SearchBrowseAboutContactDonate
Page Preview
Page 1218
Loading...
Download File
Download File
Page Text
________________ विदुगुंछा 1195- अभिधानराजेन्द्रः - भाग 6 विद्दायमाण भायणाणि छिवंति। असिणाणे त्ति अण्हाणा य एते पस्सेयउल्लिय- द्विधा-अनूपो, जङ्गलश्च नद्यादिपानीयबहुलोऽनूपः, तद्विपरीतोजङ्गलो; मलभतरगत्ता सया कालमेवं चिट्ठति। आदिसद्दातो-सोवीरंगग्रहणं तेण निर्जल इत्यर्थः / बृ० 1302 प्रक०| व णिल्लेवणं मोयपडिभापडिक्त्ती य एते घेप्पंति / जहा-केण कया | विदेह-पुं०(विदेह)लोकप्रसिद्धराजर्षों, सच प्रव्रज्य क्षत्रियपरिव्राजकेषु विदुगुंछा / तत्थुदाहरणं-सड्डो पव्वंते वसति। तस्सधूयाविवाहे किह वि | प्रसिद्धोभूत्। औ०। विशिष्टं देहं यस्य सः / कल्प०१ कधि०५ क्षण। साहुणो आगता। सा पिउणा भणियापुत्ति ! पडिलाहेहि, सा मंडियप- ऋषभदेवस्य अष्टाविंशतितमे पुत्रे,कल्प०१ अधि०७क्षण / तद्राज्ये साहिता पडिलाहेति / साहूणं जल्लगंधो तीए अग्घाओ। सा हियएण मिथिलानगरीप्रतिबद्ध जनपदे, ज्ञा०१ श्रु०८ अ० उत्त०। आव०॥ चिंतेति-अहो अणवज्जो धम्मो भगवता देसिओ; जति फासुएणण्हाएज्जा प्रज्ञा| स्था०। सूत्र०। इहेव भारहे वासे पुव्वदेसे विदेहा णामंजणवया। को दोसो होज्जा? सा तस्स ठाणस्स अणालोइयपडिक्कता कालगता। संपइ काले तिरहु त्ति देसो त्ति भण्णइ'1 ती०१८ कल्प। आ० चू०। नि० देवलोगगमणं, चुता मगहरायगिहे गणिया धूया जाया। गब्भतया चेव चू०वर्षभेदे, चत्वारि वर्षाणि-विदेहे अपरविदेहे देवकुरा उत्तरकुरा / अरतिं जणेति / गब्भसाडणेहिं विण पडति, जाता समाणी उज्झिया। स्था० 4 ठा०२ उ०। सा गंधेण तं वणं वासेति / सेणिओ य तेण उ मग्गेण णिग्गच्छेति सामि विटेडकड-ना विटेडकट जम्बदीपे मन्दरस्योत्तरे नीलवतो वर्षधरस्य वंदन्तो सो खंधावारो तीए गंधं ण सहते, उम्मग्गेण य पयाओ। रण्णा तृतीयकूटे, स्था०६ ठा०३उ०) पुच्छिय-किमेयं? तेहिं कहियं,दारि-याए गंधो गंतूणं दिट्ठा भणति-एसेव विदेहजंबू-स्त्री०(विदेहजम्बू) विदेहेषु जम्बू विदेहजम्बू / विदेहान्तममपढमपुच्छा, भगवं पुव्वभवंकहेति भणति-एसकहिंपचणुभविस्सति? र्गतोत्तरकुरुकृतनिवासत्वात् सौमनस्यहेतुत्वात् / जम्बूसुदर्शनायाम, सामी भणतितीए तं चेतितं / इदाणिं सा तव चेव भज्जा भविस्सति। जी०३प्रति०४अधि०। जंग। जम्बूद्वीपो ह्यनया जम्ख्या भुवनत्रयेऽपि अग्गमहिसी बारस संवच्छराणि / सा कहं जाणियव्वा?जा तुम विदितमहिमा ततः संपन्नं यथोक्तयशोधारित्वमस्याः।जं०४ वक्ष०ा. णममाणस्स पिट्ठीए हंसोलीणं काहिति तं जाणिज्जासि, वंदित्ता गओ। विदेहजब-पुं०(विदेहजार्च) विदेहा-त्रिशला तस्यां जाता अर्चाशरीरं सा अवगयगंधा एगाए आहीरीए गहिता / संवड्डिया जोव्वणत्था जाया। यस्य स तथा / वीरस्वामिनि, कल्प०१अधि० ५क्षण। कोमुदीवारं माताए समं आगता। अभओ सेणिओ पच्छण्णं कोमुदीवारं *विदेहजात्य-पुं० वीरस्वामिनि, आचा०२ श्रु०३ चू०। पेच्छति। तीसे दारियाए अंगफासेणं सेणिओ अज्झोववण्णो णाममुद्दिया विदेहदिण्ण-०(विदेहदत्त) विदेहदत्ता–त्रिशला तस्या अपत्यं वैदेहदत्तः / य तीसे दंसियाए बंधति। अभयस्स कहेति णाममुद्दा हरिता। मग्गाहि। वीरस्वामिनि, कल्प०१अधि० 5 क्षण। तेणं मणूसा पेसिता तेहिं वारा बद्धा, ते एक्कक्कं माणुसंणीणंति। सादारिया दिट्ठा चोरी गहिता / अभओ चिंतेति। एतदत्थं तीसे दंसियाए वेढओ विदेहदिन्ना-स्त्री०(वैदेहदत्ता) त्रिशलायां वीरस्वामिमातरि, कल्प०१ बद्धो, अभओ गओ सेणियस्स समीवं / भणति-गहिओ चोरो ! कहिं अधि०८ क्षण / आचा०। सो? मारिओ, सेणिओ अधितिं पगओ। अभओ भण्णइमुक्का सा पुण | विदेहपुत्त-पुं०(विदेहपुत्र) कूणिके, "वजी विदेहपुत्ते जइत्था' भ०७ मया आसाय धीया चरेत्ता परिणीया। अण्णया वुक्कण्णए व ण रमंति। श०५० राणियाउ पोत्तं वहावेंति हत्थं वो देति जाहेराया जिप्पइ ताहेणवंताहेति- | विदेहरायवरकण्णगा-स्त्री०(विदेहराजवरकन्यका) विदेहो मिथिलाइयरीए जितो पोत्तं वेढेत्ता विलम्ग। रण्णा सरियं मुक्का, भणति-ममं नगरीजनपदस्तस्य राजा कुम्भकस्तस्य वरकन्या या सा तथा / ज्ञा०१ विसज्जेह। विसज्जिया पव्वइया य एवं विदुगुंछाए फलं / विदुगुंछेति दारं | श्रु०५ अ०। मल्लीस्वामिन्यामेकोनविंशतीर्थकृति, स्था०७ ठा०३उ०। गतं। नि०चू० 130 विदेहसुकुमाल-पुं०(विदेहसुकुमार) विदेहशब्देनात्र गृहवास उच्यते, तत्र विदुग्ग-पुं०(विदुर्ग) समुदाये, भ०१।०८उ०नि०चू०। सुकुमारः। दीक्षायां तु परीषहादिसहनेऽतिकठोरत्वात्। वीरे, कल्प०१ विदुपरिसा-स्त्री०(विद्वत्पर्षद) अनेकविज्ञानपर्षदि, रा०ा अधि०५ क्षण। आचा०। विदुर-पुं०(विदुर) क-ग-च-ज०' इत्यादिसूत्रसय काचित्कत्वाहलोपो | विद्दव-पुं०(विद्रव) विसर्प ,ज्ञा०१ श्रु० अ०) न / प्रा०१ पाद / बन्धुदत्तसाधुना पाटलिपुत्रे नगरे वादपराजयेन विद्दवण-न०(विद्रवण) विनाशकरणे,जी०१ प्रतिका प्रव्राजितेऽव्यक्तलिङ्गे षड्दर्शनपारगे लौकिकसाधौ,ध० 0 / / विविअ-त्रि०(विद्रवित) विनाशिते, व्य०२उ०। हस्तिनापुरनगरराजधृतराष्ट्रभ्रातरि क्षत्रिये, ज्ञा०१ श्रु०१६अ०। विद्याअ-त्रि०(विद्रुत) मुकुलादित्वात् उत आकारः! विनष्टे, प्रा०१ पाद। विदूसय-पुं०(विदूषक) नानावेषादिकारिणि,अनु०। औ०। विद्दायमाण-त्रि०(विद्वस्यत्) विद्धांसो वयमित्येवं मन्यमानेषु, "अहे विदेश-पुं०(विदेश) स्वकीयदेशापेक्षयाऽन्यदेशे, ज्ञा०१श्रु०१ अ० विदेशो | संभवंता विद्दायमाणा अहमंसा विउक्कमे" आचा० १श्रु०६ अ०४०।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy