SearchBrowseAboutContactDonate
Page Preview
Page 1390
Loading...
Download File
Download File
Page Text
________________ वीर 1366 - अभिधानराजेन्द्रः - भाग 6 वीर सुवण्णं त्यक्त्वा सुवर्ण 'चिचा धणं त्यक्त्वा धनं 'चिचा रज्ज' त्यक्त्वा राज्यं चिचा रट्ठ' त्यक्त्वा राष्ट्र देशम् ‘एवं बलं वाहणं कोस कोट्ठागार' एवं सैन्य वाहनं कोश कोष्ठागारं 'चिचा पुरं' त्यक्त्वा नगरं 'चिचा अंतेउर' त्यक्त्वा अन्तःपुरं 'चिचा जणवयं त्यक्त्वा जनपदं देशवासिलोक 'चिच्चा विपुलधणकण-गरयणमणिमोत्तियसंखसिलप्पयालरत्तरयणमाइअं' त्यक्त्वा विपुलधनकनकरत्नमणिमौक्तिकशखशिलाप्रबालरक्तरत्नप्रमुखं 'संतसारसावइज्ज़' सत्सारस्थापतेयम्, एतत् सर्वं त्यक्त्वा, पुनः कि कृत्वा 'विच्छडुइत्ता' विच्छ विशेषेण त्यक्त्वा, पुनः किं कृत्वा 'विगोवइत्ता' विगोप्य तदेव गुप्त सद्दानातिशयात् प्रकटीकृत्येति भावः, अथवा-दिगोप्य कुत्सनीयमेतदस्थिरत्वा-दित्युक्त्वा, पुनः किं कृत्वा दाणं दायारेहिं परिभाइत्ता' दीयते इति दानं धनं, तत् दायाय दानार्थमाछन्तिआगच्छन्तीति दायारा याचकास्तेभ्यः परिभाज्य विभागैर्दत्त्वा, यद्वा-परिभाव्य-आलोच्य इदममुकस्य देयम् इदमनुकस्यैवं विचार्येत्यर्थः, पुनः किं कृत्वा 'दाणं दाइयाणं परिभाइत्ता' दानं धनं दायिका गोत्रिकास्तेभ्यः परिभाज्य विभागशो दत्चेत्यर्थः, अनेन वेण च वार्षिकं दानं सूचितं तचैवम्-भगवान् दीक्षादिवसात् प्राग्वर्षेऽवशिष्यमाणे प्राप्तकाले वार्षिकं दानं दातुं प्रवर्तते, सूर्योदयादारभ्य कल्पवर्तवलापर्यन्तमष्टलक्षाधिकाम् एका कोटि सौवर्णिकानां प्रतिदिन ददाति, वृणुत वरं वृणुत वरम् इत्युद्घोषणापूर्वकं यो यन् मार्गयति तस्मै नदीयते, तच सर्व देवाः शक्रादेशेन पूरयन्ति, एवं च वर्षेण यद्धनं दत्त तदुच्यते“तिन्नेव य कोडिसया, अट्ठासीई य हुंति कोडीओ। आसीइंच सहस्सं, एयं संवच्छरे दिन्नं / / 1 / / " / तथा च कवयः"तत्तद्वार्षिकदानवर्षविरमदारिद्रयदावानलाः, सद्यः सज्जितवाजिराजिवसनालङ्कारदुर्लक्ष्यभाः। सम्प्राप्ताः स्वगृहेऽर्थिनः सशपथं प्रत्याययन्तोऽङ्गनाः, स्वामिन् ! (स्वीय षिद्जनैर्निरुद्धहसितैः के यूयमित्यूचिरे।१।" कल्प०१ अधि० 5 क्षण। (16) अधुना निश्चक्रमणद्वारम्मणपरिणामों अकंतो, अभिनिक्खमणम्मि जिणवरिंदेण। देवेहिं देवीहि य, समततो वत्थयं गयणं / / मनः परिणामश्च कृतः 'अभिनिक्खमणम्मि' अभिनिष्क्रमणविषयो जिनवरेन्द्रेण, तावत् किं संजातमित्याह-देवैर्देवीभिश्च समन्ततः सर्वासु दिक्षु सर्वमवस्तृतं व्याप्तं गगनम्। भवणवइवाणमंतर-जोइसवासी विमाणवासीय। धरणियले गयणयले, विजुजोओ कओ खिप्पं // यैर्देवैर्गगनं व्याप्तं ते खल्वमी वर्तन्ते-भवनपतयश्च व्यन्तराश्च ज्योतिवासिनश्चेति द्वन्द्वः समासः, तथा विमानवासिनश्च अमीभिरागच्छद्रि धरणितले गगनतले च विद्युत् उद्योतो विधुदुद्योतः कृतः क्षिप्रंशीघ्रम् जाव य कुंडग्गामो, जाव य देवाण भवण आवासा। देवेहिं देवीहि य, अविरहियं संचरंतेहिं / / यावत्कुण्डग्रामो यावच देवानां भवनाऽऽवासाः अत्रान्तरे गगनतल धरणितलं च देवैर्देवीभिश्च अविरहितं व्याप्त संचरद्भिः। एतत् सामान्येनोक्त विशेषप्रक्रिया त्वेवं-यदा भगवान् स्वामी लोकान्तिकदेवैः संबोधितस्तदा नन्दिवर्द्धनप्रमुख-स्वजनवर्गसमीपमुपागतवान् उपागत्य चैवमवादीत्इच्छामि युष्मदनुज्ञातः प्रव्रज्यां ग्रहीतुमिति। आ० म०१ अ०! तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से हेमंताणं पढमे मासे, पढमे पक्खे, मग्गसिरबहुले तस्स णं मग्गसिरवबहुलस्स दसमीपक्खेणं पाईणगामिणीए छायाए पोरिसीए अभिनिविट्ठाए पमाणत्ताए, सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं चंदप्पभाए सिबिआए सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे संखियचक्किय-लंगलिअमुहमंगलिअबद्धमाणपूसमाणघंटियगणेहिं, ताहिं इट्ठाहिं० जाव वग्गूहिं अभिणंदमाणा य अमिथुव्वमाणा य एवं वयासी-||११३|| "जय जय नंदा, जय जय भद्दा, भदं ते, अभग्गेहिं नाणदंसणचरित्तेहिं अजियाई जिणाहि इंदियाइं, जिअंच पालेहि समणधम्मं, जियविग्घोवियवसाहि तं देवसिद्धिमज्झे, निहणाहि रागद्दोसमल्ले तवेणं धिइधणिअबद्धकच्छे, महाहि अट्ठकम्मसत्तू झाणेणं उत्तमेणं, सुक्केणं, अप्पमत्ते हराहि आराहणपडागं च वीर ! तेलुक्करंगमज्झे, पावयवितिमिरमणुत्तरं केवलवरनाणं, गच्छय मुक्खं परं पयं जिणवरोवइटेण मग्गेण अकुडिलेण हंता परीसहचमु,जय जय खत्तिअवरवसहा, बहूई दिवसाई बहूई पक्खाई बहूई मासाई बहूई उऊई बहूई अयणाई बहूई संवच्छराई, अभीए परीसहोवसग्गाणं खातिखमे भयभेरवाणं, धम्मे ते अविग्धं भवउ'' त्ति कटु जय जय सदं पउंजंति॥११४॥ तएणं समणे भगवं महावीरे नयणमालासहस्सेहिं पिच्छिज्जमाणे पिच्छिजमाणे, वयणमालासहस्सेहिं अमिथुप्वमाणे अमिथुव्वमाणे, हिययमालासहस्सेहिं उन्नंदिज्जामाणे उन्नंदिजमाणे, मणोरहमालासहस्सेहिं विच्छिप्पमाणे विच्छिप्पमाणे, कंतिरूवगुणेहिं, पत्थिज्जमाणे पत्थिज्जमाणे, अंगुलिमालासहस्सेहिं दाइजमाणे दाइजमाणे दाहिणहत्थेणं बहूणं नरनारीसहस्साणं अंजलिमालासहस्साइं पडिच्छमाणे पडिच्छमाणे, भवणपतिसहस्साई समइक्कमाणे समइकमाणे तंतीतलतालतुडियगीयवाइअरवेणं महुरेण य मणहरेणं जयजयसघोसमीसिएणं मंजुमंजुणा घोसेण य पडिबुज्झमाणे पडिबुज्झमाणे सव्विड्डीए सव्वजुईए सव्वबलेणं सव्ववाहणेणं सव्वसमुदएणं सव्वायरेणं सवविभूइए सव्वविभूसाइ सव्वसंभमेणं सव्वसंगमेणं सव्वपगइएहिं सव्वनाडएहिं सव्वतालायरेहिं सव्वावरोहेणं सवपुप्फगंधमल्लालंकारविभूसाए सव्वतुडियसहसन्निनाएणं मह
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy