SearchBrowseAboutContactDonate
Page Preview
Page 1288
Loading...
Download File
Download File
Page Text
________________ विसुव 1264 - अभिधानराजेन्द्रः - भाग 6 तर विसेस रतश्चक्षुर्विषयातीति इति विवक्षितः तस्मिन् सूर्ये यः खलु मात्राकालो अनुमाननिराकृतो यथा नित्यः शब्दः, प्रतीतिनिराकृतो यथा अचन्द्रः दिवसरात्रिमध्यगतसंधिरूपः स विषुवकालो वेदितव्यः। तथाहि-यदि राशी स्ववचननिराकृतो यथा यदि वच्मि तन्मिथ्येति, लोकरूढिदशभिर्विषुवैरष्टादश सूर्योदयशता नि त्रिंशदधिकानि लभ्यन्ते ततोऽयन- निराकृतो यथा शुचि नरशिरः कपालमिति। तज्जातदोषविषयेऽपि भेदो द्विभागरूपे विषुवे किं लभा-महे ? राशित्रयस्थापना-१०-१८३०-१, जन्ममर्मकर्मादिभिः, जन्मदोषो यथा-"कच्छोल्लुयाएघोडीए, जाओ अत्रान्त्येन राशिना मध्यराशेर्गुणने जातानि तान्येवाष्टादश शतानि जो गद्दहेण छूटेण / तस्स महायणमज्झे, आयारा पायडा होति / / 1 / / " त्रिंशदधिकानि 1830, आद्यश्च राशिः प्रागुक्तयुक्त्या द्वाभ्यां गुण्यते |... इत्यादिरनेकविधः 2, चकारः समुच्चये। तथा 'दोसे' ति पूर्वोक्त सूत्रे ये जाता विंशतिस्तया भागो ह्रियतेलब्धा एकनवतिरेकश्च द्विभागः अहोरा शेषा मतिभङ्गादयोऽष्टावुक्तास्ते दोषाः दोषशब्देनेह संगृहीतास्ते च त्रस्य, ततः आगतमर्थापत्त्या द्विनवतितमे अहोरात्रे दिवसस्य रात्रेश्च यः दोषसामान्यापेक्षया विशेषा भवन्त्येवेति दोषो विशेषः / अथवा-'दोसे' सन्धिरूपः कालः स मात्राकालः स निश्चयतो विषुवकालः / नन्वत्र संदेहः त्ति दोषेषु शेषदोषविषये विशेषो भेदःचानेकविधः स्वयमूह्यः३। ('एगट्ठिय' किमयं सूर्योदयसन्धिरित्यभिधीयते; किं वा-अस्तमयसन्धिः? वक्तव्यता 'एगट्टिय' शब्दे तृतीयभागे 1110 पृष्ठे।) अथवा दोषशब्द उच्यते-अस्तमयसंधिर्यतो दिवसादिरहोरात्रः, तथा चोक्तं "दिवसादि इहापि संबध्यते, ततश्च न्यायोद्ग्रहणे शब्दान्तरापेक्षया विशेष इति / रहोरात्र'" इति। ततो दिवसोऽतिक्रान्तोऽस्तमयश्च प्रवर्तते इत्यस्तमय तथा कार्यकारणात्मके वस्तुसमूहे कारणमिति विशेषः कार्यमपि विशेषो भवति, न चेहोक्तो दशस्थानकानुवृत्तेः / अथवा-कारणे-कारणविषये संधिरेवाऽभिधीयते / इति श्रीमलयगिरिविरचितायां ज्योतिष्करण्ड विशेषो भेदो यथा परिणामिकारणं, मृत्पिण्डः, अपेक्षाकारणं दिग्देशकाकटीकायां विषुवप्रतिपादकं पञ्चदशं प्राभृतं समाप्तम्। ज्यो० 15 पाहु० / लाकाशपुरुषचक्रादि / अथवोपादानकारणं मृदादि, निमित्तकारणं विसूइया-स्त्री०(विषूचिका) अजीर्णोद्भूते वमनाध्मानविरेचादिसद्यो कुलालादि, सहकारिकारणं चक्र-चीवरादीत्यनेकधा कारणम्। अथवा मृत्युकृगुजि, उत्त०१० अ०। अजीर्णविशेषे, उत्त० 10 उ०। दोषशब्दसंबन्धात् पूर्वव्याख्यातः कारणदोषो दोषसामान्यापेक्षया विशेष विसूणिय-त्रि०(विशून्य) उत्कृते, सूत्र०१ श्रु०५ अ०२ उ०। इति / चः समुच्चये तथा प्रत्युत्पन्नो वार्त्तमानिकोऽभूतपूर्व इत्यर्थो दोषो विसूणियंग-त्रि०(विशूनिताङ्ग) उत्कृताङ्गे, अपगतत्वचि, सूत्र०१ श्रु० गुणेतरः, स चातीतादिदोषसामान्यापेक्षया विशेषः / अथवा-प्रत्युत्पन्ने 5 अ०२ उ०। सर्वथा वस्तुन्यभ्युपगते विशेषो यो दोषोऽकृताभ्यागमकृतविप्रणाशादिः विसूर-धा०(खिद) दैन्ये, "खिदेर्जूर-विसूरौ" ||84132 // इति स दोषसामान्यापेक्षया विशेष इति 6, तथा नित्यो यो दोषोऽभवव्यानां मिथ्यात्वादिरनाद्यपर्यवसितत्वात् स दोषसामान्यापेक्षया विशेषः / खिदेर्विसूरादेशः। विसूरइ। खिद्यते। प्रा०४ पाद। अथवा-सर्वथा नित्ये वस्तुनि अभ्युपगते यो दोषो बालकुमाराद्यवस्थाविसूरण-न०(खेदन) चित्तखेदे, प्रश्न०५ आश्र० द्वार। भावापत्तिलक्षणः सदोषसामान्यापेक्षया दोषविशेष इति। तथा 'हियट्टमे' विसेति-त्रि.(विश्रेणि) विरुद्धा विदिगाश्रिता श्रेणियंत्र तद्विश्रेणि / भ०२ त्ति अकारप्रश्लेषादधिकं वादकाले यत् पर प्रत्यायनं प्रत्यतिरिक्तं श०१ उ०। विरुद्धदिस्थिते, नं०॥ दृष्टान्तनिगमनादि तद्दोषः, तदन्तरेणैव प्रतिपाद्यप्रतीतेस्तदभिधानविसेस-पुं०(विशेष) "शषोः सः" / / 1 / 260 / / इति शषोः सः। प्रा०। स्यानर्थकत्वादिति / आह च- "जिणवयणं सिद्धं चे-व भण्णए कत्थई भेदे, पर्याये, व्यक्ती, विशे० / उत्त०। नि० चू० / पर्यायो विशेषो धर्म उदाहरणं। आसजउसोयारं, हेऊविकहिचिभण्णेला॥१॥' तथा 'कत्थइ इत्यनर्थान्तरम्। स्था० 4 ठा०२ उ०। दश०। ("विशेषोऽपि द्विरूपो पंचावयवं, दसहा वा सव्वहा न पडिकुट्ठ' मिति / ततश्चाधिको दोषो गुणः पर्यायश्च" ||6|| इति। सूत्रम 'खणियवाइ' शब्दे तृतीयभागे 707 दोषविशेषत्वाद्विशेष इति अथवा अधिके दृष्टान्तादौ सति यो दोषो दूषणं पृष्ठे व्याख्यातम्।) वादिनः सोऽपि दोषविशेष एव अयं चाष्टम आदितो गण्यमान इति 8 // विशेषाः 'अत्तण' त्ति आत्मना कृतमिति शेषस्तथोपनीतं प्रापितं परेणेति शेषः, वस्तुसामान्यापेक्षयाऽऽत्मकृतंच विशेषः परोपनीतंचापरो विशेष इतिभावः, दसविहे विसेसे पण्णत्ते,तं जहा-वत्थु तजायदोसे य, दोसे चकारयोर्विशेषशब्दस्य च प्रयोगो भावनावाक्ये दर्शितः / अथवा-दोषएगट्टिते ति या कारणे य पडुप्पन्ने,दोसे निव्वेहियट्ठमे // 1 // " शब्दानुवृत्तेरात्मना कृतो दोषः परोपनीतश्च दोष इति दोषसामान्यापेक्षया अतणा उवणीए'य, विसेसे ति य ते दस। (सू०७४३४) विशेषावेतौ इति / एवं ते विशेषा दश भवन्तीति इहादर्शपुस्तकेषु- "निचे 'दसे' त्यादि विशेषो भेदो व्यक्तिरित्यनर्थान्तरम्'वत्थु इत्यादि सार्द्धः हियट्टमे' त्ति दृष्ट नच तथाष्चै पूर्यन्त इति निचे इति व्याख्यातम्। स्था०१० श्लोकः, वस्त्विति प्राक्तनसूत्रस्यान्तोक्तो यः पक्षः, तज्जातमिति तस्यै ठा०३ उ० शाङ्खएवायं शब्द इत्यादिविशेषज्ञाने, विशे० सम्म०। सूत्र०। वादावुक्तम् / प्रतिवाद्यादेत्यिादि तद्विषयो दोषो वस्तुतज्जातदोषस्तत्र तुल्यजातिगुणक्रियाधारणां नित्यद्रव्याणां परमाण्वाकाशदिगादीनामत्यवस्तुदोषः पक्षदोषस्तजातदोषश्च-जात्यादिहीलनमेतौ च विशेषौ न्तव्यावृत्तिवृद्धिहेतौ पदार्थभेदे, आ० म०१ अ०। स्था० / अथ विशेषास्ते दोषसामान्यापेक्षया, अथवा-वस्तुदोषे-वस्तुदोषविषये विशेषो-भेदः चात्यन्तव्यावृत्तिबुद्धिहेतुत्वेन परैराश्रीयन्ते, तदंचिन्त्यते-यातेषु विशेषप्रत्यक्षनिराकृतत्वादिः / तत्र प्रत्यक्षनिराकृतो यथा अश्रावणः शब्दः, बुद्धिः सा नापरविशेषहेतुकाऽऽश्रयितव्या अनवस्थाभयात्। स्वतः समाश्र
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy