SearchBrowseAboutContactDonate
Page Preview
Page 1366
Loading...
Download File
Download File
Page Text
________________ वीर 1342 - अमिधानराजेन्द्रः - भाग 6 वीर विशिष्टः दारकः- 'जोव्यणगमणुपते त्ति यौवनमनुप्राप्तः पुनः किविशिष्टः दारक:- "रिउव्वेउ-जउव्वेअ-सामवेअ-अथव्वणवेअत्ति ऋग्वेद (1) यजुर्वेद (2) सामवेदा (3) ऽथर्वण (4) वेदानां, कीदृशानाम् 'इतिहासपंचमाण' ति इतिहासपुराणं पञ्चमें येषां ते तथा तेषां, पुनः कीदृशानां 'निघटुच्छट्टाणं' ति निघण्टुर्नामसङ्ग्रहः षष्ठो येषां ते तथा तेषां, पुनः कीदृशानां 'संगोवंगाणं' ति अगोपाङ्ग सहितानां, तत्र अङ्गानिशिक्षा 1 कल्पो 2 व्याकरणं 3 छन्दो 4 ज्योति 5 निरुक्तम् 6, उपाङ्गानि अङ्गार्थविस्ताररूपाणि, पुनः कीदृशाना सरहस्साण' तितात्पर्ययुक्तानां चउण्हं वेयाण' ति ईदृशानां पूर्वोक्तानां चतुर्णा वेदानां 'सारए' ति स्मारकः अन्येषां विस्मरणे 'वारए' ति वारकः, अन्येषामशुद्धपाठनिषेधात, 'धारए' त्ति धारणसमर्थः, तादृशो दारको भावी, पुनः किंवि० सडंगवी' ति पूर्वोक्तानि षट् अङ्गानि विचारयतीति षडङ्ग वित्, ज्ञानार्थत्वे तु पौनरुक्त्वं स्यात, पुनः किंवि० सहितंतविसारए ति षष्ठितन्त्रं कापिलीय शास्त्र तत्र विशारदः पण्डितः, पुनाः किंवि०- 'संखाणे' त्ति गणितशस्त्रे, यथा-"अर्ध तोये कर्दमे द्वादशांशः, षष्ठो भागो वालुकायां निमनः / / सा? हस्तो दृश्यते यस्य तस्य, स्तम्भस्याशु ब्रूहि मानं विचिन्त्य / / 1 / / " स्तम्भो हस्ताः 6 क्वचित् 'सिक्खाणो' त्ति पाठः तत्र 'सिक्खाण' शब्देन आचारग्रन्थः 'सिक्खाकप्पे' ति शिक्षा अक्षराम्नायग्रन्थः, कल्पश्च यज्ञादिविधिशास्त्र तत्र, तथा 'वागरणे' त्ति व्याकरणेशब्दशास्त्रे, तानि च विंशतिः, (कल्प०) ('वागरण' शब्देऽस्मिन्नेव भागे दर्शितानि) 'छंदे ति छन्दःशास्त्रे 'निरूत्ते' त्ति पदभञ्जने व्युत्पत्तिरूपे टीकादौ इत्यर्थः 'जोइसामयणे' त्ति ज्योतिःशास्त्रे 'अन्नेसु अ बहुसु' त्ति एषु पूर्वोक्तेषु अन्येषु च बहुषु 'बभणहिएसुत्ति ब्राह्मणहितेषु शास्त्रेषु परिव्वायएसुत्ति परिव्राजकसम्बन्धिषु 'नएसु' ति नयेषु-आचारशास्त्रेषु 'सुपरिनिट्ठिए आऽवि भविस्सइ'त्ति अतिनिपुणो भविष्यतीति योगः। (5) देवानन्दायै ऋषभदत्तेन स्वप्नफलकथनम्तं उराला णं तुमे देवाणुप्पिए! सुमिणा दिट्ठा० जाव आरुग्गतुट्ठिदीहाउमंगल्लकारगाणं तुमे देवाणुप्पिए ! सुमिणा दिट्ठ त्ति कटु भुजो अणुवूहइ॥११|| तएणं सा देवाणंदा माहणी उसभदत्तस्स माहणस्स अंतिए एअमटुं सुच्चा निसम्म, हट्टतुट्ठ० जाव हियया, करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी ! // 12 // एव मेयं देवाणुप्पिआ ! तहमेयं देवाणुप्पिया ! अवितहमेयं देवाणुप्पिया! असंदिद्धमेअं देवाणुप्पिआ! इच्छियमेअंदेवाणुप्पिआ! पडिच्छियमेअंदेवाणुप्पिआ! इच्छिय-पडिच्छियमेअंदेवाणुप्पिआ! सच्चेणं एस अट्टे से जहेयं तुब्भे वयह त्ति कट्ठ ते सुमिणे सम्म पडिच्छइ पडिच्छित्ता उसमदत्तेणं महाणेणं सद्धिं उरालाई माणुस्सगाई भोगभोगाई मुंजमाणी विहरह। 'तंउराला णं तुमे देयाणुप्पिए! सुमिणा दिठ्ठा' तस्मात् कारणात् उदाराः त्वया हे देवानुप्रिये ! स्वप्ना दृष्टाः 'जाव आरुग्ग-तुट्ठिदीहाउमगल्लकारगा ण' ति यावत् आरोग्यतुष्टिदीर्घा-युःकल्याणमङ्गलानां कारकाः 'तुमे देवाणुप्पिए ! सुमिणा दिह' ति त्वया हे देवानुप्रिये ! स्वप्ना दृष्टाः 'इति कट्टुं त्ति-इति कृत्वा भुजो भुजो अणुवूहइ' त्ति भूयो 2 वारं वारम् अनुबृहयति-अनुमोदयति।।११।। तर णं सा देवानंदा माहणि तिततः सा देवानन्दा ब्राह्मणी 'उसमदत्तस्स माहणस्स अंतिए' ऋषभदत्तस्य ब्राह्मणस्य पार्श्वे एयमट्ठ सुच' ति इममर्थं श्रुत्वा 'निसम्म' ति चेतसा अवधार्य हहतुल० जाव हियय' त्ति दृष्टा तुष्टा यावत हर्षपूर्णहृदया करय - लपरिग्गहियं दसनहं सिरसावत्त मत्थए अंजलिं कटु' करतलाभ्यां कृतं दशनखा मिलिताः यत्र तं शिरसि आवतो यस्य तम्, 'ईदृश मस्तके करसम्पुट कृत्वा ‘एवं वयासी' ततः सा देवानन्दा एवमवादीत्।।१२।। किमित्याह-'एवमेअंदेवाणुप्पित्ति एवमेतदेव देवानुप्पिय ! 'तहमेअ देवाणुप्पि' ति तथैवैतदे॒वानुप्रिय ! यथा यथा भवद्भिरुक्तम्। अवितहमेअ देवाणुप्पिअत्ति यथा स्थितम् एतद्देवानुप्रिय ! 'असंदिद्धमेअं देवाणुप्पिअत्ति सन्देहरहितम् एतद्देवानुप्रिय ! 'इच्छिअमेअंदेवाणुप्पिय' त्ति ईप्सितम् एतद्देवानुप्रिय ! 'पडिच्छिअमेअं देवाणुप्पिअत्ति प्रतीष्ट युष्मन्मुखात् पतदेवं गृहीतं देवानुप्रिय ! 'इच्छियपडिच्छि अमेअं देवाणुप्पिय' ति उभयधर्मोपेतं देवानुप्रिय ! 'सघेणं एस अट्टे' त्ति सत्यः स एषोऽर्थः 'से' इति अथ'जहेयं ति येन प्रकारेण इममर्थ 'तुन्भे वयह' त्ति यूयं वदथ 'इति कटु' इति कृत्वा-इति भणित्वा ते सुमिणे सम्म पडिच्छइति तान् स्वप्नान् सम्यग् अङ्गीकरोति पडिच्छित्त' त्ति अङ्गीकृत्य 'उसभदत्तेणं माहणेण सद्धिं ति ऋषभदत्तब्राह्मणेन सार्धम् 'उरालाई माणुस्सगाई' ति उदारान् मानुष्यकान् ‘भोगभोगाई' ति भोगार्हभोगान् 'भुंजमाणा विहरइ' भुजाना विहरति। (कल्प०) (शक्रवक्तव्यताप्रतिबद्धं चतुर्दशं 14 सूत्रम् 'सक्क' शब्दे वक्ष्यामि।) इमं च णं केवलकप्पं जंबूद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे आभोएमाणे विहरइ / तत्थणं समणं भगवं महावीरं जंबूद्दीवे दीवे भारहे वासे दाहिणवभरहे माहणकुंडग्गामे नयरे उसमदत्तस्समाहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए वकंतं पासइ पासित्ता हट्ठतुट्ठचित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियएधाराहयकयंबसुरहिकसुमचंचुमालइयऊससियरोमकूवे विअसियवरकमलाणणनयणे पयलियबरकडगतुडियकेऊरमउडकुंडलहारविरायंतवच्छे पालंबपलबमाणघोलंतभूसणधरे, ससंभमं तुरिअंचवलं, सुरिंदे सीहासणाओ अब्भुढेइ
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy