SearchBrowseAboutContactDonate
Page Preview
Page 1364
Loading...
Download File
Download File
Page Text
________________ वीर १३४०-अभिधानराजेन्द्रः - भाग 6 वीर हणीए जालंधरसगुत्ताए कुच्छिसि गब्मत्ताए वकते, तं रयणिं च राशिः (13) शिखीनिधूमोऽग्निः (14) 'तए णं सा देवानंदा माहणी' णं सा देवाणंदा माहणी सयणिशंसि सुत्तजागरा ओहीरमाणी ततः सा देवानन्दा ब्राह्मणी 'इमे' त्ति इमान् ‘एयारूवे' त्ति एतदूपान् ओहीरमाणी इमे एयारूवे उराले कल्लाणे सिवे धन्ने मंगल्ले / 'उदाले' त्ति उदारान् -प्रशस्तान् 'जाव' ति यावच्छब्देन पूर्वपाठोऽसस्सिरीए चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा, तं जहा- | नुसरणीयः 'चउद्दस महासुमिणे' त्ति यथोक्तान् चतुर्दश महास्वप्नान् "गय-वसह-सीह-अभिसेअ-दाम-ससि-दिणयरं-झयं-कुंभुं। / 'पासित्ता णं पडिबुद्धा समाणी' ति दृष्ट्वा जागरिता सती 'हट्ठा' हृष्टा पउमसर-सागर-विमा-ण-भवण-रयमुच्चयसिहं च१॥"तए | विस्मयं प्राप्ता, 'तुट्ठा' संतोषं प्राप्ता 'चित्तमाणंदिया' चित्तेन आनन्दिता, णं सादेवाणंदा माहणी इमे एयारूवे उराले० जाव चउद्दस 'पीइमणा' प्रीति युक्तचित्ता 'परमसोमणसिआ' परमं सौमनस्यमहासुमिणे पासित्ताणं पडिबुद्धा समाणी हट्टतुट्ठचित्तमाणंदिआ सन्तुष्टच्तित्वं जातं यस्याः सा तथा 'हरिसवस' त्ति हर्षवशेन विसप्पपीइमणा परमसोमणसिआ हरिसवसविसप्पमाणहिअया माण' ति विस्तारवत् 'हिअय'त्ति हृदयं यस्याः सा तथा पुनः किंभूता? धाराहय-कयंबपुप्फगं पिव समुस्ससिअरोमकूवा सुमिणुग्गहं 'धाराहयकयंबपुप्फगं पिव' त्ति धारया-मेघजलधारया सिक्तमेवंविधं करेइ, सुमिणुग्गहं करित्ता, सयणिज्जाओ अब्भुढेइ, सय० यत्कदम्बतरुकुसुमं तद्धि मेघधारया फुल्लति ततस्तद्वत् 'समुस्ससिअन्मुद्वित्ता अतुरियमचवलमसंभताए अविलंबिआए रायहंस- अरोमकूवा' समुच्छ्वसितानि रोमाणि कूपेषु यस्याः सा तथा एवंविधा सरिसीए गईए, जेणेव उसमदत्ते माहणे, तेणेव उवागच्छइ, सती 'सुमिणुग्गहं करेइ करेत्ता' स्वप्नाना मवग्रहं स्मरणं करोति, तत्कृत्या उवागच्छित्ता, उसमदत्तं माहणंजएणं विजएणं वद्धावेइ, वद्धा- च 'सयणिज्जाओ अब्भुट्टेइ' शय्याया अभ्युतिष्ठति, 'अब्भुट्टित्ता' अभ्युवित्ता भद्दासणवरगया आसत्था वीसत्था सुहासणवरगया त्थाय 'अतुरिअ' त्ति अत्वरितया मानसौत्सुक्यरहितया 'अचवल' त्ति करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं अचपलया कायचापल्यवर्जितया, 'असंभन्ताए' त्ति असम्भ्रान्तया वयासी (5) एवं खलु अहं देवाणुप्पिया! अज सयणिशंसि अस्खलन्त्या 'अविलंबिआए' त्ति विलम्बरहितया 'रायहंससरिसीए सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयारूवे उराले०जाव गईए' राजहंससदृशया गत्या 'जेणेवउ सभदत्ते माहणे' यत्रैव ऋषभदत्तो सस्सिरीए चउद्दस 14 महासुमिणे पासित्ताणं पडिबुद्धा॥६॥ ब्राह्मणः 'तेणेव उवागच्छई तत्रैवोपागच्छति 'उवागच्छित्ता' उपागत्य 'जरयणिंचणं समणे भगवं महावीरे ति यस्यां रजन्यां श्रमणो भगवान् 'उसभदत्तं माहणं' ऋषभदत्तं ब्राह्मणं 'जएणं विजएणं वद्धविइ' जयेन महावीरः 'देवाणंदाए माहणीए' देवानन्दाया ब्राह्मणयाः 'जालंधरस विजयेन वर्धापयति-आशिष ददाति, तत्र जयः स्वदेशे विजयः परदेशे गुत्ताए' जालन्धरसगोत्रायाः 'कुञ्छिसि गठभत्ताए वक्रते' कुक्षौ गर्भतया 'वद्धावित्ता' वर्धापयित्वा च 'भद्दासणवरगया' भद्रासनवरगता ततश्च उत्पन्नः, 'तं रयणिं च णं सा देवाणंदा माहणि' ति तस्यां रजन्यां सा 'आसत्थ' त्ति आश्वस्ता श्रमापनयनेन 'वीसत्थ' त्ति विश्वस्ता क्षोभाऽदेवानन्दा ब्राह्मणी 'सयणिजंसि' शयनीये पल्यङ्के 'सुत्तजागर' त्ति भावेन, अत एव 'सुहासणवरगय' त्ति सुखेन आसनवरं प्राप्ता, 'करयलनातिनिद्रायन्ती नातिजाग्रती, अत एव 'ओहीरमाणी ओहीरमाणि' परिग्गहियं दसनह' करतलाभ्यां परिगृहीतं कृतं दशनखाः समुदिता यत्र त्तिअल्पां निद्रां कुर्वन्ती 'इमे, 'एयारूवे' त्ति एतद्रूपान् -- वक्ष्यमाण तम् 'सिरसावत्तं' ति शिरसि आवतः प्रदक्षिणभ्रमणं यस्य तम्, एवंविध स्वरूपान्'उराले' ति उदारान्-प्रशस्तान्'कल्लाणे' त्ति कल्याणहेतून 'मत्थए अंजलिं कटुटु' अञ्जलिं मस्तके कृत्वा देवानन्दा एवं वयासि' 'सिवे' त्ति शिवान्- उपद्रवहरान् धन्ने त्ति' धन्यान्धनहेतून् ‘मंगल्ले' त्ति एवम् अवादीत्. किं तदित्याह-(५) एवं खलु अहं देवाणुप्पिआ' त्ति मङ्गलकारकान् ‘सस्सिरीए' त्ति सश्रीकान् ‘चउद्दसमहासुमिणे' एवं निश्चयेन अहं हे वेवानुप्रिय ! हे स्वामिन् ! 'अज्ज सयणिजंसि' अद्य इदृशान् चतुर्दश महास्वप्नान् ‘पासित्ताणं पडिबुद्ध त्ति दृष्ट्वा जागरिता शय्यायां 'सुत्तजागरा ओहीरमाणी ओहीरमाणि' ति सुप्तजागरा अल्प'तंजह' त्ति तद्यथा-गय (1) क्सह (2) सीह (3) अभिसेअ (4), दाम निद्रां कुर्वती 'इमे' त्ति इमान् ‘एयारूवे' त्तिएतद्रूपान् 'उराले त्ति उदारान् (5) ससि (6) दिणयरं (7) झयं (8) कुंभुं(६)॥पउमसर (1) सागर 'जाव सस्मिरीए' ति यावत् सश्रीकान् 'चउद्दसमहासुमिणे' त्ति चतुर्दश (11) विमाणभवण (12) रयणुचय (13) सिहिञ्च (14) / / 1 / / हस्ती महास्वप्नान् 'पासित्ता णं पडिबुद्ध' त्ति, दृष्ट्वा जागरिता / / 6 / / (1) वृषभः (2) सिंहः (3) अभिषेकः श्रियाः सम्बन्धी (4) पुष्पमाला तं जहा-गय० जाव सिहिं च // 1 // एएसि णं देवाणुप्पिअ ! (5) चन्द्रः (6) सूर्यः (7) ध्वजः (8) पूर्णकुम्भः (1) पद्मोपलक्षितंसरः उरालाणं चउद्दसण्हं महासुमिणाणं के मण्णे कल्लाणे फलवि(१०) समुद्रः (11) विमाने देवसम्बन्धि, भवनं-गृहं, तत्र यः तिविसेसे भविस्सइ? तएणंसेउसमदतेमाहणे देवाणंदाएमाहणीए स्वर्गादवतरति, तन्माता विमानं पश्यति, यस्तु नरकादायाति तन्माता अंतिए एअमटुं सुचा निसम्म हहतुट्ठ० जाव हिअए धाराहयकयंभवनमिति द्वयोरेकतरदर्शनाचतुर्दशैव स्वप्नाः (12) रत्नानामुचयो / बपुप्फगं पिव समुस्ससियरोमकूवे सुमिणुम्गहं करेइ करित्ता, ईहं
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy