SearchBrowseAboutContactDonate
Page Preview
Page 1214
Loading...
Download File
Download File
Page Text
________________ विण्हुकुमार 1190 - अभिघानराजेन्द्रः - भाग 6 वितिगिच्छा विष्णुकुमारसंबन्धः कुत्र ग्रन्थे वर्तते। तथा तेन यल्लक्षयोजनप्रमाणं रूपं अ०४उ० कृतं श्रूयते तत् कि मुत्सेधागुलनिष्पन्नेन योजनेन प्रमाणाङ्गुल- वितरण-न०(वितरण) दानार्थनिमन्त्रणे, आचा०१ श्रु० अ०१उ०। निष्पन्नेन वा? तथा तेन पूर्वपश्चिमसमुद्रयोः पादौ मुक्तौ स्त इत्यप्यु- वितल-त्रि०(वितल) शवले,'सवले त्ति वा वितले ति वा एगट्ठा। आ०५० क्तमस्ति तेनैतदाश्रित्य यथा घटमानं भवति तथा प्रसाधमिति? अत्र |. 4 अ०॥ विष्णुकुमारसंबन्धः उत्तराध्ययनवृत्तिपुष्पमालावृत्तिप्रमुखग्रन्थेषु वर्तते, | वितह-त्रि०(वितथ) अयथाभूते, ज्ञा०१ श्रु०१ अ०। सूत्र०ा असद्भूते, तथा तेन यल्लक्षयोजनप्रमाणं रूपं कृतं वर्तते तदुत्सेधाङ्गुलनिष्पन्न- आचा०१ श्रु०२ अ०३उ०। आव० दश०। मिथ्या-वितथमव्रतमिति योजनप्रमाणेन, यत्पुनः पूर्वपश्चिमसमुदयोः पादौ मुक्तौ तज्जम्बूद्वीप- पर्यायाः। आ०म० अ० वितहं ति वा असच्चं ति वा एगटुं। आ० चू० मध्यस्थलवणसमुद्रखातिकायामितिसंभाव्यते, अन्यथा उत्सेधागुल- 10 / स्था०। सूत्र निष्पन्नलक्षयोजनप्रमाणाशरीरस्य चरणाभ्यां पूर्वपश्चिमलवणसमुद्र- वितहकरण-न०(वितथकरण) विपरीतकरणे, पं०व०४ द्वार। स्पर्शनं दुःशक्यमिति // 3 // ही०४ प्रका०। वितहायरण-न०(वितथाचरण) अन्यसामाचार्या आचरणे, ओघ०। विण्हुगायत्ती-स्त्री०(विष्णुगायत्री) वाग्विशुद्धाय विद्महे वाग्विशुद्धाय वितिकिण्ण-त्रि०(व्यतिकीर्ण) अनानुपूर्व्या विप्रकीर्णे ,नि० चू०१६ उ०। धीमहि तन्नो विष्णुः प्रचोदयात्' इति विष्णुदेवताकगायत्र्याम, गाo! वितिकीर्ण-त्रि० एकतः सम्मिलितेषु सर्वेष्वपि धान्येषु, व्यतिकीर्णा विण्हुमित्त-पुं०(विष्णुमित्र) मानपिण्डशब्दे उदाहृते स्वनामख्याते यदेतेषां धान्यानां सम्मोलका भवन्तीनि उक्तेः। बृ०२ उ०। श्रावके, पिं० वितिगिच्छतिण्ण-त्रि०(विचिकित्सातीर्ण) चित्तविप्लुतिसंशय-ज्ञानं वा विण्हुसिरी-स्त्री०(विष्णुश्री) वीरतीर्थे सर्वान्तिमायामनगार्याम्, 'एरिस- | अतिक्रान्ते, सूत्र०१ श्रु०१० अ० गुणजुत्ता चेव सुगहियनामधिज्जा विण्हुकुमारी' महा०४ अ०॥ वितिगिच्छा-स्त्री०(विचिकित्सा) चित्तविप्लुतौ, सूत्र०१ श्रु०१४ अ०/ वितंडा-स्त्री०(वितण्डा) वितण्डयते आहन्यतेऽनया प्रतिपक्षसाधन- दानादौ फलं प्रति सन्देहे,ध०२ अधि० बृ०॥ मतिविभ्रमे, ध०१ अधि०। मिति। प्रतिपक्षस्थापनाहीने वाक्ये, अभ्युपेत्य पक्षं यो न स्थापयति स स्था०। सूत्रा आशङ्कायाम्, आचा० १श्रु० ३अ०३ उ०। नि० चू०। वि वैतण्डिकः। इति हि न्यायवार्तिकम् जैनपरिभाषयातत्त्वविचारमौखयें, इति विशेषेण विविधैः प्रकारैर्वा चिकित्सा-प्रतिक्रिया। स्था० 4 ठा०२ स्या०। निचू०। सूत्र० स०। कल्प! उ० सूत्र०। विमर्षे , मीमांसायाम्, सूत्र०२ श्रु०२ अ०। आशङ्कायाम्, वितक-पुं०(वितक) विमर्श नं०। निचूला श्रुते, आव० 4 अ०॥ आचा०१श्रु०३ अ०३उ०ा अनेषणीयाशङ्कायाम्, आचा०२ श्रु०१चू०१ *वितर्का-त्रि०ा प्रार्थनीये, बृ०१ उ०३ प्रक०। अ०३उ०। यक्त्याऽऽगमोपपन्नेऽप्यर्थे फलं प्रति सम्मोहः,किमस्य वितक्किय-त्रि०(वितर्कित) वितर्किते, पं०चू०१ कल्पना महतस्तपः क्लेशायासस्य सिकताकणकवलनादेरायत्यां मम वितडी-स्त्री०(वितटी) विरूपासुनदीषु, ज्ञा०१ श्रु०१० फलसंपद् भविष्यति किं वा नेति / आव०४ अ०। आ० चू०। इदाणिं वितिगिच्छत्ति दारं- 'संतम्मि वि वितिगिच्छ गाहा-पच्छद्धं' 'संतम्मि वितण्हा-त्रि०(वितृष्णा) विगतगायें , द्वा०११ द्वा० / विजमाण-म्मि' अविपयत्थसंभावणे। किं-संभावयति?-पच्चक्खे वि वितत-न०(वितत) विस्तृते, संधा०१ अधि०१ प्रस्ता०। विततीकृते, ताव अत्थे वितिगिच्छं करेति किमु परोक्खे, एतं संभावयतिताडिते, आ०म०१ अ०जी०। प्रज्ञा० भ० पटहादिके, जं०२ वक्षा वितिगिच्छा णाम चित्तविप्लुतिःजहा थाणुरयं पुरिसोऽयमिति / जी०। सूत्र०ा "ततं वीणादिकंज्ञेयं, विततंपटहादिकम्। घनं तु कांस्यता सिज्झेजत्ति / जहाऽभिल-सितफलपावणं सिद्धीणगारेण संदेहं लादि, वंशादिशुषिरं मतम्।।१॥" स्था०४ ठा०४301 श्रीहेमचन्द्रास्तु जणयति। मे इति आत्मनिर्देशः / अयमिति ममाभिप्रेतः। अर्थ अर्थ्यत विततस्थाने आनद्धमाहुः / जं०५ वक्ष०। रा०जी०। स्था०। आचाo! इत्यर्थः / एस पयत्थो भणिओ। उदाहरणसहिओसमुदायत्थो भण्णतिआ० चू०। प्रश्नका सप्त-सप्ततितमे महाग्रहे, स्था० 2 ठा०३ उ० चं० सा वितिगिच्छा दुविहादेसे, सव्वे य / तत्थ देसे अम्हे मोयसेयमलप्र०। कल्प जल्लपंकदिद्धगत्ता अच्छामो अब्/व्वट्टणादि ण किंचि वि करेमो णो य दो वितता। (सू०) स्था०२ ठा०३ उ०। णजति किं फलं भविस्सतिण वा? एमातिदेसे / सव्वसोबंभचरणकेविततपक्खि(ण)-पुं०(विततपक्षिण) विततौ पक्षावस्येति / स्था०४ सुप्पाडणजल्लधरणभूमिसयणपरिसहोवसग्गविस-हणाणि य एवमाईणि ठा०४ उ०। बहिर्दीपवर्तिनि पक्षिभेदे, सूत्र०२ श्रु०३ अ०। बहूणि करेमोन नजइ किमेतेसिंफलं होज्ज वाणवा? एवं वितिगिच्छंति। जे वितह-पुं०(वितर्द) विविधं तर्दयतीति वितर्दः / तर्द-हिंसायामि--- ते आतिजुगपुरिसा ते संघयणधितिबलजुत्ता जहाभिहितं मोक्खमग्गं त्यस्मात्कर्तरि पचाद्यव्। हिंसके, संयमे, प्रतिकूले च। आचा०१ श्रु०६ आचरंता जहाऽभिलसियमत्थं साहेति, अम्हे पुण संधयणादिविहूणा फलं
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy