SearchBrowseAboutContactDonate
Page Preview
Page 1335
Loading...
Download File
Download File
Page Text
________________ विहार 1311- अभिधानराजेन्द्रः - भाग 6 विहार त्यात्मविराधना ! अथतेसाधवः पन्थानमार्ग भित्त्वाच उत्पथेन परजन- लगतीति भावः / अत्र साधूनामेव दोषो न-स्थान-पालकानाम् / अथ पदेऽभिगमनंप्रवेशं कुर्वन्तिततोगाढतरेऽपराधे नरादिशून्येवा स्थण्डिल- स्थानपालकाः सुप्ता भवन्ति, शून्यं वा तत्स्थानकं वर्तते स्थानपालपालिविरहिते मार्गेऽतिगमने द्वयोरपि वर्गयोः संयतानां सहायानां च कानामन्यत्र कुत्राऽपि गमनात्। तत्र यदि साधवो गच्छन्ति तदा द्वयोरपि विराधना भवतीति। वर्गयोः स्थानपालकानां, संयतानां चेत्यर्थः ग्रहणाकर्षणादयो दोषाः अथ षट्कायविराधनायां प्रायश्चित्तमाह-- भवन्ति। छक्कायचउसु लहुगा, परित्तलहुगा य गुरुगसाहारे। तानेव सप्रायश्चित्तान् दर्शयतिसंघट्ठणपरितावण, लहु गुरुग निवायणे मूलं // 630 / / गेण्हणे गुरुगा छम्मास कङ्कणे छेउ होइ ववहारे। अस्य व्याख्या प्राग्वत्। पच्छा कडे य मूलं, उडुहणविरंभणे नवमं // 63 / / अथ ग्रहणाऽऽकर्षणपदं व्याचष्टे उद्दावणनिव्विसए, एगमणेगे पओस पारंची। संजमगिहितदुभय महगा य तह तदुभयस्स वि य पंता। अणवठ्ठप्पो दोसुय, दोसुय पारंचिओ होइ॥६३६|| चउभंगों गोम्मिएहिं,संजयमहा विसजें ति॥६३१।। गाथाद्वयस्याऽपि व्याख्या प्राग्वत्, एवमात्मनैवासहायानामत्राणसहागौल्मिका नाम ये राज्ञ; पुरुषाः स्थानकं बवा पन्थानं रक्षयन्ति तेषु यानां वा गच्छतां दोषाः अभिहितः। चतुर्भङ्गी, संयतभद्रका गृहस्थप्रान्ताः 1, गृहस्थभद्रकाः संयमप्रान्ताः अथ चौरादिसहाययुक्तानां दोषानतिदिशन्नाह--- 2, संयमभद्रका अपि गृहस्थभद्रका अपि३, संयतभद्रकाः न गृहस्थ- एमेव सेसएसुं, चोराईहि समं तु गच्छंतो। भद्रकाः, किंतु-तदुभयप्रान्ताः / अथतेसंयतभद्रकाः गौल्मिकाः; प्रथम- सविसेसयरा दोसा, पत्थारो जीवभंसणया॥६३७।। तृतीयभङ्गवर्तिन इत्यर्थः, ते साधून् गच्छतो विसर्जयन्तिन निरुन्धन्ते। एवमेव चौरप्रतिचरकादिसहायैः शेषैरपि समकं व्रजतां दोषास्त एव संजयभगमुक्के, बीया घेत्तुं गिही वि गिण्हंति। ग्रहणाकर्षणादयो वक्तव्याः परंसविशेषतराः। तथाहि तेषां साधूनांदोषेण जे पुण संजयपंता, गेण्हंति जती गिही मुतुं // 632|| यदन्येषामपि तद्रच्छीयानांवा कुलस्यवासङ्घस्य वा ग्रहणाकर्षणादिकम्, संयतभद्रकैर्मुक्तानपिसाधून द्वितीयाः-द्वितीयभङ्गवर्तिनः स्थानपा एष प्रस्तार उच्यते--सवा भवेत् जीवितस्यचा चरणस्यवाभ्रंशनं स्यात्, लकास्ते संयतप्रान्तवद् गृह्णन्ति।गृहीत्वा च ते गृहीणोऽपि प्रथमस्थान- यावच्छब्दोपादानात् शरीर-विकर्तनभेदा द्रष्टव्याः। पालकान गृह्णन्ति कस्माद्भवद्भिरमी संयता मुक्ता इति कृत्वा, यद्वाते सविशेषदोषदर्शनार्थमाहसाधवो गृहस्थसहिता गच्छन्तः संयतभद्रकैर्मुक्ता गृहस्था अपि तैरमीषां तेणहम्मि पसज्जण, निस्संकिएँ मूलं अहिमरे चरिमं / साधूनामेते सहाया इत्यभिप्रायेण मुक्ताः, परं ये द्वितीयभङ्गवर्तिनः जइताव हो ति भद्दय, दोसा ते तं चिमं वत्तं / / 638 // स्थानपालकास्ते संयतप्रान्ततया संयतान् गृहीत्वा गृहस्थानपिगृह्णन्ति स्तेनादिभिः सह गच्छन् स्तैन्यार्थे प्रसजनं करोतिस्तैन्यादिकं करोति, यस्मादमीभिः समं ययं गच्छत इत्यतो यूयमप्यपराधिनः इति कृत्वा, ये कारयति; अनुमन्यते वा इत्यर्थः / यदि स्तेनोऽयमिति शङ्कयते तदा पुनः संयतप्रान्ताः पुनः शब्दो विशेषणोकिं विशिनष्टि-ये गौल्मिकाः चत्वारो गुरुकाः निःशङ्किते मूलम् / अभिमरोऽयमिति निःशङ्किते चरमं संयतानामेवातीव प्रद्विष्टास्ते गृहिणो मुक्त्या यतीन् गृह्णन्ति गृहीत्वा पाराश्चिकम् अपिच-यदितावत्ते स्थानपालका भवन्ति तथाऽपि वैराज्य बन्धनादिकं कुर्युः। संक्रामतः साधून् दृष्ट्वा चिन्तयन्ति-एतेऽपि यदीदृशानि कुर्वन्ति तर्हि न पढमतइयमुक्काणं, रज्जे दिवाण दोण्ह वि विणासो। किमप्यमी मध्ये शोभनं, तीर्थकरेण वा किं न प्रतिषिद्धं वैराज्य-- पररज्जपवेसे वं,जओ व णंतीतहि वि एवं // 633 // संक्रमणमित्यादि। एवं च तेऽपिप्रान्तीभवन्ति। अथवा-यदिते स्थानएवं प्रथमतृतीयभङ्गयोः संयतभद्रकैर्मुक्ताः सन्तः साधवः परराज्ये पाला भद्रका भवन्ति तदा तैर्विसर्जितानां परराष्ट्रप्रविष्टानांतएव दोषाः, प्रविष्टा दृष्टाश्च राजपुरुषैः, ततः पृष्टाः-किमुत्पर्थनायाताः? यदि साधवो तदेव चतुर्गुरुकादिकं प्रायश्चित्तम्। भणन्ति-उत्पथेन, तत उन्मार्गगामित्वात् चारिका एते इति कृत्वा इदं चान्यत्प्रायश्चित्तावह दोषजालम् - ग्रहणाकर्षणादिकं प्राप्नुवन्तितीअथ ब्रुवतेपथा वयमागताः ततोद्वयोरपि आयरिय उवज्झाया, कुलगणसंघो य चेझ्याइं च। वर्गयोर्विनाशो भवति, संयतानां स्थानपालकानां चेति भावः / एवं सव्वे विपरियता, वेरलं संकमंतेणं // 639 / / परराज्यप्रवेशे दोषा अभिहिताः / यतोऽपि राज्यान्निर्गच्छन्ति तत्राप्येत आचार्या अर्थदातारः उपाध्यायाः- सूत्रप्रदाः कुलंनागेन्द्रादि गणंएव दोषा भवन्ति। परस्परसापेक्षानेककुलं संघः समुदायः चैत्यानिभगवदिम्बानि जिनअथ पंथं भित्तूण' इत्यादिपदं व्याख्यानयति भवनानि वा / एते आचार्यादयः सपक्षिणो वृक्षानागच्छन्ति तस्मात्तानेव रक्खिज्जइ वा पंथो, जइ तं मित्तूण जणवयसयंति। वृक्षानुद्धातयामः मा फलार्थिनः शकुना आगच्छन्तु, एतेन दृष्टान्तगाढतरं अवराहो, सुन्ने सुत्ते वि दोण्हं पि॥६३॥ सामर्थ्येन तानेवाऽऽचार्याऽऽदीनुद्धातयामो येन तदर्थमिह कोऽपि नाऽऽअथ चौरहेरिकादिभयतो गाढतरमपराधो भवति महान् दोषस्तेषां | गच्छति त एते दोषाः।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy