SearchBrowseAboutContactDonate
Page Preview
Page 1478
Loading...
Download File
Download File
Page Text
________________ वेयावच 1454 - अभिधानराजेन्द्रः - भाग 6 वेयावच्च आयंबिल खमगा सइ, लद्धा ण चरंतएण उ विसेणं। प्रति पृच्छा वैद्यान् यदिदुर्लभद्रव्येन प्रयोजनं जातंततस्तस्मिन् उत्पाद्ये बिइयपदे जयणाए, कुणमाणि इमा उ निद्दोसा / / 7 / / भवति वक्ष्यमाणा यतना, तामेवाह-'विसघाई' इत्यादि विसघाति खलु न च तत्र कोऽपि क्षपक आचाम्लो वा आसीत, यो विषादुद्धरति, ततः कनक, विषेण चोपहताः साधवस्तिष्ठन्ति, ततः सुवर्णेन प्रयोजनं जातम् / क्षपकानामाचाम्लानां चासति-अभागे तेषां च साधूनां चरतासंचरिष्णुना तत्र यदि ज्ञानममत्र निधिः- निखातो ज्ञायते तर्हि तनुत्खनय यावता विषेण लब्धानांमृतानामित्यर्थः, मार्या वा समुपस्थितया मृतानां द्वितीय प्रयोजनंतावत् गृह्णाति शेषं तथैव स्थापयति। अथ निधिपरिज्ञानं नास्ति पदे इय संयती यतनया वैयावृत्यं कुर्वाणा निर्दोषा। तर्हि योनिप्राभृतोक्तेन प्रकारेणोत्पादयेत्। अथ योनिप्राभृतमपि नास्ति ___ कीदृशी पुनर्वैयावृत्यकरणे योग्येत्यत आह तर्हि श्राद्धान् श्रावकान याचेत। संबंधिणि गीयत्था, ववसाया थिरतणे य कयकरणा। असतीय अण्णलिंगं, तं पि य जयणाएँ होइ कायव्वं / चिरपव्वइया य बहु-स्सुताय परिणामिया जा य // 88|| गहणे पण्णवणे वा, आगाढे हंसमादी वि||१५|| गंभीरा मद्दविया, मियवादी अप्पकोउहल्ला य। अथ श्राद्धा अपि तादृशा न सन्ति ये सुवर्ण याचितं ददति ततस्तेषा साहुं गिलाणगं खलु, पडिजग्गति एरिसी अज्जा / / 6 / / श्राद्धानामसति-अभावे आत्मना ग्रहणाय प्रज्ञापनाय च यत्तत्रान्यदर्चित या-आर्या ग्लानस्य प्रतिजाग्रमाणस्य भगिन्यादिनाऽन्त्रकेण संबन्धिनी लिङ्ग, तदपि यतनया कर्त्तव्यम् / सा चेयम्- पूर्वमगारस्त्रीलिङ्गेतथा गीतार्था-एषणीयानेषणीयविधौ सम्यक् कुशला तथा व्यवसायिनी नोत्पादयति तथाऽप्यनुत्पत्ता-वर्चितलिङ्गेन तेनाप्युत्पादनाऽशक्ती या च स्थिरत्वे वर्तत; स्थिरा इत्यर्थः तथा कृतकरणा चिरप्रव्रजिता हंसादि वा यन्त्रमयं कृत्वा तेनोत्पादयेत् / तथा-कोकासो यन्त्रमयाबहुश्रुता तथा या पारिणीमिकीगम्भीरा मार्दवितासजातमार्दवा मित न्कपोतान् कृत्वा शालिमुत्पादितवान् एवं तावन्निर्गन्थी निर्ग्रन्थस्य वादिनी-अल्पकुतूहला ईदृशी आर्या गणाभावे ग्लानं खलु प्रतिजागर्ति। वैयावृत्यं करोत्येवं संयतोऽपि संयत्या ग्लानाया वैयावृत्यं करोति। संप्रति व्यवसायिन्यादिपदानां व्याख्यानार्थमाह त्रयाणां वैयावृत्यम्ववसायिणि कायव्वे, थिरा उजा संजमम्मि होइ दढा। निग्गंथं च णं रातो वा वियाले वा दीहपिट्ठो लूसेज्जा इत्थी वा कयकरणा जा य बहुसो, वेयावच्चाइकुसला य॥६०|| पुरिसस्स ओमावेजा, पुरिसो वा इत्थीए ओमावेजा। एवं से कप्पति, एवं से चिट्ठति, परिहारं च से णं पाउणति-एस या कर्त्तव्ये व्यवसायकारिणी नालस्येनोपहता तिष्ठति सा व्यवसायिनी, कप्पे थेरकप्पियाणं; एवं से नो कप्पति, एवं से नो चिट्ठति, या संयमे भवति दृढा सा स्थिरा, यया बहुशो वैयावृत्यानि, कृतानि सा परिहारं चनो पाउणइएस कप्पे जिणकप्पियाणं ति बेमि॥२१॥ कृतकरणा-कुशला इत्यर्थः। ___ अस्य (21) सूत्रस्य संबन्धप्रतिपादनार्थमाह.. चिरपव्वइय समाणं, तिण्हुवरि बहुस्सुया पकप्पधरी। परिणामिय परिणाम, जाणइ जा पोग्गलाणं तु / / 11 / / पडिसद्धिमणुण्णायं, वेयावचं इमं खलु दुपक्खे। सो चेव य समणुण्णा, इह पि कप्पेसु नाणत्तं / / 64|| चिरप्रजिता नाम या तिसृणां समानां वर्षाणामुपरि या प्रकल्पधरी सा अनन्तरसूत्रे विपक्षे वैयावृत्यकरणं प्रतिषिद्धम्। तच्चेदं वैयावृत्यं खलु बहुश्रुता, तथा पुनः पुगलानां विचित्रं परिणाम जानाति, सा परिणामिकी / पुनर्द्विपक्षे-स्वपक्षे, परपक्षे चेत्यर्थः / सूत्रेणैवानुज्ञापनात् "अत्थियाई काउं न उत्तुणेई, गंभीरा मद्दविअविम्हइया / कज्जे परिमियभासी, पियवादी होइ अज्जा उ|६|| ग्रह केई वेयावच करे कप्पतिण्हं वेयावचं करावित्तए' इति वचनात्, सा च समनुज्ञा वैयावृत्यसमनुज्ञा, इहापि अस्मिन्नपि सूत्रेऽभिधीयते केवलं या वैयावृत्थं कृत्वा 'न उत्तुणेई' गर्वबुध्या न प्रकाशयति सा गम्भीरा, | कल्पयोर्नानात्वम-धिकमित्येष सत्रसंबन्धः। मर्दविनी-अविस्मयिता तथा कार्ये परिमितभाषिणीमितवादिनी। पुनः प्रकारान्तरेण सम्बन्धमाहकक्खंतरगुज्झादी, न निरिक्खे अप्पकोउहल्लाए। अत्थेण व आगाढं, भणितं इहमवि य होइ आगाढं। एरिसगुणसंपन्ना, साहूकरणे भवे जोग्गा ||3|| अहवा अतिप्पसत्तं, तेण निवारेइ जिणकप्पे // 65 / / या कक्षान्तरगुह्यादीनि न निरीक्षते सा भवत्यल्पकुतूहला। ईदृशगुण वाशब्दः पक्षान्तरद्योतने, पूर्व सूत्रेऽर्थेऽनागाद, भणितम्- सूचितम्, संपन्ना साधुकरणे-साधुवैयावृत्यकरणे भवेद् योग्या। तथा चागाढे प्रयोजने समुत्पन्ने संयती संयतस्य वैयावृत्यं कुर्वती संप्रति वैयावृत्यकरणविधानमाह समनुज्ञाता, नान्यथा। इहापि च भवत्यागाढं प्रयोजनमधिकृत्य वैया - पडिपुच्छिऊण विज्जे, दुल्लभदव्वम्मि होइ जयणा उ। वृत्यकरणमिति संबन्धः / अथवाऽति-प्रसक्तं खलु वैयावृत्यकरणं तेन विसघाई खलु कणगं, निहि-जोणीपाहुडे सड्ढे / / 5 / / जिनकल्पे निवारयति।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy