SearchBrowseAboutContactDonate
Page Preview
Page 1315
Loading...
Download File
Download File
Page Text
________________ विहार 1291 - अभिधानराजेन्द्रः - भाग 6 . विहार क्षन्ते / किमर्थमित्याह-मूलग्रामे यदि विचारभूमेर्वा व्याघातो भवति ससरक्खा वेगया० अप्पससरक्खा वेगया० सदंसमसगा वेगया० ततस्तेषु प्रतिवृषभग्रामेषु तिष्ठन्तिा अप्पदंसमसगावेगया० सपरिसाडावेगया अपरिसाडा वेगया० तत्राऽप्कायादिव्याघाते समुत्पन्ने यतनामाह सउवसग्गा वेगया० निरुवसग्गा वेगया०ातहप्पगाराहि सिजाहिं उदगागणिवायाइसु, अन्नस्स सती पथं तणुद्दवणे। संविजमाणाहिं पम्गहियतरगं विहारं विहरिजा नो किंचि वि संकामियम्मि, भयणा, उट्ठणथंडिल्ल अन्नत्थ // 604|| गिलाइजा, एवं खलु०जं सबढेहिं सहिए सया जए त्ति बेमि / / उदकेन वा अग्निना वा वातेन वा आदिशब्दात्- सप्राणादिजन्तु (सू०-११०) संसक्त्या व्याधाते समुत्पन्ने अन्यस्यां वसतौ तिष्ठन्ति। अथ नास्त्यन्या वसतिस्तेन उदकाग्निवातान् स्तम्भनीविद्यया स्तम्भयन्ति, यत्रच सर्पः यैव काचिद्विषमसमादिका वसतिः सम्पन्ना तामेव समचित्तोऽधिवसेत्समागत्य तिष्ठति तत्र तस्य सर्पस्यापद्रावणं--विद्यया अन्यत्र नयनं नतत्र व्यलीकादिकं कुर्यात्, एतत्तस्य भिक्षोः सामग्यं यत्सर्वार्थः सहितः कुर्वन्ति / यत्र च ग्रामस्वामी कुलानि वा अन्यानि संक्रान्तानि तत्र भजना सदा यतेतेति। आचा०२ श्रु०१चू०३ अ०१ उ०। कर्तव्या / यदि स ग्रामस्वामी कुलानिवा भद्रकाणि ततस्तत्रैव तिष्ठन्ति! (15) प्रथमप्रावृषि ग्रामानुग्रामं द्रवतिअथ प्रान्तानि ततोऽस्यत्र गच्छन्ति / अथाऽसौ ग्राम उत्थितः, स्थण्डि- जे भिक्खु पढमपाउसंसि गामाणुग्गामं दूइजइ दूइजंतं वा लानां व्याघातः समजायत ततोऽन्यग्रामे गच्छन्ति। साइनइ॥४६॥ अवमानशय्यायां यतनामाह जे भिक्खू वीसाइ वासं पक्षोसवियंसि गामाणुग्गामं दूइजइ इंदमहादी वसभा, गतेसुपरतिस्थिएसुय जयंति। दूइज्जतं वा साइडइ॥४७|| पडिवसभेसु सखेत्ते, दुब्बलसेना पदे थूणं // 605 // जेति णिईसे भिक्खूपुव्ववण्णिता पाउसोआसाढो सावणोयदोमासा / इन्द्रमहोत्सवादौ वा बहुषु परतीर्थिकषु समागतेषु स्वक्षेत्रे ये प्रतिवृष तत्थ आसाढो पढमपाउसोभण्णति, अहवाछण्हं उत्तणंजेण पढमो पाउसो भग्रामास्तेषु अन्तरपल्लिकासु च भिक्षाग्रहणाय यतन्ते। अथ तेष्वपिन वणिज्जति, तेण पढम-पाउसो भण्णति। तत्थजोग्गमणुग्गामंदूइज्जति। संस्तरन्ति ततोऽन्यत्र गच्छन्ति, दुर्बलशय्यायां वर्षेण तीम्यमानतया अनु पश्चाद्भावे दोसु सिसिरगिम्हेसु रीतिजति दूइज्जति, दोसु वा पाएसु वसतौ दुर्बलायां सजातायां स्थूणां दद्यात्। रीइज्जति दूइज्जति तस्स चउगुरुं, आणादिणो य दोसा भवंति / एस सुत्तत्थो / इयाणिं णिज्जुत्ती। अथ वसतिप्रमार्जने विधिमाह गाहादोन्नि तु पमजणा उ, उडुम्मि वासासु तइय मज्झण्हे। वसहि बहुसो पमजण, अईव संघट्टणा गच्छे॥६०६|| विहिसुत्ते जो उगमो, पढमुद्देसम्मि आदिओ सुत्ते। सोचेव णिरवसेसो, सम्मुद्देसम्मि वासासु।५०६॥ वसतेरष्टसु ऋतुबद्धमासेषु द्वे प्रमार्जने कर्तव्ये। तद्यथापूर्वाह्न अपराहे च / वर्षासु पुनः तृतीया प्रमार्जना मध्याह्ने विधेया। अथ कुन्थुप्रभृति विधिसुत्ते सव्वे चेव आयारा। इह तु विसेसेण बितियसुतक्खंधे ततियभिस्त्रसप्राणैः संसक्ता वसतिस्ततः ऋतुबद्ध वर्षावासे च यथोक्त ज्झयणं इरिया भण्णति तस्स वि पढमुहसंतस्स वि आतिसुत्तेसु जो प्रमाणादतिरिक्तमपि बहुशः प्रमार्जनं कुर्यात्। अथ बहुशः प्रमार्जने तत्र विधी भणितो सो चेव णिरवसेसो णिसीहदसमुद्देसे पढमपाउससुत्ते विधी प्राणानामतीव सङ्घहो भवति अतिबहवो वा त्रसास्ततोऽन्यत्र ग्रामे ते वत्तव्यो। सो य इमो अज्झवगते खलु वासावासे अभिप्पवुढे इमे पाणा अभिसंभूता बहवे विय अहुणो भिण्णा अंतरा से मांगा। बहुपाणा बहुबीया गच्छेयुः। एते णायव्वा णो गामाणुग्गामं दूतिज्जेजा। नि० चू०१० उ०। गच्छतां च मार्गे यतनामाह आशिवादिकारणेषु वर्षास्वपि विहरेत्- तथा यो नियतमवस्थानउत्तणससावयाणि य, गंभीराणि यजलाणि वजेता। लक्षणः सप्ततिदिनमानः पर्युषणाकल्प उक्तः सोऽपि कारणाभावे एव, कारणे तु तन्मध्येऽपि विहर्तु कल्पते। तद्यथाउत्तृणानि नाम ऊर्वीभूतानि तृणादीनि दीर्घाणीति यावत् तानि यत्र "अशिवे 1 भोजनाऽप्राप्तौ 2, राज 3, रोग 4 पराभवे / मार्गेभवन्ति, सश्वापदानिचसिंहव्याघ्रादिपदोपेतानियत्र तृणानि भवन्ति, गम्भीराणि च अतलानि जलानि यत्र भवन्ति, तान्मार्गान् वर्जयन्तस्त चतुर्मासकमध्येऽपि, विहर्तु कल्पतेऽन्यतः।।१।। लिकारहिताअनुपानत्का दिवसतो गच्छन्ति, न रात्रौ / यच्चाभ्यासतर- असति स्थण्डिले 5 जीवा-कुले 6 च वसतौ 7 तथा। मतिप्रत्यासन्न क्षेत्र तत्र व्रजन्ति / बृ० 1 उ०३ प्रक०। आचा०। कुन्थुष्व नौह तथा सर्प, 10 विहर्तुं कल्पतेऽन्यतः॥२॥" (14) साम्प्रतं सामान्येन शय्यामङ्गीकृत्याऽऽह तथा एभिः कारणैश्चतुर्मासकात्परतोऽपि स्थातुं कल्पते-"वर्षादविरते से भिक्खू वा भिक्खुणी वा समा वेगया सिला भविखा विसमा | __ मेघे, मार्गे कर्दमदुर्गमे / अतिक्रमेऽपि कार्तिक्या स्तिष्ठन्ति मुनिसत्तमाः वेगया सिजा भविज्जा, पवाया वेगया० निवाया वेवाया० / | // 1 // " कल्प०१ अधि०१क्षण /
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy