SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ मरण 125 - अभिधानराजेन्द्रः - भाग 6 मरण गाहावई बूया-आउसंतो! समणा ! अहं खलु तव अट्ठाए असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुच्छणं वा पावाइं भूवीइंजीवाइं सत्ताई समारब्भ समुहिस्स कीयं दामिचं अच्छिज्जं अणिसिटुं अभिहडं आहट्ट चेएमि, आवसह वा समुस्सिणोमि, से भुंजह वसह, आउसंतो ! समणा ! भिक्खू ! तं गाहावई समणसं सवयसंपडियाइक्खे। आउसंतो गाहावई ! नो खलु ते वयणं आढामि, नो खलु ते वयणं / परिजाणमि, जो तुम मम अट्ठाए असणं वा, पा०४ वत्थं वा, पं०४ पाणाई भू०४ वा समारब्भ समुद्दिस्स कीयं पामिचं | अच्छिजं अणिसिट्ठ अभिहडं आहट्ट चेएसि, आवसहं वा समुस्सिणासि, से विरओ आउसो ! गाहावई ! एयस्स अकरणयाए। (सूत्र-२०२) स-कृतसमायिकः सर्वसावद्याकरणतया प्रतिज्ञामन्दरमारूढो, भिक्षणशील भिक्षुः, भिक्षार्थमन्यकार्याय वा, 'पराक्रमेत' विहरेत. तिष्ठद्वा ध्यानव्यग्रो, निपीदेदा अध्ययनाध्यापनश्रवणश्रावणाऽऽदृतः तथा-श्रान्तः कृचिदध्यनाऽऽदौत्वग्वर्त्तनं वा विदध्यात् / कैतानि विध्यादि'ते दर्शयति-'श्मशाने वा' शवानां शयन भशानं पितृवनं तस्मिन् वा तत्र च स्वरवर्तन न सम्भवत्यतो यथासम्भवं पराक्रमणाद्यायोज्यमातथाहि-गच्छवासिनस्तत्र स्थानाऽदिक न कल्पते, प्रमाद- | स्खलिताऽऽदौ व्यन्तराद्युपद्रवात् / तथा जिनकल्पार्थ सत्त्वभावना भावयतोऽपि न पितृवनमध्ये निवासोऽनुज्ञातः, प्रतिमाप्रतिपन्नस्य तु यत्रैव सूर्यो ऽस्तमुपयाति तत्रैव स्थानम्। जिनकल्पिकस्य वा तदपेक्षया श्मशानसूम , एवमन्यदषि यथा सम्भवमायोज्यम् / शून्यागारे वा, गिरिगुहाय वा, 'हुरस्थाव' ति अन्यत्र वा ग्रामादेवहिः, तंभिक्षुकवचिद्विहरन्तं, गृहपतिरुपसंक्रम्य विनेयदेशं गत्वा, 'याद' यदेदिति / यच ब्रूयात्तद्दर्शयितुमाह-सार्धं श्मशानाऽऽदिषु परिक्रमणाऽदिका क्रियां कुर्वाणमुपसङ्क्रम्य-उपेत्य, पूर्वस्थितो वा गृहरशः प्रकृतिभद्रकोऽभ्युपेतसम्यवत्वो वा साध्वाचाराऽकोविदः साधुमुद्दिश्यैतद् ब्रूयात्- यथते लब्धापल धमोजिनः त्वक्तारम्भाः सानुक्रोशाः सत्यशूचय एतेषु निक्षिप्त- | मक्षयमियतोऽहमेतभ्या दास्यामीत्यभिसंधाय साधुमुपतिष्ठते, वति / चआयुष्मन् ! भोः श्रमण ! अहं संसारार्णव समुत्तितीर्घः, 'खलुः' वाक्यालङ्कारे, 'तवार्थाय' युष्मन्निमित्तं, अशनं वा पानं वा खादिम वा स्यादिमा तथा वस्त्रंबा पतद्ग्रह वा कम्बलंवा पादपुञ्छनं वा समुद्दिश्यआश्रित्य किं कुर्यादिति दर्शयति - ('पाणाई' इति चतुष्पदीव्याख्या रव स्वशब्दे) तान प्राणाऽदीन रागरभ्य उपमद्ये, तथाहि-अशनाऽद्यारम्भ प्राण्युपमर्दोऽवश्यंभावी, एतच समस्तं व्यस्तं वा कश्चित्प्रतिपर्वत, इयं धाविशुद्धिकोटिगृहीता, सा चना-"अहाक मुद्दसियमीसओ बायरा य | पाहुडिया / पूइअ-अज्झोयगो, उग्गमको-डी अ भेआ |1" विशुद्धिकोटिमर्शयति-'कीत भूल्येन गृहीतं, 'पामिछति' अपरस्मादुछित्रमुग्धतकं गृहीत, बलात्कारितया वा न्यस्थादाच्छिप राजोपसृष्टो | वा अन्येभ्यो गृहिभ्यः साधोदस्यिामीत्याचिदन्यात्। तथा-'अनिसृष्ट' परकीयं यत्तदन्तिके तिष्ठति न च परेण तस्य निसृष्टंदत्तं तदनिसृष्ट, तदेवंभूतमपि साधोर्दानाय प्रतिपद्यते। तथा-स्वगृहादाहृत्य 'चेएमि' त्ति, ददामि तुभ्यं वितरामि, एवमशनाऽऽदिकमुद्दिश्य ब्रूयात्। तथा-'आवसथं वा' युप्मदाश्रयं, समुच्छणोमिआदेरारभ्याऽपूर्व करोमि, संस्कारं वा करागि, इत्येवं प्राञ्जलिरवनतोत्तमाङ्गः सन् अशनाऽदिना निमन्त्रयेत् यथा-भुङ्गाशनाऽदिक, मत्संस्कृताऽवसथेवस इत्यादि। द्विवचनबहुवचने अप्यायोज्ये। साधुना तु-सूत्रार्थविशारदेनादीनमनस्केन प्रतिषेधितव्यमित्याह-आयुष्मन् ! अमण ! भिक्षो ! तं गृहपति समनसं-सवयसमन्यथाभूतं वा प्रत्याचक्षीत / कथमिति चेद्दर्शयति-यथा आयुष्न् ! भो गृहपते! न खलु तवैवम्भूतं वचनमहमाद्रिये, खलुशब्दोऽपिशब्दार्थे, सच समुचये, नापि तवैतद्वचनं परिजानामि' आसेवनपरिज्ञानेन परिविदधेऽहमित्यर्थः / यस्त्वं मम कृतेऽशनाऽऽदिप्राण्युपमर्दैन विदधासि,यावदावसथसमुच्छ्यं विदधासि, भो आयुष्मन् ! गृहपते: विरतः-अहमेवम्भूतादनुष्ठानात्। कथम् ? एतस्य-भवदुपन्यस्तस्याकरणतयेत्यतो भवदीयमन्युपगम न जानेऽहमिति। (22) तदेवं प्रसह्याऽशनाऽऽदिसंस्कारप्रतिषेधः प्रतिपादितो यदि पुनः कश्चिद्विदितसाध्वभिप्रायः प्रच्छन्नमेव विदध्यात्तदपि कुतश्चिदुपलभ्य प्रतिषेधयेदित्याह से मिक्खं परिक्कमिज वा जाव हुरत्था वा कहिंची विहरमाणं तं भिक्खुं उवसंकमित्तु गाहावई आयगयाए पेहाए, असणं वा पा०४, वत्थं प०वा०४ जाव आहट्ट चेएइ / आवसहं वा समुस्सिणाइ, भिक्खू परिघासेउ, तं च भिक्खू जाणिज्जा सहसम्म्इयाए परवागरणेण अन्नेसिं वा सुच्चा अयं खलु गाहावई मम अट्ठाए असणं वा पा०४, वत्थं वा प०४ जाव आवसहं वा समुस्सिणाई, तं च भिक्खू पडिलेहाए आगमित्ता आणविजा अणासेवणाए त्ति वैमि। (सूत्र-२०३) तं भिक्षु वचित् श्मशानाऽऽदौ विहरन्तमुपसक्रम्य प्राञ्जलिर्वन्दित्वा गृहपतिः प्रकृतिभद्रकाऽदिकः कश्चित, आत्मगतया प्रेक्षयाऽनाविष्कृताभिप्रायः, केनचिदलक्ष्यमाणो यथाअहमस्य दास्यामीत्यशनाऽऽदिक प्राण्युपमर्देनाऽऽरभेत / किमर्थमिति चेद्दर्शयति-तदशनाऽदिकं भिक्ष 'परिधासयितु' भोजयितु, साधुभोजनार्थमित्यर्थः। आवसथं च साधुभिरधिवासयितुमिति, तदशनाऽऽदिक साध्वर्थ निष्पादितं भिक्षुः' जानीयात् परिच्छिन्द्यात्। कथमित्याह-स्वसन्मत्या परव्याकरणेन वा तीर्थकरोपदिष्टोपायेन वा, अन्येभ्यो वा तत्परिजनाऽऽदिभ्यः श्रुत्वा, जानीयादिति वर्तत, यथा अयं खलु गृहपतिर्मदर्थमशनाऽऽदिक प्राण्युपमर्दन विधायमा ददात्यावसथ च समुच्छणोति, तद्भिक्षुः सम्यक् 'प्रत्युपेक्ष्य' पर्यालोच्य, अवगम्य च ज्ञात्वा, 'ज्ञापयेत्' तंगृहपतिम्, अनासेवनाया यथा-अनेन विधाननोपकल्पितमाहाराऽऽदिकं नाह-भुजे, एवं तस्य ज्ञापनं कुर्यात, यद्यसो श्रावकस्ततो लेशतः पिण्डनियुक्ति कथयेद् अन्यस्य च प्र
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy