SearchBrowseAboutContactDonate
Page Preview
Page 1378
Loading...
Download File
Download File
Page Text
________________ वीर 1354 - अभिधानराजेन्द्रः - भाग 6 वीर मित्याह– ‘एवं खलु देवाणुप्पिआ !' एवं निश्चयेन भो देवानु-प्रियाः! | सहं महासुमिणाणं अन्नयरं एग महासुमिणं पासित्ता णं 'अज्ज तिसला खत्तिआणी' अद्य त्रिसला क्षत्रियाणी 'तंसि तारिसगंसि' / पडिबुज्झंति॥७६।। इमे य णं देवाणुप्पिआ ! तिसलाए खत्तितस्मिन् तादृशे शयनीये 'जाव सुत्तजागरा ओहीरमाणी' 2 यावत् आणीए चउद्दस महासुमिणा दिट्ठा, तं उराला णं देवाणुप्पिआ! सुप्तजागरा अल्पनिद्रा कुर्वती 'इमे एयारूवे' इमान् एतद्रूपान् 'उराले तिसलाए खत्तिआणीए सुमिणा दिट्ठा, जाव मंगल्लकारगाणं चउद्दस महासुमिणे' प्रशरतान् चतुर्दश महास्वप्नान् ‘पासित्ता ण देवाणुप्पिआ ! तिसलाए खत्तिआणीए सुमिणा दिट्ठा, तं पडिबुद्धा' दृष्ट्वा जागरिता 1 // 70|| 'तं जहा' तद्यथा 'गयवसह० गाहा' अत्थलाभो देवाणुप्पिआ, भोगलामो देवाणुप्पिआ पुत्तलाभो 'गयवसह' इति गाथा चात्र वाच्या, 'तं एएसिं' तस्मातएतेषां 'चउद्दसण्ह देवाणुप्पिआ, सुक्खलाभो देवाणुप्पिया ! रज्जलाभो देवाणुमहासुमिणरण' चतुर्दशाना महास्वप्नानां 'देवाणुप्पिया' हेदेवानुप्रियाः ! प्पिआ ! एवं खलु देवाणुप्पिआ ! तिसला खत्तिआणी नवण्हं 'उरालाणं' प्रशस्ताना 'के मन्ने' कः विचारयामि 'कल्लाणे' कल्याण- मासाणं बहुपडिपुन्नाणं अट्ठमाणं, राइंदिआणं विइक्वंताणं, कारी फलवित्तिविसेसे भविस्सइ' फलवृत्तिविशेषः भविष्यति // 71 / / तुम्हं कुलकेउं कुलदीवं कुलवडिंसयं कुलपव्वयं कुलतिलयं 'तएणं ते सुमिणलक्खणपाढगा' ततस्ते स्वप्नलक्षणपाठकाः ‘सिद्धत्थ कुलकित्तिकरं कुलवित्तिकरं कुलदिणयरं कुलाऽऽधारं कुलजस्सखत्तियरस' सिद्धार्थस्य क्षत्रियस्य अंतिए एयमट्ठसुचा' पार्श्वेएनमर्थ सकरं कुलपायवं कुलतंतुसंताणविवद्धणकरं सुकुमालपाणिश्रुत्वा 'निसम्म' निशम्य च 'हद्वतुट्ठ० जाव हिअया' हृष्टाः तुष्टाः यावत् पायं अहीणपडिपुन्नपंचिंदियसरीरं लक्खणवंजणगुणोववेयं हर्षपूर्णहृदयाः ते सुमिणे सम्म ओगिण्हति' तान् स्वप्नान् सम्यग हति माणुम्माणप्पमाणपड्पुिन्नसुजायसव्वंगसुंदरगं ससिसोमागारं धरन्ति 'ओपिण्हित्ता' हृदि धृत्वा 'ईह अणुपविसति' अर्थविचारणाम् कंतं पियदंसणं सुरूवं दारयं पयाहिसि // 77 / / से वि य णं दारए अनुप्रविशन्ति ‘अणुपविसित्ता' अनुप्रविश्य च 'अन्नमन्त्रेणं सद्धि उम्मुक्कबालभावे विन्नायपरिणयमित्ते जोव्वणगमणुपत्ते, सूरे वीरे संचालिति' अन्योऽन्येन परस्परेण सह सञ्चालयन्ति- संवादयन्ति, विकते वित्थिन्नविपुलबलवाहणे चाउरंतचक्कवट्टी रज्जवई राया पर्यालोचयन्तीत्यर्थः, 'संचालित्ता' सञ्चाल्य च 'तेसिं सुमिणाण' तेषां भविस्सइ, जिणे वा तिलुक्कनायगे धम्मवरचाउरंतचक्कवट्टी स्वप्नानां 'लहा' लब्धोऽर्थी यैस्ते लब्धार्थाः, स्यबुद्ध्यावगतार्थाः 178|| तं उराला णं तुमे देवाणुप्पिआ, तिसलाए खत्तिआणीए सुमिणा दिट्ठा० जाव मंगल्लकारगाणं देवाणुप्पिआ ! तिसलाए 'गहियट्ठा' परस्परतो गृहीतार्थाः 'पुच्छियट्ठा' संशये सति परस्पर खत्तिआणीए सुमिणा दिट्ठा ॥७९तए णं सिद्धत्थे राया तेसिं पृष्टार्थाः, ततएव विणिच्छियट्ठा' विनिश्चितार्थाः, अतएव 'अहिगयट्ठा' सुमिणलक्खणपाढगाणं अंतिए एयमढे सुया निसम्म हद्वतुट्ठ० अभिगतार्थाः अवधारितार्थाः सन्तः 'सिद्धत्थस्सस्नो पुरओ' सिद्धार्थस्य जाव हिअए करयल० जाव ते सुमिणलक्खणपाढए एवं वयासीराज्ञः पुरतः 'सुमिणसत्थाई उचारेमाणा उच्चारेमाणा' स्वप्नशास्त्राण्यु ||८०|एवमेअंदेवाणुप्पिआ ! तहमेयं देवाणुप्पि-आ! अवितचारयन्तः 'सिद्धत्थखत्तिय सिद्धार्थ क्षत्रियम एवं वयासी' एवमावादिषुः / हमेयं देवाणुप्पिया ! इच्छियमेअं देवाणुप्पिआ ! पडिच्छियमेअं (12) स्वप्नसंख्या-- देवाणुप्पिआ ! इच्छियपडिच्छियमेयं देवाणुप्पिआ ! सचे णं एवं खलु देवाणुप्पिया ! अम्हं सुमिणसत्थे बायालीसं सुमिणा, एस अट्टे से जहेयं तुम्भे वयह त्ति कटु, ते सुमिणे सम्म तीसं महासुमिणा, बावत्तरिं सव्वसुमिणा दिट्ठा, तत्थ णं पडिच्छइ पडिच्छित्ता ते सुमिणलक्खणपाढए विउलेणं असणेणं देवाणुप्पिया ! अरहंतमायरो वा चक्कवट्टिमायरो वा अरहंतसि पाणेणं खाइमेणं साइमेणं पुप्फवत्थगंध-मल्लालंकारेणं वा चक्कहरंसि वा गन्भं वकमाणंसिवा, एएसिं तीसाए महासुमि- सक्कारेइ सम्माणेइ सकारिता सम्माणित्ता विउलं जीवियारिहं णाणं, इमे चउद्दस महासुमिणे पासित्ताणं पडिबुज्झंति,तं जहा- पीइदाणं दलइ, विउलं जीवियारिहं पीइदाणं दलित्ता पडिविगयवसह० गाहा 173 / / वासुदेवमायरो वा वासुदेवंसि गभं सज्जेइ / / 81|| तए णं सिद्धत्थे खत्तिए सीहासणाओ अन्भुट्टेइ वक्कमाणंसि एएसिं चउद्दसण्हं महासुमिणाणं, अन्नयरे सत्त अब्भुट्ठित्ता जेणेव तिसला खत्तिआणी जवणिअंतरिआ तेणेव महासुमिणे पासित्ता णं पडिबुझंति 174|| बलदेवमायरो वा उवागच्छइ, उवागच्छित्ता तिसलं खत्तियाणिं एवं वयासीबलदेवंसि गभं वकमाणंसि एएसिं चउद्दसण्हं महासुमिणाणं ||82 / / एवं खलु देवाणुप्पिए ! सुमिणसत्थंसि बायालीसं अन्नयरे चत्तारि, महासुमिणे पासित्ता णं पडिबुझंति // 75 // सुमिणा तीसं महासुमिणा० जाव एणं महासुमिणं पासित्ता णं मंडलियमायरो वा मंडलियंसि गम्भं वकमाणंसि एएसिंचउद्द- पडिबुझंति // 83 // इमे यणं तुमे देवाणुप्पिए! चउद्दस महासुमिणा
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy