SearchBrowseAboutContactDonate
Page Preview
Page 1223
Loading...
Download File
Download File
Page Text
________________ विन्मम . 1161 - अभिधानराजेन्द्रः - भाग 6 विभंगणाण तेऽसौ।" उत्त० 15 अ०। विभ्रमविक्षेपकिलिकिञ्चितादिवियुक्तत्वम्। पावं च णं कम्मं कीरमाणं णो पासइ, तस्स णमेवं भवइ-अस्थि विभ्रमोवक्त्रमनसोन्तता विक्षेपस्तस्यैवाभिधेयार्थं प्रत्यनासक्तता, णं मम अइसेसे णाणदंसणे समुप्पन्ने किरियावरणे जीवे संतेकिलिकिञ्चितं-रोषभयाभिलाषादिभावानां युगपदसकृत्करणम्, गइया समणा वा माहणा वा एवमाहंसु नो किरियावरणे जीवे, आदिशब्दात-मनोदोषान्तरपरिग्रहस्तैर्वियुक्तं यत्तत्तथा तद्भावस्तत्त्वम् जे ते एमाहंसु मिच्छं ते एवमाहंसु तच्चे विभंगणाणे 3 / अहावरे ॥२६औ०। चउत्थे विभंगणाणे, जया णं तहारूवस्स समणस्स वा माहणविन्मलगइ-त्रि०(विट्ठलगति) अर्दवितर्दगतिमंत्सु,जं० २वक्ष०। स्स वा०जाव समुप्पज्जइ, से णं तेणं विभंगणाणेणं समुप्पन्नेणं विब्भिडिमच्छ-पुं०(विभिटिमत्स्य) मत्स्यभेदे, विपा०१ श्रु०८ अ०॥ देवामेव पासइ बाहिरभंतरए पोग्गले परियाइत्ता पुढेगत्तंणाणत्तं विन्मिसमाण-त्रि०(विभ्रश्यत्) असकृद्देदीप्यमाने, आ०म० अ०। फुसित्ता फुरिता फुट्टित्ता विगुम्वित्ता णं विगुटिवत्ता णं चिहित्तए तस्स णमेवं भवइ-अस्थि णं मम अइसेसे णाणदंसणे समुप्पने विभंग-पुं०(विभङ्ग) विपरीतो भङ्ग:-परिधिप्रकारो यस्मिन् तद् मुदग्गे जीवे संतेगइया समणा वा माहणा वा एवमाहंसु अमुविभङ्गमिति। प्रव० 226 द्वार। प्रज्ञा०। सूत्र०ा कर्म०। मिथ्या दृष्टरवधौ, दग्गे जीवे, ते एवमाहंसु मिच्छं ते एवमाहंसु चउत्थे विभंगणाणे स्था०३ ठा०३ उ०॥ पं०सं०नि० चू० VI अहावारे पंचमे विभंगणाणे, जया णं तहारुवस्स समणविभंगणाण-न०(विभङ्गज्ञान) विरुद्धो, वितथो वाऽयथा वस्तुभङ्गो स्स०जाव समुप्पज्जइसे णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव वस्तुविकल्पो यस्मिस्तद्विभङ्ग तच तज्ज्ञानं च साकारत्वादिति / पासइ बाहिरब्भंतरए पोग्गलए अपरियाइत्ता पुढेगत्तं णाणत्तं मिथ्यात्वसहिताववधौ, स्था। जाव विउव्वित्ताणं चिट्ठित्तए तस्स णमेवं भवइ-अत्थि जाव सत्तविहे विभंगणाणे पण्णत्ते,तं जहा-एकदिसिलोगाभिगमे 1, समुप्पन्ने अमुदग्गे जीवे संतेगइय समणा वा माहणावा एवमाहंसु पंचदिसिलोगाभिगमे 2, किरियावरणे जीवे 3, मुदग्गे जीवे , मुदग्गे जीवे जेते एवमाहंसु मिच्छं ते एवमाहंसुपंचमे विभंगणाणे अमुदग्गे जीवे 5, रूवी जीवे 6, सव्वमिणं जीवा 7 / तत्थ खलु 5 आहवरे छठे विभंगणाणे-जया णं तहारूवस्स समणस्स वा इमे पढमे विभंगणाणे जयाणंतहारूवस्स समणस्सवा माहणस्स माहणस्स दा०जाव समुप्पज्जइ से णं तेणं विभंगणाणेणं वा विभंगणाणे समुप्पज्जति, से णं तेणं विभंगणा-णेणं समुप्पन्नेणं देवामेव पासइ बाहिरभंतरए पोग्गले परियाइत्ता वा समुप्पन्नेणं पासइ। पाईणं वा पडीणं वा दाहिणं वा उदीणं वा अपरियाइत्ता वा पुढगेत्तं णाणत्तं फुसित्ता जाव विउव्वित्ता उर्ल्ड वा जाव सोहम्मे कप्पे तस्स णमेवं भवइ-अस्थि णं मम | चिट्ठित्तए तस्स णमेवं भवइ-अत्थि णं मम अइसेसे णाणदंसणे अइसेसे णाणदसणे समुप्पन्ने एगदिसिं लोगाभिगमे, संते-गइया समुप्पन्ने रूवी जीवे संतेगइया समणा वा माहणा वा एवमाहंसु समणा वा माहणा वा एवमाहंसु पंचदिसिं लोगाभिगमे, जे ते अरूवी जीवे जे ते एवमाहंसु मिच्छं ते एवमाहंसु छठे विभंगणाणे एवमाहंसु मिच्छं ते एवमाहंसु पढमे विभंगणाणे 1 / अहावरे 6 / अहावरे सत्तमे विभंगणाणे जयाणं तहा-रूवस्स समणस्स दोच्चे विभंगणाणे,जयाणं तहारूवस्स समणस्स वा माहणस्स वा माहणस्स वा विभंगणाणे समुप्पजइसे णं तेणं विभंगणाणेणं वा विभंगणाणे समुप्पज्जइ से णं तेणं विभंगणाणेणं समुप्पन्नेणं समुप्पन्नेणं पासइ सुहुमेणं वाउकाएणं फुड पोग्गलकार्य एयंतं पासइ, पाईणं वा पडीणं वा दाहिणं वा उदीणं वा उडुंजाव वेयंतं चलंतं खुन्भंत फंदंतं उदीरेंतं तं तं भावं परिणमंतं तस्स सोहम्मे कप्पे तस्स णमेवं भवइ-अत्थि णं मम अइसेसे णमेवं भवइ-अत्थि णं मम अइसेसे णाणदसणे समुप्पन्ने णाणदसणे समुप्पन्ने पंचदिसिं लोकाभिगमे संतेगइया समणा सव्वमिणं जीवा संतेगइया समणा वा माहणा वा एवमाहिंसुजीवा वा माहणा वा एवमाहंसु एगदिसिं लोगाभिगमे जे ते एवमाहंसु चेव अजीवा चेव, जे ते एवमाहिंसु मिच्छं ते एवमाहंसु तस्स मिच्छं ते एवमाहंसु, दोचे विभंगणाणे२ / अहावरे तच्चे णमिमे चत्तारि जीवनिकाया णो सम्ममुवगया भवंति, तं जहाविभंगणाणे, जया णं तहारूवस्स समणस्स वा माहणस्स वा पुढविकाइया आऊ तेऊ वाउकाइया। इच्चेएहिं चरहिं जीवनिविभंगणाणे समुप्पजइ, से णं तेणं विभंगनाणेणं समुप्पन्नेणं काएहिं मिच्छादंडं पवत्तेइसत्तमे विभंगणाणे // 7 // (सू०-५५२) पासइ पाणे अइवाएमाणे मुसंवयमाणे अदिन्नमादित्तमाणे मेहुणं 'सत्तविहे.' त्यादि सप्तविधं-सप्तप्रकार विरुद्धो विपडिसेवमाणे परिग्गहं परिगेण्हमाणे वा राइभोयणं मुंजमाणे वा / तथो वा अन्यथा वस्तुभङ्गो-वस्तुविकल्पो यास्मस्त
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy