SearchBrowseAboutContactDonate
Page Preview
Page 1370
Loading...
Download File
Download File
Page Text
________________ वीर 1346 - अभिधानराजेन्द्रः - भाग 6 वीर दाए माहणीए' देवानन्दायाः ब्राह्मण्याः 'जालंधरसगोत्ताए' जालन्धरसगोत्रायाः 'कुच्छीओ' कुक्षेमध्यात् 'खत्तिअकुंडग्गामे नयरे' क्षत्रियकुण्डग्रामे नगरे 'नायाण खत्तिआण' ज्ञातानां श्रीऋषभस्वामिवेश्यानां क्षत्रियविशेषाणां मध्यं 'सिद्धत्थरस खत्तिअस्स' सिद्धार्थस्य क्षत्रियस्य 'कासवगुत्तस्स' काश्यपगोत्रस्य 'भारियाए' भार्यायाः 'तिसल्लाए' त्रिशलायाः 'खत्तिआणीए' क्षत्रियाण्याः 'वासिहरागुत्ताए' वारािष्ट्रसगोत्रायाः 'कुच्छिसि गठभत्ताए कुक्षौ गर्भतया 'साहरावित्तए' मोचयितुं, तथा- 'जे वि य णं से तिसलाए खत्तिआणीए गठभे' योऽपि च तस्याः त्रिशलायाः क्षत्रियाण्याः गर्भः पुत्रिकारूपः, 'त पि य ण देवाणदाए माहलाए' तमपि देवानन्दायाः ब्राह्मण्याः 'जालंधर-रसगुत्ताए' जालन्धरसगोत्रायाः कुच्छिसि गब्भत्ताए' कुक्षौ गर्भतया 'साहरावित्तए' मोचयितुं 'ति कटु' इति कृत्वा ‘एवं संपेहेइ' एवं पूर्वोक्त विचारयति 'संपेहित्ता' विचार्य, 'हरिणेगमेसि हरिनैगमेषिनामकं 'पाइत्ताणीआहिवई पादातिकटकाधिपति 'देवं सद्दावेइ देवमाकारयति 'सद्दावित्ता' आकार्य एवं वयासी' एवम् इन्द्रः अवादीत् // 21 / / किं तदित्याह-एवं 'खलु' इत्यादिना साहरावित्तए' त्ति पर्यन्तं तेन सूत्रचतुष्टयेन ( // 22 // 23 / / 24 // 25 // सर्व स्वचिन्तितं शक्रो हरिनगमेषिणमकथयत, तच) प्राग्वत्। कल्प०१ अधि०२ क्षण। (6) हरिनगमेषिण प्रति शक्राज्ञामाहतं गच्छ णं तुमं देवाणुप्पिआ ! समणं भगवं महावीरं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तियकुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगुत्तस्स भारियाए तिसलाए खत्तियाणीए वासिट्ठसगुत्ताए कुच्छिसि गब्भत्ताए साहराहि, जे वियणं से तिसलाए खत्तियाणीए गन्भे तं पि य णं देवाणंदाए माहणीए कुञ्छिसि गब्भत्ताए | साहराहि साहरित्ता ममेयमाणत्तिअं खिप्पामेव पञ्चप्पिणाहि // 26 / / तए णं से हरिणेगमेणि पायत्ताणीयाहिवई देवे सक्केणं देविंदेणं देवरन्ना एवं वुत्ते समाणे हट्ठ० जाव - हयहियए करयल० जाव त्ति कटु जं देवो आणवेइ त्ति आणाए विणएणं वयणं पडिसुणेइ पडिसुणित्ता उत्तरपुरच्छिमं दिसीभागं अवक्कमइ अवकमिता वेउटिवअसमुग्घाएणं समोहणइ, समोहणित्ता संखिज्जाइं जोअणाइंदंडं निस्सरइ, तं जहा-रयाणाणं वयराणं वेरुलिआणं लोहिअक्खाणं मसारगल्लाणं हंसगडभाणं पुलयाणं सोगंधियाणं जोईरसाणं अंजणाणं अंजणपुलयाणं जायरूवाणं सुभगाणं अंकाणं फलिहाणं रिट्ठाणं, अहाबायरे पुग्गले पडिसा डेइपरिसाडित्ता अहासहुमे पुग्गले परिआएइ।।२७।। परिआइत्ता दुचं पि वेउव्विअसमुग्घायाणं समोहणइ समोहणित्ता उत्तरवेउव्वियं रूवं विउव्वए विउव्वित्ता ताए उक्किट्ठाए तुरिआए चवलाए चंडाए जयणाप उद्धआए सिग्घाए छे आए दिव्वाए देवगईए वीईवयमाणे वीईवयमाणे तिरिअमसंखिज्जाणं दीवसमुद्दाणं मज्झं मझेणं जेणेव जंबूद्दीवे दीवे भारहे वासे, जेणेव माहणकुंडग्गामे नयरे, जेणेव उसभदत्तस्स माहणस्स गिहे, जेणेव देवाणंदा माहणी, तेणेव उवागच्छइ, उवागच्छित्ता आलोए समणस्स भगवओ महावीरस्स पणामं करेइ, पणामं करित्ता देवाणंदाएमाहणीए सपरिजणाए आसोवणिं दलइ, दलित्ता असुभे पुग्गले अवहरइ, अवहरित्ता, सुभे पुग्गले पक्खिवइ, पक्खिवित्ता "अणुजाणउ मे भयवं" ति कट्ठ समणं भगवं महावीरं अव्वाबाहं अव्वाबाहेणं दिव्वेणं पहावेणं करयलसंपुडेणं गिण्हइ, गिण्हित्ता, जेणेव खत्तिअकुंडग्गामे नयरे जेणेव सिद्धत्थस्स, खत्तियस्स गिहे, जेणेव तिसला खत्तियाणी तेणेव उवागच्छइ, तिसलाए खत्तिआणीए सपरिअणाए ओसोवणिं दलइ, दलित्ता, असुमे पुग्गले अवहरइ, अवहरित्ता सुभे पुग्गले पक्खिवइ पक्खिवित्ता समणं भगवं महावीरं अव्वाबाहं अव्वाबाहेणं दिव्वेणं पहावेणं तिसलाए खत्तियाणीए कुञ्छिसि गब्मत्ताए साहरइ जे वि य णं से तिसलाए खत्तियाणीए गम्भे तं पि य णं देवाणंदाए माहणीए कुञ्छिसि गम्भत्ताए साहरइ साहरित्ता जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए // 28 // ताए उक्किट्ठाए तुरिआए उद्धआए चवलाए चंडाए जयणाए सिग्घाए दिव्वाए देवगईए, तिरिअमसंखिज्जाणं दीवसमुदाणं मज्झं मज्झेणं जोअणसयसाहस्सिएहिं विग्गहेहिं उम्पयमाणे जेणामेव सोहम्मे कप्पे सोहम्मवर्डिसए विमाणे सक्कंसिसीहासणंसिसक्के देविंदे देवराया तेणामेव उवागच्छद उवागच्छित्ता सक्कस्स देविंदस्स देवरन्नो तमाणत्ति खिप्पामेव पञ्चप्पिणइ / / 26 / / 'तं गच्छ णं देवाणुप्पिया यस्मात् कारणात् इन्द्राणामेष आचारः, तस्मात्कारणात् त्वं गच्छ, देवानुप्रिय ! हे हरिण (नै) गमेषिन् ! 'समणं भगवं महावीर' श्रमण भगवन्तं महावीर माहणकुंडग्गामाओ नयराओ' ब्राह्मणकुण्डग्रामात् नगरात् 'उसभदत्तस्स माहणरस' ऋषभदत्तस्स ब्राह्मणस्य 'कोडालसगुत्तस्स' कोडालसगोत्रस्य 'भारियाए' भार्याथाः 'देवाणंदाए माहणीए' देवानन्दायाः ब्राह्मण्याः 'जालंधरसगुत्ताए' जालन्धरसगोत्रायाः 'कुच्छिओ' कुक्षेः लात्वा 'खत्तियकुंडग्गामे नयरे' क्षत्रियकुण्डग्रामे नगरे 'नायाणं खत्तिआणं' ज्ञातजातीयानां क्षत्रियाणां मध्ये 'सिद्धत्थस्स खत्तिअस्स' सिद्धार्थ -
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy