________________ विमाण 1213- अभिधानराजेन्द्रः - भाग 6 विमाण विहा पण्णत्ता। तं जहा वट्टा तंसा चउरंसा / तत्थ णं जे ते आवलियबाहिरा ते णं णाणासंठाणसंठिता पण्णत्ता, एवं० जाव गेवेजविमाणा। अणुत्तरोववाइयविमाणा दुविहा पण्त्ता ,तं जहावट्टे य तंसा य / (सू०२१२) 'सोहम्मीसाणेसु णं भंते' इत्यादि सौधर्मशानयोर्भदन्त ! कल्पयोविमानानि किंसंस्थितानि प्रज्ञप्तानि? भगवानाह-गौतम ! द्विविधानि प्रज्ञप्तानि, तद्यथा-आवलिकाप्रविष्टानि आवलिकाबाह्यानि च। तत्रावलिकाप्रविष्टानि नामयानि पूर्वादिषु चतसृषु दिक्षु श्रेण्या व्यवस्थितानि, यानि पुनरावलिकाप्रविष्टानां प्राङ्गणप्रदेशे कुसुमप्रकर इव यतस्ततो विप्रकीर्णानि तान्यावलिकाबाह्यानि तानि पुष्पावकीर्णानीत्युच्यन्ते, पुष्पाणीव इतस्ततोऽवकीर्णानिविप्रकीर्णानि पुष्पावकीर्णानि इति व्युत्पत्तिः, तानि च मध्यवर्तिनो विमानेन्द्रस्य दक्षिणतोऽपरत उत्तरतश्च विद्यन्तेन तुपूर्वस्यां दिशि। उक्तंच- 'पुप्फावकिन्नगा, पुण, दाहिणतो पच्छिमेण उत्तरतो। पुव्वेण विमाणिंदस्स नत्थि पुप्फावकिन्ना उ॥१॥' 'तत्थ णमि' त्यादि, तत्रावलिकाप्रविष्टावलिकाबाह्येषु मध्ये यानि तानि आवलिकाप्रविष्टानि तानि त्रिविधानि प्रज्ञाप्तानि, तद्यथा- वृत्तानि त्र्यस्त्राणि चतुरस्राणि। इहावलिकाप्रविष्टानि प्रतिप्रस्तट विमानेन्द्रकस्य पूर्वदक्षिणा परोत्तरूपासुचतसृषु दिक्षु श्रेण्याव्यवस्थितानि, विमानेन्द्रकश्च सर्वोऽपि वृत्तस्ततः पार्श्ववर्तीनिचतसृष्वपि दिक्षुत्र्यस्राणि तेषांपृष्ठतश्चतसृष्वपि दिक्षु चतुरस्राणि तेषां पृष्ठतोवृत्तानि, ततोऽपिभूयोऽपित्र्यस्राणि ततोऽपि चतुरस्राणि, इत्येवमावलिकापर्यन्तस्तत्र त्रिविधान्येवावलिकाप्रविष्टानि। 'तत्थ णमि' त्यादि, तत्र यान्यावलिकाबाह्यानि तानि नानासंस्थानसंस्थितानि प्रज्ञप्तानि, तथाहि-कानिचिन्नन्द्यावर्ताकाराणि, कानिचित्स्वस्तिकाकाराणि, कानिचिद् खङ्गाकाराणीत्यादि। उक्तं च-"आवलियासु विमाणा, वट्टा तसा तहेव चउरंसा / पुप्फावकिन्नगा पुण, अणेगविहरूवसंठाणा।।१।।" एवं तावद्वाच्यं यावद्मवेयकविमानानि तान्येव यावदावलिकाप्रविष्टानामावलिकाबाह्यानां च भावात्, परत आवलिकाप्रविष्टान्येव, तथा चाह- 'अणुत्तरविमाणां णं भंते ! विमाणा किंसंठिया पन्नत्ता' इत्यादि प्रश्नसूत्रं सुगमम् / भगवानाहगौतम ! द्विविधानि प्रज्ञाप्तानि, तद्यथा- 'वट्टे य तंसा य' मध्यवर्तिसर्वार्थसिद्धाख्यं विमानं वृत्तं, शेषाणि विजयादीनि चत्वार्थपित्र्यस्राणि / उक्तं च- 'एग वट्ट तंसा, चउरो य अणुत्तरविमाणा' / जी०३ प्रति०१ उ०। भ०। त्रिसंस्थितानि विमानानि - तिसंठिया विमाणा पण्णत्ता, तंजहा-वट्टा तंसा चउरंसा। तत्थ णं जे तं वट्टा विमाणा ते णं पुक्खरकण्णियासंठाणसंठिया सव्वओ समंता पागारपरिक्खित्ता एगदुवारा पन्नत्ता। तत्थ णं जे ते तंसा विमाणा ते सिंघाडगसंठाणसंठिया दुहओ पागारपरिक्खित्ता एगओ वेदयापरिक्खित्ता तिदुवारापण्णत्ता तत्थ णं जे ते चउरंसविमाणा ते णं अक्खाडगसंठाणसंठिया सव्वओ | समंतावेइयापरिक्खित्ता चउदुवारा पन्नत्ता। (सू०१९०४) 'तिसंठिए' त्यादि, सूत्रत्रयं स्फुटमेव, केवलं त्रीणि संस्थितानि-- संस्थानानि येषां तानि, त्रिभिर्वा प्रकारैः संस्थितानि त्रिसंस्थितानि / 'तत्थ णं' ति येषु मध्ये 'पुक्खरकण्णिए' त्ति पुष्करकर्णिकापामध्यभागः, सा हि वृत्ता समोपरिभागा च भवति। सर्वत इतिदिक्षु समन्तादिति-विदिक्षु 'सिंघाडग' ति त्रिकोणो जलजफलविशेषः, एकतःएकस्यां दिशि यस्यां वृत्तविमानमित्यर्थः 'अक्खाडगो' चतुरस्रः प्रतीत एव, वेदिका-मुण्डप्राकारलक्षणा, एतानि चैवंक्रमाण्येवावलिकाप्रविष्टानि भवन्ति, पुष्पावकीर्णानित्वन्यथाऽपीति। भवन्ति चात्र गाथा:"सव्वेसु पत्थडेसुं, मझे वट्ट अणंतरे तंसं। एयंतर चउरंस, पुणो विवट्ट पुणोतंसं // 1 // वट्ट वट्टस्सुवरिं, तसं तंसस्स उप्परि होइ। चउरंसे चउरंसं, उड्ढेतु विमाणसेढीओ॥२॥ वटुं च वलयगं पित, तसं सिंघाडगं पिय विमाणं। चउरंसविमाणं पिय, अक्खाडगसंठियं भणियं / / 3 / / सव्वे वट्टविमाणा, एगदुवारा हवन्ति विन्नेया। तिनिय तंसविमाणे, चत्तारिय होति चउरंसे।।४।। पागारपरिक्खित्ता, वट्टविमाणा हवंति सव्वे वि। चउरंसविमाणायां चउद्दिसिंवेइया होइ॥५॥ जत्तो वट्टविमाणं, तत्तो तंसस्स वेइया होइ। पागारो बोधव्दो, अवसेसेहिंतु पासेहिं / / 6 / / आवलियासु विमाणा, वट्टा तंसा तहेव चउरंसा। पुप्फावगिन्नया पुण, अणेगविहरूव संठाणा / / 7 / / स्था०३ ठा०३ उ०। अधुना त्वायामविष्कम्भादिपरिमाणप्रतिपादनार्थमाह - सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणा केवतियं आयामविक्खंभेणं, केवतियं परिक्खेवेणं पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तंजहा-संखेजवित्थडाय असंखेजवित्थडाय। जहा नरगातहा०जाव अणुत्तरोववातिया संखेज्जवित्थडाय असंखेअवित्थडाय। तत्थणं जे से संखेञ्जवित्थडे से जुबुद्दीवप्पमाणे, तत्थ जे से असंखेजवित्थडा असंखेन्जाइंजोयणसयाई जाव० परिक्खेवेणं पण्णत्ता। (सू०२१३४) "सोहम्मीसाणेसुणं भंते!' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोविमानानि कियदायामविष्कम्भेन कियत् परिक्षेपेण प्रज्ञप्तानि ? भगवानाह-- गौतम ! द्विविधानि विमानानि प्रज्ञप्तानि, तद्यथासंख्येयविस्तृतानि, असंख्येय-विस्तृतानि च / तत्र यानि तानि संख्येयविस्तृतानि संख्येयानि योजनसहस्राण्यायामविष्कम्भेन संख्येयानि योजन-सहस्राणि परिक्षेपेण, तत्र यानि तानि असंख्येयविस्तृतानि असंख्येयानि योजनसहस्राण्यायामविष्कम्भेन असंख्येयानि योजनसहस्राणि परिक्षेपेण, एवं तावत् वाच्यं यावत् ग्रैवेयकविमानानि तानियावत् संख्येयविस्तृतानामसंख्येयविस्तृतानां च बा