SearchBrowseAboutContactDonate
Page Preview
Page 1340
Loading...
Download File
Download File
Page Text
________________ विहार १३१६-अभिधानराजेन्द्रः - भाग 6 विहार तसिणीयभावेण वा तेणं आमोसगा सयं करणिति कटु अकोसंति वा० जाव उहविंति वा वत्थं वा पत्तं वा कंबलं वा पायपुंछणं वा अञ्छिदिल वा० जाव परिविज वा, तं नो गामससांरियं कुज्जा, नो परं उदसंकमित्तु नो रायसंसारियं कुशा बूया-आउसंतो! गाहावई एएखलु आमोसगा उवगरणपडियाए / सयं कररिजं ति कट्टु अकोसंति वा० जाव परिट्ठवंति वा, एयप्पगारंमणं वा वायं वानो पुरओ कटु विहरिजा, अप्पूसए० जाव समाहिए तओ संजयामेवगामाणुगाणं दूइग्रेना। एयं खलु तस्स भिक्खुस्स वा मिखुणीएवा सामग्गियं जं संघटेहिं सहिते सया जइजासित्ति वेमि। (सू०-१३१) स भिक्षुर्गामान्तरे गच्छन्यदिस्तेनैरुपकरणंयाच्येततत्तेषां न समर्पयेत्, बलाद् गृह्णतां भूमौ निक्षिपेत् नच चौरगृहीतमुपकरणं वन्दित्वा दीना वा वदित्वा पुनर्याचेत, अपि तु धर्मकथनपूर्वकं गच्छान्तर्गतो याचेत्, तूष्णीं भावेन वोपेक्षेत, ते पुनः स्तेनाः स्वकरणीयमिति कृत्वैतत्कुर्युः, तद्यथा-आक्रोशन्ति वाचा, ताडयन्ति दण्डेन यावज्जीवितात्याजयन्ति, वस्त्रादिकं वाऽऽच्छिन्द्युवित्तत्रैवप्रतिष्ठापयेयुः-त्वजेयुः, तच तेषामेवं चेष्टितं न ग्रामे संसारणीयं-कथनीयं, नापि राजकुलादौ, नापि परं गृहस्थमुपसंक्रम्य चौरचेष्टितं कथयेत् नाप्येवंप्रकारं मनो वाचं वा सङ्कल्प्यान्यत्र गच्छेदिति, एतत्तस्य भिक्षोः सामग्यमिति। आचा०२ श्रु० 103 अ०३ उ०। (27) पूर्वोत्तरदिग्मानं विहारक्षेत्रस्याहकप्पड निरगंथाण वा निग्गंथीण वा पुरत्थिमेणं० जाद अंगमगहाओ एत्तए, दक्खिणेणं० जाव कोसंबीओ एत्तए पञ्चच्छिमेणं० जावथूणाविसयाओ एतए, उत्तरेणं० जाव कुणालाविसयाओ एतए, एतावता तत्थ कप्पइएतावताच आरिए खेत्ते, णो से कप्पइएत्तोबाहिं तेण परंजत्थ नाणदंसणचरित्ताउस्सप्पंति तिबेमि // 51 // अथास्य सूत्रस्य कः सम्बन्धः इत्याहइति काले पडिसेहो, परूवितो अह इदाणि खेत्तम्मि। चउदिसि समणुण्णायं मोत्तूणं परेण पडिसेहो // 1060 / / इति-अमुना प्रकारेण रात्रिलक्षणो यः कालस्तद्विषयः प्रतिषेधः प्ररूपितः / अथानन्तरमिदानी क्षेत्रविषयः प्ररूप्यते, कथमित्याह-- चतसृषु दिक्षु यावत् क्षेत्रमत्र सूत्रे समनुज्ञातं तावन्मुक्त्वा परेण बहिः क्षेत्रेषु विहारस्य प्रतिषेधो मन्तव्यः। किहेहा विय पडिसेहो, दव्वादी दवें आदिसुत्तं तु। घडिमत्तचिलिमिलीए, वत्थादीचेव चत्तारि॥१०६१|| वगडा रत्था दगती-रयं च विहचरमगं च खित्तम्मि। सोरियपाहुडभावे, सेसा काले य भावे य / / 1052 / / अधस्तनसूत्रेष्वपि द्रव्यक्षेत्रकालभावविषयप्रतिषेधो मन्तव्यः, तत्र द्रव्यप्रतिषेधपरमादिसूत्रं, प्रलम्बप्रकृतमित्यर्थः / तथा घटीमात्रसूत्रं चिलिमिलिकासूत्रं च वस्त्रादिप्रतिषेधकानिच चत्वारि सूत्राणि एवं तावत् "निगंथं च णं गाहावइकुलं अणुप्पविर्ट केइ हत्थेण वा पाएण वा" इत्यादिलक्षणं द्वितीयमिदमेव, "बहिया विहारभूमि वा वियारभूमिवा" इति विशेषितं तृतीयचतुर्थे त्वेयमेव, निर्ग्रन्थीविषये एतान्यपि द्रव्यप्रतिषेधपराणि। तथा वगडासूत्रं रथ्यासुखापणगृहादिसूत्रंदकतीरसूत्रम्, एतदेव प्रस्तुतं, चरमसूत्रम् / एतानि क्षेत्रप्रतिषेधपराणि।तथा योऽन्यतो विभागान् स्वसागारिकसूत्राणि यत्र प्रभूतभधिकरणं तद्विषयसूत्राणि भावप्रतिषेधपराणि,शेषाणि तु मासकल्पप्रकृतप्रभृतीनि सर्वाध्यपि सूत्राणि काले च भावे च उभयोरपि प्रतिषेधकानि भवन्ति। अहव ण सुत्ते सुत्ते, दव्वादीणं चउण्हतोतारो। सोउ अधीणो वत्तरि, सोत्तरिय अतो अणियमो तु / / 1063 / / अथवा-न पृथग् द्रव्यादिविषयाणि सूत्राणि किं तु सूत्रे चतुर्णा द्रव्यक्षेत्रकालभावानामवतारः प्रदर्शयितव्यः, स चाऽवतारो वक्तरि वाधीन-आयत्तः। यदि वक्ता तथाविधप्रतिपादनशक्तिसमन्वितः, श्रोता च ग्रहणधारणालब्धिसम्पन्नः तदा भवति सूत्रे चतुर्णा द्रव्यादीनामवतारः अन्यथा तु नेति भावः / अतो नायं नियमो यदवश्यं प्रतिसूत्रं द्रव्यादिचतुष्टयमवतारणीयमित्यनेन सम्बन्धेनायातस्याऽस्य (सू० 51) व्याख्या-कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा पूर्वस्यां दिशि यावदङ्गमगधानएतुं-विहर्तुम्, अङ्गोनाम-चम्पाप्रतिबद्धो देशः दक्षिणस्यां दिशि यावत् कौशाम्बी, एवं प्रतीच्यां दिशि स्थूणाविषयं यावदेतुम्, उत्तरस्यां दिशि कुणालाविषयं यावदेतुम्, सूत्रे पूर्वदक्षिणादिपदे यस्तृतीयानिर्देशो लिङ्गव्यत्ययश्च प्राकृतत्वात् एतावत्तावत्क्षेत्रमवधीकृत्य विहतुकल्पते। कुत इत्याह-एतावत्ता-वदस्मादार्यक्षेत्रं नो 'से' तस्य निर्ग्रन्थस्य वा निन्थ्या वा कल्पते, अत एवंविधात् आर्यक्षेत्रात् बहिर्विहर्तु ततः परं बहिर्देशेषु यत्र ज्ञानदर्शनचारित्राणि उत्सर्पन्ति-स्फीतिमासादयन्ति तत्रविहर्त्तव्यम्। इतिः परिसमाप्तौ ब्रवीमीति तीर्थकरगणधरो-पदेशेन न तु स्वमनीषिकयेति सूत्राऽर्थः। बृ० 1 उ०३ प्रक०। (28) केदं सूत्रमुक्तम्। अथेदं सूत्रं भगवता यत्र क्षेत्रेयं च कालं प्रतीत्य प्रज्ञाप्तं तदेवाहसाएयम्मि पुरवरे, सभूमिभागम्मि बद्धमाणेण। सुत्तमिणं पण्णत्तं, पडुचतं चेव कालं तु / / 1110 / / साकेते पुरवरे उद्याने समवसृतेन भगवता वर्द्धमानस्वामिना सूत्रमिदं तमेव वर्तमानं कालं प्रतीत्य निन्थनिर्ग्रन्थीनां पुरतः प्रज्ञप्तम्। ___ कथमित्याहमगहा कोसंबीय,थूणाविसओ कुणालविसओय। एसा विहारभूमी, एतावंताऽऽरियं खेत्तं // 1111 / /
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy