SearchBrowseAboutContactDonate
Page Preview
Page 1426
Loading...
Download File
Download File
Page Text
________________ वीरिय 1402 - अभिधानराजेन्द्रः - भाग 6 वीरिय अमणाणुत्तरेगेवि-ज्जभोगभूमिगय तइयतणुगेसुं। कमसो असंखगुणिओ, सेसेसु य जोगु उक्कोसा।।१६।। अमना-असंज्ञी पर्याप्तचतुरिन्द्रियोत्कृष्टयोगात् असंज्ञिपञ्चेन्द्रियपर्याप्तकरयोत्कृष्टो योगोऽसंख्येयगुणः / ततोऽनुत्तरोपपातिना देवानाभुत्कृष्टो योगोऽसंख्येयगुणः / ततो ग्रेवेयकाणां देवानामुत्कृष्टो योगोऽसंख्येयगुणः / तता भोगभूमिजा (गता) नां तिर्यडमनुष्याणामुत्कृष्टो योगोऽसंख्येयगुणः / ततोऽप्याहारकशरीरिणामुत्कृष्टो योगोऽसंख्येयगुणः / ततः शेषाणां देवनारकतिर्यड्मनुष्याणामुत्कृष्टो योगोऽसंख्येयगुणः / असंख्ये-यगुणकारश्च सर्वत्रापि सूक्ष्मक्षेत्रपल्योपमासंखोयभागगतप्रदेशराशिप्रमाणो द्रष्टव्यः / तइयतणुनसुति तृतीया तनुराहारकशरीरम् / / 16 // तदेवं कृता सप्रपचं योगप्ररूपणा। सांप्रतमेभिर्योगर्यत्करोति तदाहजोगेहिं तयणुरूवं, परिणमई गिहिऊण पचं तणू। पाउग्गे वालंबइ, भासाणुमणत्तणे खंधे / / 17 / / यागरनन्तरोक्तस्वरूपैः प्रायोग्यान स्कन्धान- पुद्गलसकन्धान गृहीत्वा यथायोग 'पंचतणु' ति पञ्च शरीराणि परिणमयति ओदारिकादिपञ्चशरीरतया परिणमयतीत्यर्थः / कथं पुनर्गृह्णातीति चेदत आहे-तदनुरूप योगानुरूपम् / तथाहि-जधन्ययोगे वर्तमानः स्तोकान पुगलस्कन्धान गृह्णाति, मध्यमे मध्यमान, उत्कृष्ट च योगे वर्तमानः प्रभूतानिति। उक्तं धान्यत्रापि- "जोगऽणुरुवं जीवा, परिणामतीह गिहिउं दलिय" ति, इति। अथवा-तच्छब्देन पञ्च शरीराणि संबध्यन्ते / ततश्च तदनुरूप पञ्चशरीरानुरूपं शरीरपशकप्रायोग्यतयेत्यर्थः पुद्गलस्कन्धान गृह्णाति। तथा भाषाप्राणापानमनस्त्वप्रायोग्यान पुद्गलस्कन्धान प्रथमता गृहाति। गृहीत्वा च भाषादित्वेन परिणमयति। परिणमय्य च तन्निसर्गहतुसामर्थ्यविशेषसिद्धये तान् पुगलस्कन्धानालम्बते। ततस्तदवष्टम्भतो जातसामच्यविशेषः सन् विसृजति, नान्यथा / तथाहि-यथा वृषदंशः स्वमान्यङ्गान्यूर्ध्व गभनाय प्रथमतः संकोचव्याजेनावलम्बते, तत-स्तदवष्टम्भतो जातसामर्थ्यविशेषः सन् तान्यङ्गान्यूज़ प्रक्षिपति, नान्यथा शक्नोति, 'द्रव्यनिमितं वीर्य ' संसारिणामुपजायत' इति वचननामाप्यात, तथेहापि भावनीयमिति / / 17 / / क० प्र० 1 प्रक० / कुशीलत्वं सुशीलत्वं च संयमवीर्यान्तरायोदयात्तत्क्षयोपशमाच्च भवतीत्यतो वीर्यप्रतिपादनायेदमध्ययनमुपदिश्यते, तदनेन संबन्धेनायालस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि उपक्रमादीनि वक्तव्यानि, वाष्णुपक्र मान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-- बालबालपण्डितपण्डितवीर्यभेदान्त्रिविधमपि वीर्य परिज्ञाय पण्डितवीर्य यतितव्यमिति, नामनिष्यन्नं तु निक्षपे वीर्याध्ययन, वीर्यनिक्षेपाय नियुक्तिकृदाहविरिए छक्कं दव्ये, सचित्ताचित्तमीसगं चेव। दुपयचउप्पयअपयं, एवं तिविहं तु सच्चित्तं / / 1 / / वीर्ये नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् बोढा निक्षेपः, तत्रापि / नामस्थापने क्षुण्णे, द्रव्यवीर्य, द्विधा-आगमता नोआगमतश्च / आगमता ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीर-भव्यशरीरच्यतिरिक्त सचित्ताचित्तमिश्रभेदात्रिधा वीर्य, सचित्तमपि द्विपदचतुष्पदापदभेदात् त्रिविधव, तत्र द्विपदानामर्हचक्रवर्तिबलदेवादीनां यद्वीर्य स्त्रीरत्नस्य वा यस्य वा यद्वीर्य तदिह द्रव्यवीर्यत्वेन ग्राह्यम्, तथा चतुष्पदानामश्वहरितरत्नादीनां सिंहव्याघ्रशरभादीनां वा परस्य वा यगोढव्ये धावने वा वीर्य तदिति, तथा अपदानां गोशीर्षचन्दनप्रभृतीनां शीतोष्णकालयोरुष्णशीतवीर्यपरिणाम इति / अचित्तवीर्यप्रतिपादनायाहअञ्चित्तं पुण विरियं, आहारावरणपहरणादीसु / जह ओसहीण भणियं, विरियं रसवीरियविवागो ||2|| आवरणे कवयादी, चक्कादीयं च पहरणे होति। खित्तम्मि जम्मि खेत्ते, काले जं जम्मि कालम्मि ||6|| अचित्तद्रव्यवीर्य स्वाहारावरणप्रहरणेषु यदीर्य तदुच्यते, तत्राऽs - हारवीर्यम्, 'सद्यः प्राणकरा हृद्या, घृतपूर्णाः कफाऽपहाः' इत्यादि, ओषधीनां च शल्योद्धरणसरोहणविषापहारमेधाकरणादिक रसवीर्य, विपाकवीर्य च यदुक्तं चिकित्साशास्त्रादौ तदिह ग्राहमिति / तथा योनिप्राभृतकान्नानाविधं द्रव्यवीर्य द्रष्टव्यमिति। तथा-आवरणे कवचादीना प्रहरणे चक्रादीनां यद्भवति वीर्य तदुच्यत इति / अधुना क्षेत्रकालवीर्य गाथापनार्धन दर्शयति-क्षेत्रवीर्य तुदेवकुर्वादिकं क्षेत्रमाश्रित्य सर्वाण्यपि द्रव्याणि तदन्तर्गतान्युत्कृष्टवीर्यवन्ति, भवन्ति. यदा-दुर्गादिकं क्षेत्रमाश्रित्य कस्यचिद्वीर्योल्लासो भवन्ति, यस्मिन्वा क्षेत्रे वीर्य व्याख्यायते तत्क्षेत्रवीर्यमिति। एवं कालवीर्यमप्टोकान्तसुषमाटावायोज्यामिति तथा चोक्तम्- “वर्षासु लवणममृतं, शरदि जलं गोपयश्व हेमन्ते / शिशिरे चामलकरो, घृतं वसन्ते गुडश्चान्ते // 1 // ' तथा- "ग्रीष्मे तुल्यगुडा सुसैन्धवयुतां मेघावनद्धेऽम्बरे, तुल्यां शर्करया शरद्यमलया शुण्ठ्या तुषारागमे / पिप्पल्या शिशिरे वसन्तसमये क्षौद्रेण संयोजितां पुंसां प्राप्य हरीतकीमिव गदा नश्यन्तु ते शत्रवः / / 1 / / " ___ भाववीर्यप्रतिपादनायाहभावो जीवस्स सवी-रियस्स विरियम्मि लद्धिऽणेगविहा। ओरस्सिदिय अज्झ-प्पिरसु बहुसो बहुविहीयं 118)| मणवइकाया आणा-पाणू संभव तहा य संभवे / सोत्तादीणं सद्दा-दिएसु विसएसु गहणं च / / 15 / / सवीर्यस्य-वीर्यशक्त्युपेतस्य जीवस्यवीर्य वीर्यविषये अनेकविधालब्धिः, तामेव गाथापक्षार्द्धन दर्शयति, तद्यथा-उरसिभवमौरस्यशारीरबलमित्यर्थः, तथन्द्रियबलमाध्यात्मिकं बलं बहुशो-बहुविधं द्रष्टव्यमिति / एतदेव दर्शयितुमाह--आन्तरेण व्यापारेण गृहीत्वा पुगलान् मनोयोग्यान मनस्त्वेन परिणमयति, भाषायोग्यान् भाषात्वेन परिणमयति, काययोग्यान कायत्वेन, आनापानयोग्यान तद्भावेनेति। तथा मनोवाक्कायादीनां तनावपरिणतानां व
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy