SearchBrowseAboutContactDonate
Page Preview
Page 1234
Loading...
Download File
Download File
Page Text
________________ विमलवाहण १२१०-अभिधानराजेन्द्रः - भाग 6 विमाण वाहनीकरणात् लोके विमलवाहनेति नाम्ना प्रसिद्धः / भारतेऽस्याम- | विमलसूरि-पुं०(विमलसूरि) नागिलकुलीयविजयसेनसूरिशिष्ये, येन क्सर्पिण्यां जाते, प्रथमे कुलकरे, आ० म०१ अ01 ति०। स्था०। स०। प्राकृतभाषानिबद्धपद्मचरित्रं निर्भमे। अयमाचार्यः विक्रमीय 60 संवत्सरे आ० चू०। ('कुलगर' शब्दे तृतीयभागे 563 पृष्ठे वक्तव्यतोक्ता।) आसीत्, 'पंचेव य वाससया, दुसमाए तीसवरिससंजुत्ता / वीरेहि विमलवाहणे णं कुलकरे सत्तविहा रुक्खा उवभोगत्ताए सिद्धिमुवगए, तओ निबद्धं चरियमेयं / / 1 / / " इति तत्रत्योक्तेः / जै० इ० / हव्वमागञ्छिसु, तंजहा-"मत्तंगयाय मिना, चित्तंगाचेव होंति विमलहरिस-पुं०(विमलहर्ष) स्वनामख्याते वाचके आचार्य, यवंश्येन चित्तरसा / मणियंगा य अणिअणा, सत्तमगा कप्परुक्खा य भावविजयवाचकेन विनयविजयविरचितकल्पसूत्रटीका सुबोधिका // 1 // " (सू०५५६४) व्यशोधि। कल्प० 3 अधि० 6 क्षण। तथा विमलवाहने प्रथमकुलकरे सति सप्तविधा इति पूर्व दशविधा | विमला-स्त्री०(विमला) वितिमिरत्वाद् उर्ध्वदिशि, स्था० 10 ठा० 3 अभूवन् / 'रुक्ख' त्ति कल्पवृक्षाः / 'उवभोगत्ताए' त्ति उपभोग्यतया। / उ० / विशे० / सा च रुचकादूर्ध्वं विनिर्गता दिक् / आ० म० 1 अ०। 'हव्वं' शीघ्रमागतवन्तः, भोजनादिसंपादनेनोपभोगतत्कालीनमनुष्या- स्था० / भ० / धरणलोकपालकालस्याग्रमहिष्याम्, स्था० 4 ठा०१ णामागता इत्यर्थः। 'मत्तंगया य' गाहा। 'मत्तंगया य' इति मत्तं-मदस्तस्य उ० / गीतरतेर्गन्धर्वस्याग्रमहिष्याम्, भ० 10 श०५ उ० / स्था० / कारणत्वान् मद्यमिह मत्तशब्देनोच्यते तस्याङ्गभूताः-कारणभूतास्तदेव पोतनपुरराजवजसिंहामात्यस्यात्यन्तवल्लभायां भार्यायां कमलस्य वा अङ्गमवयवो येषां ते मत्ताङ्गकाः; सुखपेयमद्यदायिन इत्यर्थः / चकारः कुमारस्य मातरि, दर्श०१ तत्व / त्रयोदशस्य तीर्थकरस्य निष्क्रमणपूरणे / 'भिंग' त्ति संज्ञाशब्दत्वात् / भृङ्गारादिविविधभाजनसंपादका शिविकायाम्, स०॥ भृङ्गाः। चित्तंग' त्ति चित्रस्यानेकविधस्य माल्यस्य कारणत्वाचित्राङ्गाः / विमलाचल-पुं०(विमलाचल) विमलपर्वते, ती०१ कल्प०। ('सत्तुंजय' 'चित्तरस' त्ति चित्रा विचित्रा रसा मधुरादयो मनोहारिणो येभ्यः सकाशा- शब्देऽस्य वक्तव्यतां वक्ष्यामि) त्संपद्यन्ते ते चित्ररसाः 'मणियंग त्ति मणीनामाभरणभूतानामङ्गभूताः विमाण-न०(विमान) विविधं मन्यते उपभुज्यते पुण्यवद्भिर्जीवैरिति कारणभूता मणयो वा अङ्गान्यवयवा येषां ते मण्यङ्गा; भूषणसंपादका विमानम्। प्रज्ञा०१ पद। जी०। वैमानिकदेवावासविशेषे, स्था० 2 ठा० इत्यर्थः / 'अणियण' त्ति अनग्नकारकत्वादनना विशिष्टवस्त्रदायिनः / 4 उ० / जी० / प्रश्न० / भ० / तानि च ज्योतिः संबन्धीनि अनुत्तरसंज्ञाशब्दो वाऽयमिति। 'कप्परुक्ख' त्ति उक्तव्यतिरिक्त-सामान्यक विमानान्तानि विमानशब्देन गृह्यन्ते। दर्श०४ तत्त्व। जी०। (ईशानल्पितफलदायित्वेन कल्पना-कल्पस्तत्प्रधाना वृक्षाः कल्पवृक्षा इति। विमानानां लोगपाल' शब्देऽस्मिन्नेव भागे 722 पृष्ठे वक्तव्यतोक्ता।) स्था०७ ठा०३ उ० 1 कल्प०। आ० क० / जं०। सम्प्रति वैमानिकदेवानां विमानान्याहविमलवाहणे णं कुलकरे नव धणुसयाइं उडं उच्चत्तेणं कहिणं भंते ! वेमाणियाणं देवाणं विमाणा पण्णत्ता? (सू० होत्था। (सू०-६६६) स्था०६ ठा०३ उ० स०। 207+) गोशालस्योत्तरभवजीवे देवसेनापरपर्याय राजनि, (सच सुमङ्गलेना 'कहिणं भंते ! वेमाणियाण' मित्यादि, क्व भदन्त! वैमानिकानां देवानां नगारेण तेजोदग्धो मृत इति 'गोसालग' शब्दे तृतीयभागे 1031 पृष्ठे विमानानि प्रज्ञप्तानि ? (जी०) भगवानाह-गौतम ! अस्या रत्नप्रभायाः कथितम्।) भरतक्षेत्रे, चञ्चुदेशचञ्चुचूडनगरे चञ्चुशेखरनरपतेरमात्यस्य पृथिव्या बहुसमरमणीया भूमिभागाद्चकोपलक्षितादिति भावः, ऊर्द्ध चञ्चुपथस्य भार्याया रतिकन्दल्याः पितरि श्रेष्ठिनि, दर्श०१तत्त्व। भारते चन्द्रसूर्यग्रहनक्षत्रतारारूपाणामप्युपरि बहूनि योजनानि बहूनि योजनवर्षे आगामिन्यामुत्सर्पिण्यां जनिष्यमाणे पञ्चमे कुलकरे, स्था० 10 ठा० शतानि बहूनि योजन-सहस्राणि बहूनि योजनशतसहस्राणि बहीर्योजन३ उ०। जम्बूद्वीपे ऐरवते वर्षे आगामिन्यामुत्सर्पिण्यां जनिष्यमाणे प्रथमे कोटीकोटीः ऊर्द्ध दूरमुत्प्लुत्यबुद्ध्या गत्वा, एतच्च सार्द्धरजूपलक्षणम्, कुलकरे,सकातृतीयतीर्थकरस्य संभवस्य पूर्वभवजीवे, स०। महापद्मा तथा चोक्त-म्-"सोहम्मम्मि दिवड्डा, अढाइजा य रज्जु माहिंदे। बंभम्मि परनामके भारते वर्षे उत्सर्पिणीप्रथमतीर्थकरे, स्था०६ ठा०३ उ०। अद्धपंचम, छ अचुए सत्त लोगते ||1||" 'एत्थ ण' मित्यादि, 'अत्र' (अस्य 'उस्सप्पिणी' शब्दे द्वितीयभागे 1171 पृष्ठे कथोक्ता) जम्बूद्वीपे एतस्मिन् सार्द्धरजूपलक्षिते क्षेत्रे ईषत्प्राग्भारादर्वाक् सौधर्मेशानसनत्कुभारते वर्षे आगामिन्यामुत्सर्पिण्यांजनिष्यमाणे दशमचक्रवर्तिनि, स०। मारमाहेन्द्रब्रह्मलोकलान्तकशुक्रसहस्रारानतप्राणतारणाच्युतप्रैवेयकल्किनृपपुत्रदत्तवंश्ये अपश्चिमनरेन्द्र, तिला "राया य विमल-वाहणो, कानुत्तरेषु स्थानेषु अत्र- एतस्मिन् वैमानिकानां चतुरशीतिर्विमानासुमुहो नामेण तस्स य अमचो। इह दुसमाए काले, रायामचो अपच्छि- धासशतसहस्राणि सप्तनवतिः सहस्राणित्रयोविंशतिर्विमानानि८४६७०२३ मिमो' ||36|| ति० / 'अस्याः पश्चिममुद्धार, राजा विमलवाहनः। / भवन्तीत्याख्यातानि।इयंचसंख्या- "बत्तीस अट्ठवीसा, वारस अट्ठचउरो श्रीदुष्प्रभवसूरीणामुपदेशाद् विधास्यति।।१।।" ती०१ कल्प०1 सयसहस्सा" इत्यादिसंख्यापरिमीलनेन भावनीया // 'ते णं विमाणा'
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy