SearchBrowseAboutContactDonate
Page Preview
Page 1286
Loading...
Download File
Download File
Page Text
________________ विसुव . 1262 - अभिधानराजेन्द्रः - भाग 6 विसुव गुण्यते जातम् त्र्यशीत्यधिकमेकशतम्, एकेन गुणितं तदेव भवतीति राशिना एककलक्षणेन मध्यमस्यपञ्चकरूपस्य राशेर्गुणनाज्जाताः पञ्चैव, वचनात्। ततोऽभिजितो द्वाचत्वारिंशत् शुद्धा शेष तिष्ठत्येकचत्वारिंश- आद्यश्च राशिः विषुवरूपो विषुवं च प्रथममयनद्विभाग इति द्वाभ्यां गुण्यते दधिकं शतम् 141, ततोऽपि चतुस्विंशदधिकेन शतेन श्रवणः शुद्धः शेषाः जाता विंशतिः तया पूर्वराशेर्भागो ह्रियते, लब्धः एकश्चतुर्भागः, एते तिष्ठनित सप्त, आगतम्-श्रवणनक्षत्रमतिक्रम्य धनिष्ठानक्षत्रस्य वसुदेव- नियतनक्षत्रपरिमाणानयनार्थमष्टादशभिः शतैस्त्रिंशदधिकैः गुणयिष्याम ताकस्य सप्तचतुस्विंशधिकशतभागानवगाह्य द्वितीयं विषुवं प्रवर्तते इति। इति गुणकारराशेरर्द्धनापवर्तना जातानि नव शतानि पञ्चदशोत्तराणि तथा चतुर्थं विषुवं कस्मिन् चन्द्रनक्षत्रे भवतीति जिज्ञासायां त्रैराशिकम, |- 615, तैरेकोऽनन्तरोक्तश्चतुर्थभागो गुण्यन्ते,जातानितान्येव नवशतानि यदि दशभिर्विषुवैः सप्तषष्टिश्चन्द्रनक्षत्रपर्याया लभ्यन्ते ततः सप्तभिर्विषु पञ्चदशोत्तराणि / तेभ्योऽष्टाशीत्या पुष्यः शुद्धः, स्थितानि पश्चादष्टौ वद्विभागैः कति पर्याया लभ्यन्ते ? राशित्रयस्थापना-१०-६७-७, शतानि सप्तविंशत्यधिकानि 827, तेषां चतुस्त्रिंशदधिकेन शतेन भागो अत्रान्त्येन राशिना सप्तकलक्षणेन भागो व्हियते मध्यमस्य राशेर्गुणने ह्रियते लब्धाः षट पश्चात् तिष्ठति त्रयोविंशतिः, आगतमश्लेषादीनि जातानि चत्वारि शतानि एकोनसप्तत्यधिकानि 466, तेषां विंशत्या चित्रापर्यन्तीनि षट् नक्षत्राण्यतिक्रम्य स्वातिनक्षत्रस्य चतुस्त्रिंशदभागो हियते लब्धास्त्रयोविंशतिः पर्यायाः, शेषा उद्भरिता नव प्रागुक्तयु धिकशतभागानां त्रयोविंशतिभागानवगाह्य प्रथमं विषुवं सूर्यः प्रवर्त्तयति, क्त्या त्र्यशीत्यधिकेन शतेन गुण्यन्तेजातानिषोडशशतानि सप्तचत्वा यदा तृतीयविषुवविषया चिन्ता क्रियते तदा तृतीयं विषुवं पञ्चानारिंशदधिकानि 1647, ततोऽभिजितो द्वाचत्वारिंशत् शुद्धाः स्थितानि मयनद्विभागानामतिक्रमे भवति तत एवं त्रैराशिकं कर्म, यदि दशभिर्विषुवैः पञ्च सूर्यपर्याया लभ्यन्ते ततः पञ्चभिरयनैर्बिभागैः किं लभ्यते ? शेषाणि षोडश शतानि पञ्चोत्तराणि 1605, तेभ्यश्चतुर्दशभिः शतैः राशित्रयस्थापना-१०-५-५, अत्रान्त्येन राशिना पञ्चकलक्षणेन चतुःसप्तत्यधिकैः 1474 मृगशिरः पर्यन्तान्येकादश नक्षत्राणि शुद्धानि, मध्यमस्य पञ्चकरूपस्य राशेर्गुणना, जाता पञ्चविंशतिः, ततः पूर्ववदाद्यो स्थितं पश्चादेकत्रिंशदधिकं शतं 131, ततोऽपि सप्तषष्ट्या आर्द्रा शुद्धा, राशिभ्यां गुण्यते जाता विंशतिः, तया भागो ह्रियते, लब्धः एकः स्थिता शेषा चतुःषष्टिः। आगतम्-श्रवणादीनि आर्द्रापर्यन्तानि द्वादश परिपूर्णः पर्यायः पश्चादेकश्चतुर्थभागोऽवतिष्ठते, ततः पूर्वक्रमेणात्रापितृतीये नक्षत्राण्यतिक्रम्यपुनर्वसुनक्षत्रस्य चतुस्त्रिंशदधिकशतभागानां चतुःषष्टि विषुवे स्वातिनक्षत्रलाभः / एवमुक्तनीत्या परिभाव्यमानानि पश्चापि संख्यानां चतुर्थं विषुवद्वर्त्तत इति / एवं सर्वाण्यपि विषुवनक्षत्राणि दक्षिणायनविषुवाणि स्वातिनक्षत्र एव लभ्यन्ते नान्यत्रेति / संप्रत्युत्तभावनीयानि। रायणविषुवविषयाभावना क्रियते-उत्तरायणविषयाणि च विषुवाण्यमूनि, तत्संग्राहिका चेयं गाथा तद्यथा-द्वितीयं चतुर्थं षष्ठमष्ठमं दशमं च। द्वितीयं च विषुवं त्रयाणारोहिणि वासव साई,अदिई अभिवति मित्त पिउ देवा। मयनद्विभागानामन्ते भवति, चतुर्थ सप्तानां षष्ठमेकादशानामष्टमं पञ्चआसिणि विवीसुदेवा, अज्जमणा इह विसुवरिक्खा / / दशानां दशममेकोनविंशतः, तत्रैवं त्रैराशिकं कर्म, यदि दशभिर्विषुवैः इतीति-अमूनि यथाक्रमं विषुवाणां नक्षत्राणि, तद्यथा-प्रथमस्य पञ्चसूर्यनक्षत्रपर्याया लभ्यन्ते ततस्विभिरयनद्विभागैः किं लभामहे ? विषुवस्य प्रवृत्तावादौ नक्षत्रं रोहिणी, द्वितीयस्य वासर्ववसुदेवतोप राशित्रयस्थापना-१०-५-३, अत्रान्त्येन राशिना त्रिकलक्षणेन मध्यमः लक्षितं, घनिष्ठानक्षत्रं, तृतीयस्य स्वातिः, चतुर्थस्याऽदितिदेवतोप- पञ्चकलक्षणो मृशिर्गुण्यते जाताः पञ्चदश, आद्यश्च दशकलक्षणो राशिः लक्षितं पुनर्वसुनक्षत्र, पञ्चमस्याभिवृद्धिदेवतोपलक्षितमुत्तराभाद्र पूर्ववत् द्वाभ्यां गुण्यते जाता विंशतिस्तया भागो हियते लब्धास्त्रयश्चतुपदनक्षत्रं, षष्ठस्य मित्रो-मित्रदेवतोपलक्षितमनुराधानक्षत्रम्, सप्तमस्य 'र्भागास्तानष्टादशभिः शतैस्त्रिंशदधिकैर्गुणयिष्याम इति तस्य गुणराशेरपितृदेवतामघा, अष्टमस्य अश्विनी, नवमस्य विष्वग्देवा-उत्तराषाढाः, र्द्धनापवर्त्तना, जातानिनव शतानि पञ्चदशोत्तराणि 615, तैरनन्तरोदशमस्यार्यमा-अर्यमदेवोपलक्षितमुत्तराफाल्गुनी नक्षत्रमिति। कास्त्रयो गुण्यन्ते जातानि सप्तविंशतिशतानि पञ्चचत्वारिंशदधिकानि 2745, तेभ्योऽष्टाशीत्य पुष्यः शुद्धः, स्थितानि पश्चात्षट्विंशतिशतानि ___ संप्रत्येतेष्वेव विषुवेषु सूर्यनक्षत्रं प्रतिपिपादयिषुराह सप्तपञ्चाशदधिकानि 2657, तेषां चतुस्विंशदधिकेन शतेन दक्खिणअयणे सूरो, पंच वि विसुवाणि वासुदेवेणं। भागहरणं लब्धा एकोनविंशतिः शेष तिष्ठत्येकादशोत्तरं शतम् 111, जोएइ उत्तरेणऽवि, आइचो आसदेवेणं // 10 // तेभ्योऽभिजित् द्वाचत्वारिंशता शुद्धा, शेषा तिष्ठत्येकोनसप्तति 66, दक्षिणायने वर्तमानः सूर्यः पञ्चापि विषुवाणि वासुदेवे-नस्वातिनक्षत्रेण तत्रैकोनविंशतिमध्यात्त्रयोदशभिरश्लेषादीनि उत्तराषाढापर्यन्तानि योजयति, उत्तरेणाऽपि-उत्तरस्यामपिदि-शिगच्छन् आदित्यः पञ्चापि नक्षत्राणि शुद्धानि, अभिजिन्नक्षत्रं प्रागेव शोधितम, ततः पञ्च नक्षत्राणि विषुवाणि अश्वदेवेन- अश्वदेवोपलक्षितेनाश्विनीनक्षत्रेण योजयति / शुद्धानि, एकेन च शेषेण रेवती, आगतमश्विनीनक्षत्रस्य चतुस्त्रिंशदधिकिमुक्तं भवति- पञ्चापि दक्षिणायनविषुवाणि स्वातिनक्षत्रेण सह योगे कशतभागानामेकोनसप्ततिभागानवगाह्य सूर्यो द्वितीयविषुवं प्रवर्त्तयति / प्रवर्त्तन्ते, पञ्चापि चोत्तरायण विषुवाणि अश्विनीनक्षत्रेण योगे इति। तत्रेयं तथा चतुर्थविषुवचिन्तायामेवं त्रैराशिकं यदि दशभिर्विषुवैः पञ्च भावना यदि दशभिर्विषुवैः पञ्च सूर्यपर्याया लभ्यन्तेततोऽयनद्विभागरूपे सूर्यनक्षत्रपर्यायालभ्यन्तेततः सप्तभिरयनद्विभागः किलभ्यमिति? राशित्रयप्रथमे विषुवे किं लभामहे ?. राशित्रयस्थापना-१०-५-१, अत्रान्त्येन स्थापना-१०-५-७, अत्रान्त्येनराशिना--सप्तकलक्षणेन मध्यमराशेर्गुणने
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy