________________ विसाहा 1256 - अभिधानराजेन्द्रः - भाग 6 विसव भेदे, स०५ सम०। सू० प्र०। अनु० स्था०। ज्यो०१०। प्र०। जं०। विसि-पुं०[वृ(व्य)षि] ''इत्यकृषादौ" / 8 / 1 / 128 // इति आदेः ऋत इत्त्वम् / विसी / ऋषीणामपनयने, प्रा० 1 पाद। विसिट्ट-पुं०(विशिष्ट) प्रधाने, कल्प०१ अधि० 2 क्षण। औ० / जं०। रा०। मनोहरे, ज्ञा०१श्रु०१अ० रमणीये, कल्प०१ अधि०३ क्षण / अतिशयवति, पञ्चा० 16 विव०। शोभने, कल्प०१ अधि०३ क्षण। विसिट्ठखमग-पुं०(विशिष्टक्षपक) अष्टमादितपस्विनि, पञ्चा० 12 विव०। विसिद्वगुणजीवलोग-पुं०(विशिष्टगुणजीवलोक) विशिष्टगुणः संसाराभिनन्दिसत्त्वापेक्षया मार्गाभिमुखः स चासौ जीवलोकश्च सत्त्वलोको विशिष्टगुणजीवलोकः। मुमुक्षौ भव्यजीवलोके, पञ्चा० 10 विव०। विसिहतर-त्रि०(विशिष्टतर) तीव्रतरशुभाध्यवसायविशेषणोत्कृष्टतरेषु संयमस्थानकण्डकेषु वर्तमाने, बृ०६ उ०। विसिहपुप्फाइ-पुं०(विशिष्टपुष्पादि) प्रधानसुमनःप्रभृतौ, पञ्चा० 4 विव०। विसिट्ठबुद्धि-स्त्री०(विशिष्टबुद्धि) प्रकारताविशेष्यतोभयशालिन्यां बुद्धौ, नयो०। (नैयायिकास्तु विशेषणं तत्र च विशेषणान्तरं 1 विशिष्टस्य वैशिष्ट्यम् 2 एकविशिष्टऽपरवैशिष्ट्यम् 3, एकत्र द्वय 4 मित्येवं चतुर्की विशिष्टा वैशिष्ट्यबुद्धिः / / 7 / / इति ‘णय' शब्दे चतुर्थभागे 1871 पृष्ठे दर्शितम्।) विसिट्ठय-त्रि०(विशिष्टक) विशेषवति, पञ्चा० 16 विव०। विसिट्टलिंग-न०(विशिष्टालिङ्ग) सांख्यपरिभाषया भूतेषु, द्वा०२० द्वा०। विसिण देशी--रोमशे, दे० ना०७ वर्ग 64 गाथा। विसि-(देशी) करिशारौ, विसी-करिशारिः / दे० ना०७ वर्ग 1 गाथा। विसीयमाण-त्रि०(विषीदत्) संयमे, अवसीदति, आचा०१ श्रु०६ अ० 1 उ०1 विसुज्झमाण–त्रि०(विशुद्ध्यमान) विशुद्धिं गच्छति, भ० 13 श०१३० / उत्तरां विशुद्धिमनुभवति, पञ्चा०२ विव० / विसुज्झमाणभाव-पुं०(विशुद्ध्यमानभाव) विशुद्ध्यमाने विहितानुष्ठानेन भावो येषां ते विशुद्ध्यमानभावाः। विहितानुष्ठानतत्परेषु, पं० सू०४ सूत्र०। विसुज्झमाणय-त्रि०(विशुद्ध्यमानक) उपशमश्रेणिक्षपकश्रेणी वा समा रोहति, भ०२५ श०७ उ० स्था०। विसुणिय-न०(विशून्य) अतिशून्ये, प्रश्न०१आश्र० द्वार। विसुत्तिया-स्त्री०(विश्रोतसिका) अपध्याने, आव० 4 अ०। विसुद्ध-त्रि०(विशुद्ध) निर्दोषतया संमते, उत्त०१अ० निष्कल, सूत्र० 1 श्रु०४ अ०२ उ०। निर्दोषे, औ०। जंग। ज्ञा०। निर्मले, आ० म०१ अ० / रा०। संथा०। रागादिदोषरहिते, प्रश्न० 4 संव० द्वार। अनवद्ये, पञ्चा० विव०। विशुध्यमानभावे, पं० सू०३ सूत्र०। प्रशस्ते, स्था०३ ठा० 4 उ०। विरहिते, औ०। विशुद्धिमुपगते, स०। उत्पादनादोषरहिते, आचा० 1 श्रु०६ अ० 4 उ०। नपुं०।ब्रह्मलोकस्य स्वनामख्याते प्रस्तरे, स्था०६ ठा०३ उ०। "विसुद्धकुलवंससंताणतंतुबद्धणपगब्भवय-भाविणीओ," विशुद्धकुलवंश एव सन्तानतन्तुर्विस्तारितन्तुस्तद्वद्धनेन पुत्रोत्पादनद्वारेण तवृद्धौ प्रगल्भं समर्थं यद्वयो यौवनं तस्य भावः सत्तास विद्यते यायां तास्तथा। भ०६ श०३३ उ०।"विसुद्धगंधजुत्तेहिं'' रा०। विसुद्धकिरिया-स्त्री०(विशुद्धक्रिया) अनवद्यानुष्ठाने, पञ्चा० 16 विव०। विसुद्धकोडि-पुं०(विशुद्धकोटि) क्रीतकृताद्याहारदोषकोटौ, आचा०१ श्रु०८ अ०२ उ०। विसुद्धजाइकुलवंस-पुं०(विशुद्धजातिकुलवंस) विशुद्धे जातिकुले यत्रैवविधेषु वंशेषु, कल्प०१ अधि०२ क्षण। विसुद्धजोग-पुं०(विशुद्धयोग) निरवद्यमनोवाकायव्यापारे, पञ्चा०७ विव०। विसुद्धतरग-पुं०(विशुद्धतरक) वितिमिरतरके, अतिशयविशुद्धे, नं०। विसुद्धधी-स्त्री०(विशुद्धधी) विशुद्धा निर्मला धीर्बुद्धिरिति विशुद्धधीः / "बुद्धिः कर्मानुसारिणी" ति वचनात् / निर्मलबुद्धौ, ध०३ अधि०॥ विसुद्धभाव-त्रि०(विशुद्धभाव) विशुद्धः स्वपरसंसारनिस्तारणैकता नतयाऽवदातो भावोऽभिप्रायो यस्य स विशुद्धभावः / व्य० 3 उ०। विशुद्धाध्यवसायिनि, षो०१३ विव०। विसुद्धि-स्त्री०(विशुद्धि) विशुद्धे, परिशुद्धनिःशङ्कितत्वादिदर्शना चारवारिपूरप्रक्षालितशङ्कादिपङ्कतया प्रकर्षप्राप्तिलक्षणायां सम्यग्दर्शन सत्कायां सम्यक्त्वशुद्धौ, ध०१ अधि०। विसुयजस-त्रि०(विश्रुतयशस्) विख्यातकीर्ती, संथा०। विसुयण-न०(विसूचन) ग्रन्थने, नि० चू०२ उ०। विसुयाविणा देशी-त्रि०(विशुचीकृत) विशोधिते, व्य०६ उ०। विसुव-न०(विषुवत्) समरात्रिदिनकालके अयनांशक्रमेण रखेः तुलामेषराशिसंक्रान्तिभेदे, ज्यो०। ___ संप्रति विषुवत्प्रतिपादकं पञ्चदशं प्राभृतं विवक्षुराहआसोयकत्तियाणं, मज्झे वइसाहचित्तमज्झे य। एत्थ सममहोरत्तं, तं विसुवं अयणमझेसु / / 1 / / अश्वयुक्कार्तिकयोसियोर्मध्ये तथा वैशाखचैत्रयोर्मध्येऽस्मिन्ननन्तरे सममहोरात्रं भवति, तच पूर्वपुरुषपरिभाषया विषुवमिति व्यवयिते / तथा चोक्तमभिधानकोशे-'समरात्रिंदिवः कालो, विषुवत्, विषुतंचतत् तानीत्थंभूतानि विषुवाणि 'अयनमध्येषु-अयनमध्यभागेषु भवन्ति। इयमत्र भावनाअश्वयुग्मासानन्तरकार्तिकमासे यथाभागंदक्षिणायनविषुवाणांसंभवः,तथा चैत्रमासानन्तरंवैशाखेयथासंभवमुत्तरायणविषुवसंभवः। ततएतस्मिन्नवकाशे समाहोरात्रसंभवः / यदा पञ्चदशमुहूर्त्तप्रमाणो दिवसो भवति तदा पञ्च