SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ मरण 110- अभिधानराजेन्द्रः - भाग 6 मरण (दा मरणाई इत्यादि) कण्ठ्या चेयम्, नवरं द्वे मरणे श्रमणेन भगवता महावीरेण श्राम्यन्तितपस्यन्तीति श्रमणास्तेषां, ते च शाक्याऽऽदयोऽपि स्युः / यथोक्तम्-"णिगंथ 1 सक्क रतावस 3, गेरुय 4 आजीव 5 पचहा समणा।" इति। तद्व्यवच्छेदार्थमाह-निर्गता ग्रन्थाद्-बाह्याभ्यन्तरादिति निर्ग्रन्थाः-साधवस्तेषां नो नित्यं' सदा'वर्णित' तांस्तयोः प्रवर्तयितुमुपादेयफलतया नाभिहिते कीर्तिते-नामत: संशब्दिते उपादेयधिया (वुझ्याइं त्ति) व्यक्तवाचोक्ते उपादेयस्वरूपतः, पाठान्तरेण-'पूजिते वा' तत्कारिपूजनतः 'प्रशस्ते' प्रशंसिते श्लाधिते 'शंसु' स्तुतौ इतिवचनात। 'अभ्यनुज्ञाते' अनुमते यथा कुरुतेति। (बलायभरणं ति) बलतांरायमानिवर्तमानानां परीषहाऽऽदिवाधितत्वात् मरणं बलन्मरणम, (वसट्टमरणं ति) इन्द्रियाणां वशमधीनता मृतानांगतानां स्त्रिग्धदीपकलिकावलाकनाऽऽकुलितपतङ्गाऽऽदीनामिव मरणं वशार्तभरणमिति / आह च"संजमजोगविसन्ना, मरतिजे तंबलायमरणं ते। इंदियविसयवसगया, मरंति जे तं वसट्ट तु / / 1 / / " इति / (एवं नियाणेत्यादि) एवमिति 'दो मरणाई समणेणं' इत्याद्यभिलापस्योत्तरसूत्रेष्वपि सूचनार्थः, ऋद्धिभोगाऽदिप्रार्थना निदानं तत्पूर्वकं मरणं निदानमरणं, यस्मिन भवे वर्त्तते जन्तुस्तद्भवयोग्यमेवाऽऽयुर्बद्ध्वा पुनर्मियमाणस्य मरणं तद्भवमरणम। एतच सड़यातायुष्कनरतिरश्चामेव, तेषामेव हि तद्भवायुर्बन्धो भवतीति। उक्त च-"मोतुं अकम्मभूमगनरतिरिए सुरगणे यनेरइए। सेसाणं जीवाण, तब्भवमरणं तु केर्सिचि / / 1 / / " इति (सत्थोवाडणे ति) शस्त्रेणक्षुरिकाऽऽदिना अवपाटन-विदारण रवशरीरस्य यरिंस्तच्छरत्रावपाटनम् / / 5 / / (कारणे पुणेत्यादि) शीलभइरक्षणाऽऽदौ पाठान्तरे तु-कारणेन 'अप्रतिकुष्ट' अनिवारिते भगवता, वृक्षशाखाऽऽदावुद्धत्वाद् विहायसिनभसि भवं वैहायसं प्राकृतत्वेन-'तुवेहाणसं' इत्युक्तमिति, गृधैः स्पृष्टस्पर्शनं यस्मिन् तत् गृध्रस्पृष्ट, यदि वा-गृध्राणां भक्ष्य पृष्ठमुपलक्षणत्वाददराऽऽदि चतक्ष्यकरिकरभाऽदिशरीरानुप्रवेशेन महासत्त्वस्य मुमूर्यस्मिस्तत् गृध्रस्पृष्टमिति / गाथाऽत्र-"गद्धाऽऽदिभक्खणं गद्धषट्ठमुबंधणाऽऽदिवेहास। एते दोन्निऽवि मरणा, कारणजाए अणुनाया।।१।।" इति। (5) अप्रशस्तमरणानन्तरंतत् प्रशस्तं भव्यानां भवतीति। तदाहदो मरणाई समणेणं मगवया महावीरेणं समणाणं निग्गंथाणं णिचं वणियाइं० जाव अब्भणुन्नायाइं भवंति। तं जहा-पाओवगमणे चेव, भत्तपचक्खाणे चेव 7 / पाओवगमणे दुविहे पण्णत्ते / तं जहा-णीहारिमे चेद, अणीहारिमे चेव, णियमं अप्पडिक्कमे 5 / मत्तपञ्चक्खाणे दुविहे पन्नत्ते / तं जहा-णीहारिमे चेव 8, अणीहारिमे चेव, णियमं सपडिक्कमे / / (सूत्र-१०२) (दो मरणाई इत्यादि) पादपो वृक्षस्तस्यैव छिन्नपतितस्योपगमनमत्यन्तनिश्चेष्टतयाऽवस्थानं यस्मिस्तत् पादपोधगमनं भक्तं -भोजनं तस्यैव न चेष्टाया अपि पादपोषगमन इव प्रत्याख्यान-वर्जनं यरिंमस्तत भक्तप्रत्याख्यानमिति। (नीहारिम ति) यद्वसतेरेकदेशे विधीयते तत्ततः शरीरस्य निर्हरणानिस्सारणानिहारिभ, यत् पुनर्गिरिकन्दराऽऽदौ तद् निर्हरणादनिर्झरिमम (णियमं ति) विभक्तिपरिणामान्नियमादप्रतिकर्मशरीरप्रतिनियादर्ज पादपोपगममनमिति / भवति चात्र गाथा-'सीहा ऽऽदिसु अभिभूओ, पायवगमणं करेइ थिरचित्तो / आउम्मि बहुप्पंते, वियाणिउ नवरि गीयत्थो / 1 // " इति / इदमस्य व्याघातवदुच्यते, नियाघातं तु यत् सूत्रार्थनिष्ठित उत्सर्गतो द्वादश समाः (मासाः) कृतपरिकर्मा सन काल एव करोतीति। तद्विधिश्चायम् - "चत्तारि विचित्ताई, विगई निहियाइँ चत्तारि। संवच्छरे य दुन्नि उ, एगंतरियं च आयामं॥१॥ नाइविगिट्ठो यतवो, छम्मासे परिमियं च आयाम। अन्नेऽविय छम्मासे, होइ विगिट्ट तवोकम्मं // 2 // वारा कोडीसहियं, आयामकाउ आणुपुव्वीए। संघयणादणुरूवं, एत्तो अद्धाइ नियमेणं॥३॥" यत:"देहम्मि असलिहिए, सहसा धाऊहि खिज्जमाणेहि। जायइ अट्टज्झाणं, सरीरिणो चरमकालम्मि॥४॥" किञ्च''भावमवि संलिहेई, जिणप्पणीएण झाणजोगेणं। भूयत्थभावणाहिय, परिवड्डइ वोहिमूलाई।।५।। भावेइ भावियप्पा, विसेसओ नवरि तम्मि कालम्मि। पयईएँ निगुणत्तं, संसारमहासमुदस्स।६।। जम्मजरामरणजलो, अणाइम वसणसावयाइन्नो। जीवारा दुक्खहेऊ, कटुं, रोद्दो भवसमुद्दो।।७।। धन्नोऽहं जेण मए, अणोरपारम्मि नवरमेयम्मि। भवसयसहस्सदुलहं,लद्धं सद्धम्मजाणं ति।।८।। एयरस पभावेणं, पालिजंतस्स सइ पयत्तेणं। जम्मऽतरे विजीवा, पावंति न दुकखदोगचं / / / / चिंतामणी अउव्वो, एस अपुवो य कप्परुक्खो ति। एयं परमो मंतो, एयं परमाऽऽमयं एत्थं।।१०।1. एत्थं वेयावडियं, गुरुमाईणं महाऽणुभावाणं। जेसिपभावेणेयं, पत्तं तह पालियं चेव।।११।। तेसिनमो तेसि नमो, भावेण पुणो वितेसि चेव नमो। अणुवकयपरहियरया, जे एवं दिति जीवाणं / / 12 / / " इत्यादि। "संलिहिऊणऽप्पाणं, एयं पञ्चप्पिणेत्तुफलगाई। गुरुमाइए य सम्म, खमाविउं भावसुद्धीए।।१३॥ उववूहिऊण सेसे, पडिबद्ध तम्मि तह विसेसेणं। धम्मे उज्जमियव्वं, संजोगाइह विओगता / / 14|| अह वंदिऊण देवे, जहाविहिं सेसए य गुरुमाई। पचक्खाइत्तुतओ, तयंतिए सव्वमाहारं / / 15 / / समभावम्मि ठियप्पा, सम्मं सिद्धतभणियमग्गेणं। गिरिकंदरम्मि गंतुं, पायवगमणं अह करेइ।।१६।। सव्वत्थापडिबद्धो, दंडाययमाइ ठाणमिह ठाउं। जावजीवं चिट्ठइ, निचेट्टो पायवसमाणो।।१७|| पढमिल्लयसंघयणे, महाणुभावा करें ति एवमिणं। पायं सुहभावच्चिय, णिचलपयकारणं परमं // 18 // भत्तपरिन्नाऽणसणं, चउब्विहाऽरचायनिष्फन्नं /
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy