________________ विहि 1326 - अभिधानराजेन्द्रः - भाग 6 विहिसेस एकार्थाः यस्येति / गुरुदत्ततपोऽनुष्ठातरि, जीत०। अणुपुव्वी पडिवाडी, कमो य नाओ ठिई य मनाया। विहिया-रत्री० (विहिता) "वृद्ध्याद्यर्थमसङ्ग स्य, भ्रमरोपमयाऽटतः। होइ विहाणं च तहा, विहीऍ एगट्ठिया हुंति / / गृहिदेहोपकाराय, विहितेति, शुभाशयात् / / 1 / / " इत्युक्तलक्षणे आनुपूर्वी परिपाटी क्रमः न्यायः स्थितिः मर्यादा विधानमेकार्थिकानि भिक्षाभेदे, ध०१ अधि० विधेरेतानि। बृ० 1 उ०१ प्रक० / विहियाऽणुट्ठाण-न०(विहिताऽनुष्ठान) विहितमाप्तागमे विधेयतयाऽविहिंस-त्रि०(विहिंस्य) विहिंस्यन्त इति विहिंस्याः। विधात्येषु. प्रश्न० नुमतं यदनुष्ठानं क्रिया तद् विहितानुष्ठानम्। पञ्चा०६ विव० / दीक्षा दीक्षितसमाचाररूपसद्वृत्ते, पञ्चा०२ विव० ।आगमोक्तक्रियायाम, पञ्चा० २आश्र० द्वार। 16 विव० / उचिताक्रियायाम, पञ्चा०१८ विव०। विहिंसण-न०(विहिंसन) विविधव्यापादने, प्रश्न०१ आश्र० द्वार। विहियाऽणुट्ठाणपर-त्रि०(विहिताऽनुष्ठानपर) आगामोक्त-क्रियानिष्ट विहिंसमाण-त्रि०(विहिंसत्) विविधैरुपायैर्हिसति, आचा०१ श्रु०५ अ० पञ्चा० 14 विव०। 5 अ०। विहिवाय-पुं०(विधिवाद) 'अग्निहोत्रं जुहुयात्स्वर्गकामः' इत्यादिके विहिंसा-स्त्री०(विहिंसा) विविधैरुपायैर्हिसायाम्, आचा०१ श्रु०५ अ० चोदनावाक्ये, आ० म०१ अ०। 4 उ० / जन्तुघातादौ, अनु० / विघाते, प्रश्न० 1 आश्र० द्वार / विहिसार-पुं०(विधिसार) विधिप्रधाने; ध०२०। विर्हिसिय-त्रि०(विहिंसित) हिंसां प्राप्तं हिंसितम्, विरूपं हिंसित विहि विहिसारं चिय सेवइ, सद्धालू सत्तिमं अणुट्ठाणं। * सितम्। असम्यनिर्जीवीकृते, सूत्र०२ श्रु०१अ०। दव्याइदोसनिहओ, विपक्खवायं वहइ तम्मि||१|| विहिकरण न०(विधिकरण) आगमोत्तीर्णविधिविधाने, जी०१ प्रति०। विधिसारं-विधिप्रधान सेवते अनुतिष्ठति श्रद्धालुः-- श्रद्धा गुणवान् विहिकारग-त्रि० (विधिकारक) सूत्राज्ञासम्पादके, पं० व० 1 द्वार। शक्तिमान-सामोपेतः सन्ननुष्ठानं-प्रत्युपेक्षणैषणादिकं श्रद्धालुत्वविहिगहिय-त्रि०(विधिगृहीत) अलुब्धेनोद्गमिते, लोभराहित्येनोद्गमा- स्थान्यथानुपपत्तेः, यदि पुनः- शक्तिमान्न स्यात् ततः का वार्तेत्याह?दिदोषदुष्ट, आव०६अ। द्रव्याण्याहारादीनि आदिशब्दात्-क्षेत्रकालभायाः परिगृह्यन्ते, तेषां विहिणाह-पुं०(विधिनाथ) कोटाद्वारतीर्थे पार्श्वप्रतिमायाम्, ती०४३ दोषः-- प्रतिकूलता तेन निहतोऽपिगाढपीडितोऽपि पक्षपात भावप्रतिबन्ध वहति-धारयति, तरिमन्नेव-विध्यनुष्ठान एव साधारणत्वाद्वाक्यस्येति। ध००३ अधि०२ लक्ष०। विहिपडिसेहजुय-त्रि०(विधिप्रतिषेधयुत) वनस्पत्यादिहिंसादिष्वासेवापरिहारान्विते. पञ्चा०११ विव०। विहिसाराऽणुट्ठाण-न०(विधिसाराऽनुष्ठान) प्रवचनकुशलभेदे, ध०२०। सम्प्रति विधिसारानुष्ठानमिति पञ्चमं भेदं प्रकटयन् गाथापूर्वार्द्धमाहविहिपडिसेहाऽणुग-न०(विधिप्रतिषेधाऽनुग) विधिश्च प्रतिषेधश्च तावनु वहइ सह पक्खवायं, विहिसारे सव्वधम्मणुट्ठाणे (544) गच्छति यत्तत् विधिप्रतिषेधानुगम् / रुचिनिरपेक्षतया शास्त्रानुसारेण क्रियासु प्रवर्तने, दर्श०३ तत्त्व। वहति-धत्ते सदा पक्षपात-बहुमान विधिसारे-विधानप्रधाने सर्वधर्मा नुष्ठाने-देवगुरुवन्दनादौ, इदमुक्तं भवति-विधि-कारिणमन्यं बहु मन्यते विहिपवा-स्त्री०(विधिप्रपा) स्वनामख्याते प्रकरणग्रन्थे, अष्ट० 16 अष्ट। स्वयमपि सामग्रीसद्भावे यथाशक्ति विधिपूर्वकं धर्मानुष्ठाने प्रवर्तते, विहिपारण-न०(विधिपारण) प्रत्याख्यानस्पर्शनादिविधानयुक्ते, भोजने, सामग्यभावे पुनर्विध्याराधनमनोरथान्न मुञ्चत्येवमप्यसावाराधकः स्यात् पञ्चा० 16 विव०। ब्रासेनश्रेष्ठिवत्। ध००२ अधि०। (तत्कथा 'बंभसेण' शब्दे पञ्चमभागे विहिपुव्व-न०(विधिपूर्व) अविधिपरिहारेण (षो० 6 विव०) शास्त्रोक्त- गता।) विधानपुरःसरे, पो० 12 विव० विहिसाहण-न०(विधिसाधन) अनुष्ठानप्रकाशने, पञ्चा० 2 विव०। विहिप्पओग-पुं०(विधिप्रयोग) दुनिर्मित्तप्रणिधानविधानप्रयुक्तो, पञ्चा० विहिसुवण-न०(विधिस्वपन) जिनार्चनवन्दनविशेषप्रत्याख्यानकरणा१२ विव०। दिविधिना शयनक्रियायाम, पञ्चा०१ विव०। विहिभुत्त-न०(विधिभुक्त) एषणीयं गृहीत्वा पश्चान्मण्डल्यां कृतप्रतरगच्छे विहिसेवणा-स्त्री०(विधिसेवना) नीत्यनुपालनायाम्, पञ्चा०८ विव०। सिंहखादितेन विधिना वा भुक्ते, आव०६ अ०। विहिसेवा-स्त्री०(विधिसेवा) आगमाभिमतन्यायसेवायाम्, "विधिसेवा विहिय-त्रि०(विहित) आचरिते, संथा० / चेष्टिते, ज्ञा० 1 श्रु० 1 अ०। दानादौ" विधिसेवा-आगमाभिमतन्यायसेवा / षो०५ विव०। अनुष्ठाने, नपुंका आव०३ अ०। पिजिते, दे० ना०७ वर्ग 64 गाथा। | विहिसेस-पं०(विधिशेष) विहितानुष्ठानस्य उक्तापेक्षयाऽनुक्ते शेष, पञ्चा० विहियतव-त्रि०(विहिततपस्) विहितं दत्तं गुरुभिस्तपोरूपं प्रायश्चित्तं / 1 विव०॥ कल्प।