व० (मृत्वा) मृति आसेव्य इत्यर्थे, (गाथा-४२) पञ्चा.१५ 'लजाए गारवेण य, बहुसुयमएण वावि दुचरियं। विव०। ज न कहान्त गुरूण, न हु ते आराहगा होन्ति // 1 // मर्तुम् अव्य० मारणं कर्तुमित्यर्थ, तं० / गारवपङ्कनिबुड्डा, अइयारं जे परस्स न कहिन्ति। मरिएव्व न० (मर्तव्य)"तव्यस्य इएव्व उएवा' / / 6 / 4 / 438|| अपभ दराणनाणचरित्ते, ससल्लमरण हवइ तेसिं / / 2 / / तव्यप्रत्ययस्यैते आदेशाः स्युः / इति तव्यत इएव्वाऽऽदेशः। कर्तव्य एवं ससल्लमरणं, मरिऊणं महाभए दुरंतमि। प्राणत्यागे, 'एउ गृण्हेप्पिणु मई, जइ प्रिउ उव्वारिजइ। महु करिएव्वउं सुचिरं भमति जीवा, दीहे संसारकंतारे / / 3 / / -6 / / " किंपिणवि, मरिएव्वउं परं देवइ / प्रा०४ पाद। तद्भवरणस्वरूपमिदम् - मरिस धा० (मृष) मर्षण, "वृषादीनामरिः" ||8141235|| वृषाऽऽ"मोत्तुं अकम्मभूभग-नरतिरिए सुरगणे य णेरइए। दीना धातूनामृवर्णस्यारिरित्यादेशो भवति / भरिसइ / मृष्यता प्रा० पेसाण जीवाणं, तभवमरणं तु केसिंचि // 7 // पाद। तस्मिन्नेव भवे उत्पद्यमानानामिति भावना। मरीइपुं० (मरीचि) किरणे, आ०म०१ अ०रा०। औ० स्था। स01 अथ बालादिमरणसप्तकस्वरूपं यथा आ०चू०। सू०प्र०ा जं०। जातमात्रो मरीचिमु.क्तवानित्यतो मरीचिमान "अविरयमरणं बालं 8, मरणं विरयाण पण्डियं वेति / / मरीचिः। अभेदोपचारान्गतुपोलोपाद्वेति।आ०म०१०। मरीचिनाभके जाणाहि बालपण्डिय, मरण पुण देसविरयाणं 10||1|| भरतचक्रवर्तिपुत्रे, कल्प०१ अधि०२ क्षण। ऋषभपौत्रे, आ०म०१०। मणपज्जवोहिनाणी, सुयमइणाणी मरन्ति जे समणा। अह भणइ नरवरिंदो, तायइ मीसि त्ति आइपरिसाए। छउमस्थमरणमेयं 11, केवलिमरणं तु केवलिणो 12 / 2 / अन्नोऽवि कोऽवि होही, भरहे वासम्मि तित्थयरो।।४२२॥ गिद्धादिभक्खणं गिद्धपट 13 उब्बन्धणाइवेहासं 14 / अथ भणति नरवरेन्द्रो भरतः / तात! अस्या एतावत्या पर्षदो मध्यात् एए दुन्नि वि मरणा, कारणजाए अणुन्नाया।३।। अन्योऽपि-एकतरोऽपि कश्चिद्भविष्यति भारते वर्षे तीर्थकरः। पा०:(विशेषः स्वस्वस्थानादवगन्तव्यः) स्वाम्युक्तमाहमरणवसाण न० (मरणाऽवसान) प्राणवियोगसमये, विपा०१ श्रु०१०। तत्थ मरीई नाम, आइपरिव्वायगो उसभनत्ता। मरणाऽऽसंसप्पओग पुं० (मरणाशंसाप्रयोग) अपश्चिममारणान्ति- सज्झायझाणजुत्तो, एगते झायइमहप्पा / / 422 / / कसलेखनाया अतिचारभेदे, उपा०१ अ०। श्रा०ा आव० / कश्चित्क- तं दाएइ जिणिंदा, एव नरिंदेण पुच्छिओ संतो। कशक्षत्रे कृतानशनः प्रागुक्तपूजाद्यभावे क्षुधार्तो वा चिन्तयति, किमिति धम्मवरचक्कवट्टी, अपच्छिमो वीरनामु त्ति / / 423 / / शीघ्रं न मियेऽहमिति मरणाऽऽशंसाप्रयोगः / ध०२ अधि० / आव०। / तत्र समवसरण कदेशे मरीचिर्नाम आदिः प्रथमः परिवा
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy