________________ विवेग 1251 - अभिधानराजेन्द्रः - भाग 6 विसन्धि शास्त्रोक्तार्थविभागस्थापनासमर्थे, दर्श० 5 तत्त्व! हेयोपादेयपरिरक्षणे, साधूनामुपयुक्तत्वात्कथं कालातिक्रान्तत्व संभवः? सत्यम्, संभवत्येव अष्ट० 15 अष्ट० / बुद्ध्या पृथक्करणे, औ० स्था०। विनिश्चये, प्रति०। ग्लानादिहेतोः, तत्त्वतो वा स्थण्डिलं नस्यात्, सागारिका वा तत्र स्युश्चौ"स्यात्क्षणक्रमसम्बन्ध-संयमाद्यद्विवेकजम्। ज्ञानाज्जात्यादिभिस्तच, रादिभयं वा तथा स्यादिति / अथानुद्गतास्तमितगृहीते अशठत्वेन मेघतुल्ययोः प्रतिपत्तिकृत्" द्वा० 26 द्वा। (विवेकाष्टकम् 'आता' शब्दे महिकामहीधररजोराहुभिरावृते भास्वति प्रातरुद्गतबुद्ध्या गृहीतं पश्चाद्वितीयभागे 206 पृष्ठे गतम्।) त्काले गृहीतमिति ज्ञातं तथा कारणगृहीतोद्वृत्तं बालग्लानाचार्यप्राघूर्णविवेगक्खाइ-स्त्री०(विवेकख्याति) प्रतिपक्षभावनाबलादविद्याप्रविलये कदुर्लभद्रव्यसहसालाभादिना कारणेनगृहीतस्य विधिना च भुक्तस्योद्वृत्तं भक्तादिअशनपानं खाद्यरूपम्- अशठः श्रुतोक्तस्थण्डिले विविश्चन्-- विनिवृत्तज्ञातृत्वाकर्तृत्वाभिमानाया रजस्तमोमलानभिभूताया बुद्ध त्यजन शुद्धः कोऽर्थः? कालतिक्रान्तादीनां सर्वेषां विवेकाहप्रायश्चित्तेनैव * रन्तमुखायाश्चिच्छायायाः संक्रान्तौ, द्वा०।२५ द्वा० / ('विवेकख्याति शुद्धिर्भति। उक्तं विवेकाहम्। जीत०। निरूपणं' 'मोक्ख' शब्देऽस्मिन्नेव भागे 534 पृष्ठ द्रष्टव्यम्।) विवेयणा-स्त्री०(विवेचना) निर्जरायाम, स्था०८ ठा०३ उ०। विवेगहि-पुं०(विवेकाद्रि) तत्त्वज्ञानतत्त्वरमणगिरी, अष्ट०१५ अष्ट। विव्वोअ-(देशी) अवलोकितविश्रान्तयोः, दे० ना०७ वर्ग 86 गाथा। विवेगपडिमा-स्त्री०(विवेकप्रतिमा) विवेचनं विवेकरत्यागः, च चान्तराणां विव्वोय-पुं०(विव्वोक) "इष्टानामर्थानां, प्राप्तावभिमानगर्वसंभूतः। कषायादीनां बाह्यानां च गणशरीरानुचिन्ताभक्तपानादीनां तत्प्रतिपत्ति स्त्रीणामनादरकृतो, विव्वोको नाम विक्षेपः / " इत्युक्तलक्षणे स्त्रीणां विवेकप्रतिमा। अभिग्रहविशेषे, स्था०२ ठा०३ उ०।सुद्धातिरिक्तभक्त चेष्टाभेदे, बृ०१ उ०३ प्रक०। ग०। ज्ञा० आचा०। देशीपदंवा 'विव्वोय' पानवस्त्रशरीरतन्मलादित्यागे, स्था० 4 ठा०१ उ०। त्ति / अङ्गजविकारे, अनु०। विवेगमासि(ण)-त्रि०(विवेकभाषिन्) भाषासमित्युपेते, आधा०२ श्रु० | विव्वोयण-(देशी) न० उपधानके, सू० प्र०२० पाहु। दश०। ज्ञा० / भ०। १चू०४ अ०२ उ०। 'विव्वोयणा' उपधानकान्युच्यन्त इति जीवाभिगममूलटीकाका- . विवेगविलास-पुं०(विवेकविलास) स्वनामख्याते श्रावकशौचाचार- रोक्तेः / रा०। प्रतिपादके ग्रन्थे, "मौनी वस्त्रावृतः कुर्यादिनसन्ध्याद्वयेऽपि च। उदङ्- | विस-अस्त्री०(विष) गरले, उत्त०१६ अ०। ग० / प्रश्न / "गरलं / मुखः शकृन्मूत्रे, रात्रो याम्याननः पुनः॥१॥" ध०२ अधि०। विसं / " पाइ० ना०२१० गाथा। प्रव० आव०। धo-२०१यो० बिं० / विवेगारिह-न०(विवेकाह) परित्यागशोध्ये, स्था० 1 ठा०३ उ०। कालकूटे, प्रश्न०१ आश्र० द्वार / आव० / विषगरलक्ष्वेडब्रह्मसुतप्रायश्चित्तभेदे, स्था०६ ठा०३ उ० / अशुद्धभक्तादिविवेचने, औ०। वत्सनाभेति पर्यायाः / है० / विषकाल-कूटगरलहालाहलकाकोलाः स्था० / यस्य चानेषणीयग्रहणादेर्विधिना परित्यागेनैव शुद्धिर्भवति / पुनपुंसकाः / है०। (विषव्याख्या 'उवभागेपरिभोगपरिणाम' शब्दे जीत०व्य०। (विवेकाहप्रायश्चित्तम् 'उभयारिह' शब्दे द्वितीयभागे 543 द्वितीयभागे 601 पृष्ठे गता।) विषं स्थावराजङ्गमभेदाद् द्विधा / स्था० पृष्ठे गतम्।) 10 ठा० 3 उ०। वल्लीभेदे, व्य०४ उ०। अधुना विवेकाह भण्यते विष्-स्त्री०॥ विष्ठायाम, अष्ट० 16 अष्ट०। पिंडोवहिसिज्जाई, गहियं कडजोगिणोवउत्तेण। वृष-पुं० गवि, व्य०१ उ०1 पच्छा नायमसुद्धं,सुद्धो विहिणा विर्गिचिंतो॥१६|| विस-न० कमलकन्दे, प्रा० 1 पाद। पिण्डसंघातोऽशनपानखाद्यस्वाद्यभेदभिन्नः उपधिरोधिक उपग्रहिकश्च | विसअ-पुं०(विषय) गोचरे, गोअरो विसओ।' पाइ० ना० 261 गाथा। प्रागुक्तरूपः शय्या-उपाश्रयः आदिशब्दात्-औषधतृणलोष्ठक्षारमल्ल- | विसओदय--पुं०(विषयोदय) विषयग्रहणेन विषयविषयो मोहः परिगृह्यते, कादिग्रहः। ततः पिण्डोपधिशय्यादिकं कृतयोगिनागीतार्थेन सूत्रतोऽर्थ- | विषयेण विषयिणोपलक्षणात्। विषयविषयमहोदये, व्य० 1 उ०। तोऽपिचाधिगतशेषतत्समयवर्त्तमानश्रुतेन उपयुक्तेनदत्तोपयोगेन गृहीतं / विसंखलिय-त्रि०(विशृङ्खलित) निरवग्रहे, को०। पश्चाद् ग्रहणानन्तरम् उद्मोत्पादनैषणादन्यतरदोषदुष्टत्वेनाऽशुद्धमिति विसंखलया-स्त्री० [पविशृङ्ख(लिका)ला] स्वच्छन्दायाम्, "सच्छंदा ज्ञातंनिर्णीतं विधिना पातासंलोकादौ स्थण्डिले विविचन्-परित्यजन् उद्दामा, निरगला मुक्कला विसंखलयां"। पाइ० ना० 13 गाथा। शुद्धोनिर्दोषो भवति। विसंथुल-त्रि०(विस्थुल) "ठो स्थि विसंस्थुले" // 8 / 2 / 32 / / इति कालद्धाणा इच्छिय-मणुगगयत्थमियगहियमसढण। संयुक्तस्य ठः। प्रा० / 'लच्छिविसंतुलधाई।' प्रा०४ पाद / विह्वले, कारणगहिउव्वरियं, भत्ताइविगिंचियं सुद्धो॥१७॥ "विहुलं विसंतुलं जाण" पाइ० ना०२६४ गाथा। कालाध्वातिक्रान्तं-प्रहरत्रयादूज़ ध्रियमाणं कालातिक्रान्तम् अर्द्ध- | विसन्धि-पुं०(विसन्धि) विगलितबन्धने, सूत्र०२ श्रु०१० आव० / योजनातिरेकादानीतं चाध्वातिक्रान्तं, तच साधूनामपरिभोगम्। आह- व्यवस्थितौ, आ० चू० 4 अ०। द्वापञ्चाशत्तमेमहाग्रहे, स्था०२ ठा०३उ०।