SearchBrowseAboutContactDonate
Page Preview
Page 1453
Loading...
Download File
Download File
Page Text
________________ वेणइया १४२६-अभिधानराजेन्द्रः - भाग 6 वेद श्व इति, तेन चाकृतपुण्येन सोऽश्वो मर्मण्याहतः, ततो मृत्युमुपागमत्। | वेणुदेव पुं०(वेणुदेव) गरुडापरनामके सुपर्णकुमारजाती ये दाक्षिणात्यानां ततस्तेनापि पुरुषेण स वराको गृहीतः / ते च यावन्नगरमायालास्ता- सुपर्णकुमाराणामिन्द्र, स्था०२ ठा०३ उ०। सूत्र० / प्रज्ञा०। द्वी०। स०॥ यत्वरणमुत्थितमिति कृत्वा ते नगरबहिः प्रदेशे एवोषितः / तत्र च बहवो महापोंडरीए पंच गरुला वेणुदेवा / (सू०५६४४) स्था०१० नटाः सुप्ता वर्तन्ते। स चाकृतपुण्योऽचिन्तयत्-यथा नास्मादापत्समुद्राद् ठा०३ ठा०॥ मे निस्तारोऽस्तीति वृक्षे गलपाशेनात्मानं बद्धवा मियेयेति तेन तथैव वेणुफल-न०(वेणुफल) वेणुकार्ये करण्डकपेटिकादौ, सूत्र०१ श्रु०४ कर्तुमारब्धम्। परंजीर्णदण्डिवस्त्रखण्डेन गले पाशोबद्धः, तच दण्डि अ०२ उ०। वस्वखण्डमतिदुर्बलमिति त्रुटितम् / ततः स वराकोऽधस्तात्सुप्तनटमहत्तरस्योपरि पपात / सोऽपि च नटमहत्तरस्तदाराकान्तगलप्रदेशः वेणुफलासिया-स्त्री०(वेणुफलासिका) वंशात्मिकायां श्लक्ष्णत्वपञ्चत्वमगमत् / ततो नटैरपि स प्रतिगृहीतः / गताः प्रातः सर्वेऽपि काष्टिकायाम, या दन्तर्वामहस्तेन प्रगृह्य दक्षिणहस्तेन वीणायद् राजकुलम्। कधितः सर्वैरपि स्वः स्वः व्यतिकरः। ततः कुमारामात्येन वाद्यते, / सूत्र०१ श्रु० 4 अ०२ उ०। स वराकः पृष्टः, सोऽपि दीनवदनोऽवादीद देव ! यदेते ब्रुवते तत्सर्वं / वेणुयाणुजाय-पुं०(वेणुकानुजात) वंशसदृशे, सू० प्र० 12 पाहु० / सत्यमपि / ततः तस्योपरि सजातकृपः कुमारामात्योऽवादीत् एष वेणुलया-स्त्री०(वेणुलता) स्थलवंशलतायाम्, विपा०१ श्रु०६ अ०। बलीवर्दी तुभ्यं दास्यति, तव पुनरक्षिणी-उत्पाटयिष्यति, एष तदैवानृणो वेणुसलागिया स्त्री०(वेणुशलाकिकी) वेणुवंशस्तस्य शलाकास्तामिबभूवयदात्वया चक्षुामवलोकितौ बलीवर्दी, यदि पुनस्त्वया चक्षुभ्या निर्वृत्ता वेणुशलाकिकी / वेणुशलाकानिष्पन्नायाम, रा०। नावलोकितौ बलीवी स्यातां तदेषोऽपि स्वगृहं न यायात, न हि यो वेण्णा स्त्री०(वेन्ना) आभीरविषये अचलपुरासन्ने कृष्णानदीसंगते नदीभेदे, यस्मै यस्य समर्पणायागतः सतस्यानिवेदने समर्पणीयमेवमेव मुक्त्वा आ० चू०१अ०। कल्प०। आ० क01 आ० म०1०। स्थगृहं याति। तथा द्वितीयोऽश्वस्वामी शब्दितः, एषोऽश्वं तुभ्यं दास्यति, तव पुनरेष जिह्वां छेत्स्यति, यदा हि त्वदीयजियोक्तम्-एनमश्वं दण्डेन / वेण्हु-पुं०(विष्णु) व्यापके, परमेश्वरे, अमरः। कल्प० आ० क० स्था०। ताइयेति तदाऽनेन दण्डनाहतोऽश्वो, नान्यदा। तत एष दण्डेनाऽऽहन्ता प्रश्नः / प्रा०। दण्ड्यते तव न पुनर्जिह्वेति कोऽतं नीतिपथः ? तथा नटान् प्रत्याह- वेतंडिय-पुं०(वैतण्डिक) वितण्ड्या चरति वैतण्डिकः। वितण्डावादिनि, अस्य पार्श्वेन किमप्यस्तिततः किं दोषयमः? एतावत्पुनः कारयामः- अभ्युपेत्य ‘पक्ष यो न स्थापयति स वैतण्डिक इत्युच्यते इति हि एषोऽधस्तात् स्थास्यति, त्वदीयः पुनः कोऽपि प्रधानो यथैष वृक्षे न्यायवार्तिकम्। वस्तुतस्तु अपवादितत्त्वातत्तवविचारमौखर्य वितण्डा, गलपाशेनात्मान बद्धवा मुक्तवान् तथाऽऽत्मानं मुञ्चत्विति, ततः सर्वैरपि तया वादिनी। मुक्तः। कुमारामात्यस्य वैनयिकी बुद्धिः 15 / नं0 1 आ० म०। आ० चूत। देतण्ह-न०(वैतृष्ण्य) तृष्णाविच्छेदे, प्रति०। वैमुख्ये, द्वा० 11 द्वा०। वेणा स्त्री०(वेणा) आर्यसम्भूतविजयस्य शिष्यायां स्थूलभद्र-भगिन्याम्, वेतस-पुं०(वेतस) "तदोस्तः" ||814 / 307 / / इति पैशाच्यां तस्य त कल्प० 2 अधि० 8 क्षण। आव० / पिं० / ति०। आ० क० / आभीरविषये एव / वेत्रे, प्रा० 4 पाद। कृष्णासङ्गते नदीभेदे, आ०म० 1 अ०। आ० चू०। वेतालि-(देशी)-तटे, प्रज्ञा० 16 पद। वेणायय-पुं०(वैनायक) आगामिन्यामुत्सर्पिण्या भाविनि विंशति-तमे वेत्त-पुं०(वेत्र) जलवंशे, प्रश्न०३ आश्र० द्वार। नि० चू०। प्रज्ञा०। स०। तीर्थकरे, ति०। वेणी-स्त्री०(वेणी) वनिताशिरसः केशबन्धविशेषे, ज्ञा०१ श्रु०६ अ01 वेत्तग-न०(वेत्राग्र) वेत्राकुरे, तच्चाङ्गवङ्गेषुभाजीकृतं भक्ष्यते। आचा० २श्रु०१अ०८ उ०) वेणीसंगम-पुं०(वेणीसंगम) गङ्गायमुनयोः सङ्गमे, तत्रादिनाथकमण्डलुः पूज्यः। ती०४३ कल्प। वेत्तदण्ड-पुं०(वेत्रदण्ड) वेत्ररूपे दण्डे, प्रश्न०३ आश्र० द्वार। वेणु-पुं०(वेणु) वंश, सू० प्र०१२ पाहु०। प्रज्ञा० / नि० चू०सूत्र० / रा०। वेत्तपीढय-पुं०(वेत्रपीठक) वेत्रासने, नि० चू०१२ उ०। वंशविशेषे, जी०३ प्रति० 4 अधि०। आतोद्यविशेषे, आचा०१ श्रु०१ वेत्तलया-स्त्री०(वेत्रलता) जलवंशलतायाम्, विपा० 1 श्रु०६ अ० / अ०५ उ०1 नि० चू०। 'कोएयाणं णाहिइ, वेत्तलयागुम्मगुविलहिययाणं / भावं भग्गासाणं, वेणुदालि-पुं०(वेणुदालि) औत्तराहाणां सुपर्णकुमाराणामिन्द्रे, स्था०२ | तत्थुप्पन्नं भणंतीणं / / 1 / / सूत्र०१श्रु०४ अ०१ उ०। ठा०३ उ० भ०। प्रज्ञा० स०। द्वी०। | वेद-पुं० (वेद) वेद्यतेऽनेन तत्त्वमिति वेदः / सिद्धान्ते, उत्त०
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy