SearchBrowseAboutContactDonate
Page Preview
Page 1481
Loading...
Download File
Download File
Page Text
________________ वेयावच 1457 - अभिधानराजेन्द्रः - भाग 6 वेयावच अथवा तत्प्रतिबन्धाद-औषधनिचयप्रतिबन्धात्तिष्ठन्ति सदावस्थायितया न तु विहारक्रमं कुर्वन्ति / तथा च सति नैत्यिकादयो नैत्यिकोनित्यवासी, आदिशब्दात्,-पार्श्वस्थादिपरिग्रहस्तदादयो दोषाः प्रसजन्ति / गत 'समणा चत्ता' इति द्वारम्। अधुना 'गिहीण अणुकंपे' ति व्याख्यानयति-गृहस्थानां सदा साधूनां भेषजादिप्रयच्छतामनुग्रहो भवति / स इदानीं परित्यक्तः साधूनां स्वत एव तन्निच्यभावात्। सम्प्रति 'पुटवायरियऽन्नाणी' त्येतद् व्याख्यानयतिपडिसिद्धा सन्निही जेहिं, पुवायरिएहि ते वि उ। अन्नाणी उकया, एवं, अणवत्थापसगंतो॥१२०॥ यैः-पूर्वाचार्यः प्रतिषिद्धः सन्निधिस्तेऽपि त्वयैवं बुवता अज्ञानीकृताः। अनवस्थाद्वारमाह-अनवस्थाप्रसङ्गतोयथा त्वयौषधसंचयः कृतस्तथाऽन्येऽन्यस्यापि करिष्यन्तीति प्रसङ्गतः सर्वस्याप्यनवस्था। वान्तद्वारं मिथ्यात्वद्वारं चाहवंतं निसेवियं होइ, गिण्हंता संचयं पुणो। मिच्छत्तं न जहावादी, तहाकारी भवंति तु॥१२१।। संचयं त्यक्त्वा पुनस्तं गृह्णतो वान्तं निषेवितं भवति। तथा मिथ्यात्वं यतो न यथावादिन उत्सूत्रप्ररूपणात्तेऽपितथा-कारिणः संचयकरणात्। एए अन्ने य जम्हा उ, दोसा होति सवित्थरा। तम्हा ओसहमादीणं, संचयं तु न कुव्वए॥१२२|| यस्मादेते अनन्तरोदिता अन्ये च दोषाः सविस्तरा भवन्ति तस्मादौषधादीनां संचयं न कुर्यात्। परस्यावकाशमाहजइ दोसा भवंतेते, किं खु घेत्तव्वयं ततो। समाहिट्ठावणट्ठाए, भण्णती सुण ता इमो। 123 / / यद्यते अनन्तरादिता दोषा भवन्ति ततः किं 'खु' समाधिस्थापनाय ग्रहीतव्यम् ? आचार्य आह-भण्यते-अत्रोत्तरं दीयते। तदेव तावदितोऽनन्तरमुच्यमानं शृणु। तदेवाहणियमा विजागहणं, ठातव्वं होइ दुविहदव्वं च / संजोगदिट्ठपाढी, असती गिहिअन्नतित्थीहिं।।१२४|| यया विद्यया अपमार्जन क्रियते तस्या अन्यासां च विद्यानामाचार्येण नियमात् ग्रहण कर्त्तव्यम्, तथा यदि करणतश्छिन्नमण्डपे स्थातव्यं भवति, ततो दीर्घपृष्ठविषविघाताय द्विविधं द्रव्यं ग्रहीतव्यम, तचाग्रे वक्ष्यते / तस्मादाचार्यः संयोगदृष्टपाठी भवेत्। संयोगान्-अनेकान व्यापार्यमाणान् यो दृष्टवान् यश्च तत्पाट पठितवान् स संयोगदृष्टपाठी / अथ स्वयं संयोगदृष्टपाटी न भवति, तर्हि तस्यासति गृहिभिः कार्यते चिकित्सा। तेषामप्यसत्यन्यतीर्थिभिः। यदुक्तं द्विविधं द्रव्यं ग्रहीतव्यं तदभिधित्सुराहचित्तमचित्तपरित्तम-णंत संजोइयं च इतरं च। थावरजंगमजलजं, थलजं चेमादि दुविहं तु // 125! / द्विविधंद्रव्यम्-सचित्तम्, अचित्तं वा / यदिवा-परीतम्, अनन्तकायिकं | वा। अथवा-संयोगिकम् अनेकसंयोगनिष्पन्नम्, इतरत्- असंयोगिकम / अथवा-स्थावर, जङ्गमम्। प्रत्युत्पन्ने कार्ये यदि स्थावरद्रव्यप्रयोगतः कथमपि गुणो न भवति तदा अनन्यगत्या जङ्गमद्रव्यं प्रयुज्यते। अथवा... द्विविधं द्रव्यम्-जलजम्, स्थलजं च / एवमादिद्विविधं द्रव्यं ग्रहीतव्यम्। इयं चिकित्सा दीर्घपृष्ठविषविघातायाभिहिता। ___ संप्रत्यतिदेशेनान्यरोगेष्वपि तामाहजह चेव दीहपिढे, विज्जा मंता य दुविहदव्वा य। एमेव सेसएसु वि, विजा दव्वा य रोगेसु॥१२६|| यथा चैव दीर्घपृष्ठदेशे (सर्पविषदूरीकरणाय- 'मोय' शब्दो दृष्टव्यः) विद्या मन्त्रा द्विविधानि च द्रव्याणि ग्रहीतव्यानि, एवमेव शेषेष्वपि रोगेषु विद्या द्रव्याणि च ग्राह्याणि। संयोगदिट्ठपाढी, न य धरती तम्मि चउगुरू हुंति। आणादिणो य दोसा, विराहणा(इ) मेहि ठाणेहिं / / 127 / / आचार्येण स्वयं संयोगदृष्टपाठिना भवितव्यम्। यदि पुनः सति शक्तिसंभव संयोगदृष्टपाठनधरति तर्हि तस्मिन् अधरति प्रायश्चित्तं चत्वारो गुरुकाः, न केवलं प्रायश्चित्तं किंत्वाज्ञादयश्च दोषास्तथा विराधना एभिर्वक्ष्यमाणैः स्थानः। तान्येवाहउप्पण्णे गेलण्णे, जो गणधारी न जाणइ तिगिच्छं। दीसंततो विणासो, सुहदुक्खा तेण उचत्ता॥१२८|| उत्पन्ने ग्लानत्वे यां गणधारी चिकित्सां न जानाति तस्यं पश्यतः सतो ग्लानस्य विनाश इति; तेन सुखदुःखिनः- सुख-दुःखोपसंपन्नकाः स्वशिष्याः प्रतीच्छिकाश्च परित्यक्ताः। कथं पश्यतः सतो ग्लानस्य स्वशिष्यकाणां च विनाश इत्यत आहआउरत्तेण कायाणं, विसकुंभादिधायए। डाहच्छेज्जे य जे अण्णे, भवंति समुवद्दवा ||126 // एते पावइ, दोसे, अणागए अगहियाएँ वेजाए। असमाही सुयलंभ, केवललंमं तु वुक्के जा // 130 / / कस्यापि साधो विषकुम्भलूना, आदिशब्दाबाहादिपरिग्रहस्तस्मिन्नुत्थिते आतुरत्वेनाकुलत्वेन विषकुम्भादिघातकः कायानामुदकादीनामुपद्रव्यं कुर्यात् / तथाहि-विषकुम्भे दाहे वा समुपस्थिते आकुलीभूतः, स तु तं शीतलेनोदकेन सिचेत्, सचित्तेन वा कर्दमेन लिम्पेत्। तथा दाहच्छेदे च ये अन्ये भवन्ति समुपद्रवाः, एतान् दोषाननागतायामगृहीतायां विद्यायां प्राप्नोति / तथा तीव्रायां वेदनायामनुपशान्तायामसमाधिना-असमाधिमरणेन मियेन / तथा च सति दीर्घ संसारमनुपरिवर्तेत। चिरंच यदिजीवति तर्हि भूया संश्रुतलाभ प्राप्नुयात्, केवलज्ञानं चोत्पादयेत्। तथाइहलोगियाण परलो, गियाण लद्धीण फेडियो होइ। इहलोगा मोसादी, परलोगा ऽणुत्तरादीया।।१३१।।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy