SearchBrowseAboutContactDonate
Page Preview
Page 1307
Loading...
Download File
Download File
Page Text
________________ विहार 1283 - अभिधानराजेन्द्रः - भाग 6 विहार "उडुबद्धे' ति पदव्याख्यानार्थमाह कर्तव्या, कस्य क्षेत्रे भवति कस्याक्षेत्रं; कस्य नाऽऽभवति क्षेत्रमित्यर्थः / उडुबद्धे अविरहियं, एतं जं तेहि होइ साहहिं। तत्र परस्परोपसम्पदा समाप्तकल्पभूतानां भवत्यन्येषां न भवतीत्येवमर्थं कारेइ कुणइ व सयं, गणी वि ओलोयणमभिक्खं // 1 // तथा चैतदेव नियुक्तिकृत्सविस्तरमाहऋतुबद्धे काले तयोः कारणवशतस्तथास्थितयोस्तत्- स्थानमाग उउबखें समत्ताणं, उग्गहो एगदुगपिडियाणं पि। च्छर्दिभिक्षार्थं ग्रामं प्रविशद्धिर्विचारार्थाय वा निर्गत्य मिलनार्थमायद्भि साहारणपत्तेगे, संकमति पडिच्छए पुच्छा॥६८|| गच्छद्भिश्च पुनः स्वस्थानं प्रति प्रचलद्भिः साधुभिरविरहितं भवति 'ओलोयण' तिपदं व्याख्यानयति-योऽसौ गणी आचार्यः सोऽपितयोx पञ्च जनाः समाप्तकल्पा ऊना असमाप्तकल्पाः, ऋतुबद्धे काले योज॑नयोरवलोकनां-गवेषणामभीक्ष्णं द्वितीये तृतीये वा दिने स्वयं बहूनामाचार्याणां परस्परोपसंपदा समाप्तकल्पानामेकदिकपिण्डिताकरोति अन्यैर्वा कारयति। नामपि पञ्चाप्येककाः सन्तः पिण्डिताः एकपिण्डिताः। अथवा-द्विकेन उपसंहारमाह वर्गद्वयेन एकः- एकाकी एकश्चतुर्वर्गः / अथवा-एको द्विवर्गोऽपरस्त्रिवर्ग इत्येवंरूपेण पिण्डिता द्विकपिण्डितास्तेषामेकदिकपिण्डितानामएएहि कारणहि, हेमंते गिम्हें अप्पवीयाणं। पिशब्दात्-त्रिवर्गपिण्डितानां चतुर्वर्गपिण्डितानामपि तत्र त्रिवर्गपिण्डिता धिइदेहमकंपाणं, कप्पति वासो दुवेण्हं पि।।२०।। द्वावप्येका-किनावेकस्त्रिवर्गः, चतुर्वर्गपिण्डितास्थय एकाकिना एको एतैरनन्तरोदितैयाकुलनादिभिः कारणैर्हेमन्ते- शीतकाले ग्रीष्मे-- द्विवर्गः अवग्रह आभवति / न शेषाणामसमाप्तकल्पस्थितानां यदि धर्मकाले द्वयोरप्यात्मद्वितीययोराचार्योपाध्याययोधृत्या देहेन पुनः गच्छौ समाप्तकल्पावेकत्र क्षेत्रे समकं स्थितौ स्यातां तदा तत् चाक्रम्पयोरचाल्ययोधृतर्वज्रकुड्यसमानत्वात्, देहस्य च प्रथमसंहन क्षेत्रमामवति, द्वयोरपि तयोः साधारणम् / तच साधारणं क्षेत्रं तेषां नात्मकत्वात् कल्पते वासस्तदेवमृतुबद्धकालविषयाणि सूत्राणि समाप्तकल्पतया प्रत्येकं स्थितानां मध्ये ये सूत्रार्थनिमित्तं यानुपसम्पद्यन्ते भाष्यकृता प्रपञ्चितानि। (व्या० 4 उ०।) (वसतिविषयः 'वसहि' शब्देऽ तत उत्तीर्य तेषामुपसम्पद्विषयाणामाभाव्यतया संक्रामति / तथा चाह-- स्मिन्नेव भागे 168 पृष्ठादारभ्य दृष्टव्यः) साधारणं क्षेत्र प्रत्येकं व्यवस्थितमपि प्रतीच्छके प्रतीच्छकादुत्तीर्य तेषां अस्य (5) सूत्रस्य सम्बन्धमभिधित्सुराह संक्रामति ते हि प्रतीच्छाकास्तन्निश्रामुपपन्नास्ततस्तेषां क्षेत्रमितरेषां इति पत्तेया सुत्ता, पिंडगसुत्ता इमे पुण गुरूणं / संक्रामति। अथ प्रतीच्छका नोपसम्पद्यन्ते केवलं 'पुच्छ' ति पृच्छामात्रं दुप्पमिई तिप्पमिई,बहुत्तमिह मग्गणा खेत्ते // 66|| सूत्रार्थविषया क्रियते तदा 'पुच्छ' त्ति इत्यादिना मार्गणा कर्तव्या। अत्रैव इत्येवमुपदर्शितेन प्रकारेणाऽष्टौ प्रत्येकानि-प्रत्येकभावीनि सूत्राण्यु- विशेषमाहक्तानि प्रत्येकानन्तरं चः समुदाये इति, इमे पुनदे॒वक्ष्यमाणे पिण्डकसूत्रे / अप्पबितियप्पतइय-ट्ठियाण खेत्तेसु दोसु दोण्हं तु। केषां पिण्डक इत्याह-गुरूणामाचार्यादीनाम: आचार्यादिसमुदायविषये उडुबद्ध होइखेत्तं, गमणागमणं जतो अत्थि 66|| इत्यर्थः / अनेन सम्बन्धेनायातस्यास्य (सू०६) व्याख्या- 'से' शब्दोऽथशब्दार्थः। अथग्रामे वा यावत्करणात्- 'नगरंसि वा पट्टणंसि वा एकस्मिन् क्षेत्रे एक आचार्य उपाध्यायो वा आत्मद्वितीयः स्थितोऽमडंबंसि वा' इत्यादिपरिग्रहः, सन्निवेशे वा बहूनां द्वित्रिप्रभृतीना परस्मिन् क्षेत्रे अपर आचार्य उपाध्यायो गणावच्छेदको वाऽऽत्मतृतीयः भाचार्योपाध्यायानामात्मद्वितीयानां बहूनां द्वित्रिप्रभृतीनां गणावच्छेद स्थितः, केवलं परस्परमुपसंपदा ततस्तयोर्द्वयोरपि क्षेत्रयोरात्मद्वितीयाकानामात्मतृतीयानां हेमन्तग्रीष्मयोश्चरितुं कल्पते अन्योन्यनिश्रया त्मतृतीयस्थितयोः ऋतुबद्धे काले तदुभयमपि क्षेत्रमाभाव्यं भवति। कुत परस्परोपसंपदा। अथ ग्रामे वायावत्सन्निवेशेवा बहूनामाचार्योपाध्याया इत्याह ?- गमनागमनं यतः परस्परमस्ति परस्परोपसम्पन्नत्वादतः नामात्मतृतीयानां बहूनां गणावच्छेदकानामात्मचतुर्थानां च वर्षावासं वस्तुं समाप्तकल्पतया भवत्याभाव्यमिति। कल्पते अन्योन्यनिश्रयेत्येष सूत्रसंक्षेपार्थः / / 6 / / अत्र बहुत्वव्याख्या (11) सम्प्रति यैः कारणैरुपसम्पद्यतेतान्याहनार्थमाह- 'दुष्पभिइ' इत्यादि द्विप्रभृति त्रिप्रभृति वा अत्र बहुत्वमवगन्त- खेत्तनिमित्तं सुहदु-क्खतोबसुत्तत्थकारणे वाऽवि। व्यम्। किमर्थमिदं सूत्रमिति चेत्, उच्यते-इह मार्गणा क्षेत्रे कर्तव्येत्येत असमत्ते उवसंपय-समत्ते सुदुक्खयं मोत्तुं / / 7 / / दर्थम् एकस्मिन् क्षेत्रे स्थितानां कस्य क्षेत्रमाभावति कस्य नेति चिन्तायां असमाप्तस्यः असमाप्तकल्पस्योपसम्पद्भवति क्षेत्रनिमित्तं सुखदुःखये परस्परनिश्रयाऽसमाप्तकल्पा वर्तन्ते तेषामाभवति, अन्येषां नेत्येव हेतोर्वा सूत्रार्थकारणाद्वा। किमुक्तं भवति-अन्यत् तादृशं क्षेत्रं न विद्यते। मर्थमित्यर्थः। यदिवा- असमाप्तकल्पतया विहरतां दुःखं, समाप्तकल्पतया विहरता एतदेवाक्षेपपुरस्सरमाह सुखमिति सुखदुःखहेतोः, अथवा- सूत्रार्थकारणाद्वा असमाप्तकल्पा हेट्ठा दोण्ह विहारो, भणितो किं पुण इयाणि बहुयाणं। अन्यं गच्छमुपसम्पद्यन्ते इति, समाप्ते समाप्तकल्पस्य पुनरुपसम्पदि एगक्खित्तठियाणं, तु मग्गणाखेत्त अक्खेत्ते // 67 / / सुखदुःखतांमुक्त्वा शेषाणि कारणानि द्रष्टव्यानि। समाप्तकल्पा अन्यक्षेत्रं ऋतुबद्धे कालेद्वयोर्विहारोऽधस्तात्पूर्व द्वितीयसूत्रे उपलक्षणमेतत् वर्षासु | तादृशं नास्तीति क्षेत्रनिमित्तं सूत्रनिमित्तं तदुभयनिमित्तं वाऽन्यद् षष्ठसूत्रेण त्रयाणां ततस्तेनैवेदं गतार्थमिति किम्- किमर्थं पुनरिदानी / गच्छान्तरमुपसम्पद्यन्तेन सुखदुःखहेतोः समाप्तकल्पतया तेषां विहरणे बहुकानामाचार्यादीनां ? सूत्रम्, सूरिराह- एकक्षेत्रस्थितानां मार्गणा | दुःखाभावादिति भावः।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy