________________ विसोहइत्ता 1268 - अभिधानराजेन्द्रः - भाग 6 विसोहि विसोहइत्ता-अव्य०(विशोध्य) अपनीयेत्यर्थे, सूत्र०१ श्रु०६ अ०१ विसोहण-न०(विशोधन) त्यजने, आचा०२ श्रु० 1 चू०३ अ०३ उ० / अपगमने, आचा०२ श्रु०३ चूत बहुशः शोधने, स्था० 5 ठा०२ उ०। व्रतानां पुनर्नवीकरणे, ज्ञा०१श्रु०१६ अ० अतिचारकलङ्कस्य शुभभावजलेन शोधने, स्था० 8 ठा० 3 उ० / निर्मलत्वाधाने, स० 137 सम०। (कायस्य विशोधनम् परकिरिया' शब्दे पञ्चमभागे 515 पृष्ठे उक्तम्।) विसोहणा-स्त्री०(विशोधना) प्रमार्जनायाम्, स्था०६ ठा०३ उ०। विसोहि-स्त्री०(विशोधि) पिण्डचरणादीनां निर्दोषतायाम्, स्था०३ ठा० 4 उ० / कर्भमलिनस्यात्मनो विशुद्धिहेतुत्वाद् विशोधिः / विशे० / आवश्यके, अनु० / प्रतिक्रमणे, आ० च० 4 अ०। पडिक्कमणं ति वा 1, पडियरणं ति वा 2, परिणं ति वा 3, वारणं ति वा ४,णियत्ती ति वा 5, निंदंति वा 6, गरिहंति वा 7, विसोहि त्ति वा / एतेसिं एगट्ठियाणं इमाणि अट्ट उदाहरणाणि-(आ० चू० 4 अ०1) विशोधिपर्यायोदाहरणानि-तत्थपडिक्कमणे अद्धाणदिद्रुतो-जहा एगो राया गयरबाहिं पासायं काउकामो सोभणै दिणे सुत्ताणि पाडियाणि, रक्खगा णिउत्ता, भणिया य-जइ कोइ इत्थ पविसिज्ज सो मारेयव्यो, जइ पुण ताणि चेव पयाणि अक्कमंतो पडिओसरइ सो मोयटयो / तओ तेसिं रक्खगाण वक्खित्तचित्ताणं कालहया दो गामिल्लया पुरिसा पविठ्ठा, तेणाइदूरं गया रक्खगेहिं दिडा, उक्करिसियखग्गेहिय संलत्ता-हादासा ! कहिं एत्थ पविट्ठा ? तत्थे गो काकट्ठो भणइ-को एत्थ दोसो त्ति इओ तओ पहाविओ, सो तेहिं तत्थेवमारिओ। बितिओ भीओतेसु चेव पएसु चेव ठिओ भणइ-सामि! अयाणतो अहं पविट्ठो, माम मारेह, जं भणइतं करेमि त्ति / तेहिं भण्णइ-जइ अण्णओ अणकमंतो तेहिं चेव पएहिं, पडिओसरसि तओ मुच्चसि / सो भीओ परेण जत्तेण तेहिं चेव पएहिं पडिनियत्तो, सो मुक्को / इह लोइयाणं भोगाणं आभागी जाओ, इयरो चुक्यो / एतं दव्वपडिक्कमणं / भावे दिद्रुतस्स उवणओ-रायत्थाणीएहिं तित्थयरेहिं पासायत्थाणीओ संजमो रक्खियव्यो त्ति आणत्तं, सो य, गामिल्लगत्थाणीएण एगेण साहुणा अइक्कमिओ, सो रागद्दोसरक्खगऽऽब्भाहओ सुचिरं कालं संसारे जाइयव्वमरियव्वाणि पाविहिति / जो पुण किह वि पमाएण असंजमं गओ तओ पडिनियत्तो अपुणक्करणाए, पडिकभए सो णिव्वाणभागी भवइ। पडिक्कमणे अद्धाणदिलुतो गतो॥१॥ (आव०) (प्रतिचरणाया उदाहरणम् 'पडियरणा' शब्दे पञ्चमभागे 336 पृष्ठे गतम्।) इयाणिं परिहरणाए दुद्धकाएण दिलुतो भण्णइ दुद्धकाओ नाम दुद्धघडगस्स कादोडी / एगो कुलपुत्तो, तस्स दुवे भगिणीओ अण्णगामेस वसंति। तस्स धूया जाया, भगिणीण पुत्ता तेसु वयपत्तेसु ताओदोवि भगिणीओतस्स समगंचेव वरियाओ आगयाओ। सो भणइदुहं अत्थीणं कयरं पियं करेमि ? वच्चेह पुत्ते पेसह, जो खेयण्णो तस्स दाहामि त्ति, गामाओ, पेसिया / तेण तेसिं दोण्ह विधडगा समप्पिया, वचह गोउलाओ दुद्धं आणेह / ते कावोडीओ गहाय गआ। ते दुद्धघडए भरिऊण कावोडीओ गहाय पडिनियत्ता / तत्थ दोषिण पंथा--एगो परिहारेण सो च समो, बितिओ उज्जुएण, सो पुण विसमखाणुकंटगबहुलो। तेसिंएगो उज्जुएण पट्ठिओ, तस्स पक्खलियस्स एगोधडो भिण्णो, तेण पडतेण बिइओ वि भिण्णो। सो विरिकाओ गओ माउलगसगासं। बिइओ समेण पंथेण सणियं सणियं आगओ अक्खुडियाए दुद्धकावोडीए, एयस्स तुट्ठो। इयरो भणिओ-न मए भणियं को चिरेण लहुं वा एहि त्ति, मएभणियं-दुद्धंआणेह त्ति, जेण आणीयं तस्स दिण्णा, इयरो धाडिओ। एसा दव्वपरिहरणा। भावे दिटुंतस्स उवणओकुलपुत्तत्थीएहि तित्थगरेहि आणत्तं, दुद्धत्थणीयं चारित्तं, अविराहतेहिं कण्णगत्थाणीया सिद्धी पावियव्व त्ति, गोउलत्थाणीओ मणुसभवो, तओ चस्तिस्स मग्गो उज्जुओ जिणकप्पियाणा ते भगवंतो संघयणधिइसंपण्णा, दव्वखित्तकालभावावइविसमं पि उस्सग्गेणं वचंति, वंको थेरकप्पियाण, स उस्सग्गाववायओऽसमो मग्गो, जो अजोग्गो जिणकप्पस्सतं मगंपडिवज्जइ सो दुद्धधङ ट्ठाणीयं चारित्तं विराहिऊण कण्णगत्थाणीयाए सिद्धीए अणाभागी भवइ, जो पुण गीयत्थो दव्वखित्तकालभावावईसु जयणाए जयइ सो संजमं अविराधित्ता अचिरेण सिद्धिं पावेइ 3 / (आव०) (वारणाया दृष्टान्तः 'वारणा' शब्देऽस्मिन्नेव भागे 1068 पृष्ठे गतः।) इयाणिं णियत्तीए दोण्हं कण्णयाणं, पढमाए कोलियकण्णाए दिलुतो कीरइ-एगम्भि णयरे कोलिओ, तस्स सालाए धुत्ता वसंति। तत्थेगोधुत्तो महुरेण सरेण गायइ, तस्स कोलियस्स धूया तेण समं संपलग्गा। तेणं भण्णइ-मस्सामोजाव ण णज्जामु त्ति / सा भणइमम वयंसिया रायकण्णगा, तीए समं संगारो जहा दोहि वि एकभजाहि होयव्वं ति। तोऽहं तीए विणा ण वचामि। सो भणइ-सा वि आणजउ। तीए कहियं, पडिस्सुयं च कण्णाए, पहाविया मढल्लए पचूसे / तत्थ केण वि उग्गीयं-- ("जइ फुल्ला कणियारया चूयय!'' इत्यादिगाथा 'चूय' शब्दे तृतीयभागे 1204 पृष्ठे सव्याख्या गता।) एवं च सोउं रायकण्णा चिंतेइ-एस चूओ वसंतेण उवालद्धो जइ कणियारो रुक्खाण अंतिमो पुप्फिओ ततो तव किं पुप्फिएण उत्तिमस्स? ण तुमे अहियमासघोसणा सुया ? अहो ! सुछ भणियं-जइ कोलिगिणी एवं करेइतो किंमए विकायव्वं ? रयणकरंडओ वीसरिउत्ति एएण छलेण पडिनियत्ता। तदिवसं च सामंतरायपुत्तो दाइयविप्परद्धोतं रायाणं सरणमुवगओ। रण्णा य से सा दिण्णा इट्ठा जाया। तेण ससुरसमग्गेण दाइए णिजिऊण रज्जं लद्धं / सा से महादेवी जाय। एसा दव्वणियत्ती। भावणियत्तीए दिलुतस्स उवणओ-कण्णगत्थाणीया साहू, धुत्तत्थाणीएसु विसएसु आसज्जमाणा गीतत्थाणीएण आयरिएण जे समणुसिट्ठा णियत्ता ते सुगइं गया, इयरे दुग्णई गया। बितियं उदाहरणं दव्वभावणियत्तणे- एगम्मि गच्छे एगो तरुणो गहणधारणासमत्थो त्ति काउंतं आयरिया वट्टाविंति। अण्णया सो असुहकम्मोदएणपडिगच्छामि त्ति पहाविओ, णिग्गच्छंतो य गीतं सुणेइ / तेण मंगलनिमित्तं उव