SearchBrowseAboutContactDonate
Page Preview
Page 1197
Loading...
Download File
Download File
Page Text
________________ विणय 1173 - अभिधानराजेन्द्रः - भाग 6 विणय किंचविवत्ती अविणीअस्स, संपत्ती विणिअस्सय। जस्सेयं दुहओ नायं, सिक्खं से अभिगच्छह // 21 // जे आवि चंडे मइइडिगारवे, पिसुणे नरे साहसहीणपेसणे। अदिट्ठधम्मे विणए अकोविए, असंविभागी न हु तस्स मुक्खो॥२२॥ निद्देसवित्ती पुण जे गुरूणं, सुअत्थधम्मा विणयम्मि कोविआ। तरित्तु ते ओघमिणं दुरुत्तरं, खवित्तु कम्मं गइमुत्तमंगय / / 23 / त्ति बेमि। विपत्तिरविनीतस्य ज्ञानादिगुणानां, संप्राप्तिर्विनीतस्य च ज्ञानादिगुणानामेव, यस्यैतत्-ज्ञानादिप्राप्त्यप्राप्तिद्वयम् उभयतः- उभयाभ्यां विनयाऽविनयाभ्यां सकाशात् भवतीत्येवं 'ज्ञातम्-उपादेयं चैतदिति भवति शिक्षाम्-ग्रहणासेवनारूपाम् असौ-इत्थंभूतः अधिगच्छति प्राप्नोति, भावत उपादेयपरिज्ञानादिति सूत्रार्थः।।२१।। एतदेव दृढयन्नविनीतफलमाह-यश्चापि चण्डः-प्रव्रजितोऽपि रोषणः ऋद्धिगौरवमतिः-ऋद्धिगौरवे अभिनिविष्टः पिशुनः-पृष्ठिमांसखादकः नरोनरव्यञ्जनो न भावनरः साहसिकः-अकृत्यकरणपरः हीनप्रेषणःहीनगुर्वाज्ञापरः अदृष्ट-धर्मासम्यगनुपलब्धश्रुतादिधर्मा विनयेऽकोविदोविनयविषयेऽपण्डितः असंविभागी-यत्र वचन लाभेन संविभागवान्।य इत्थं-भूतोऽधर्मो नैवतस्य मोक्षः, सम्यग्दृष्टश्चारित्रवत इत्थंविधसंक्लेशाभावादिति सूत्रार्थः / / 22 / विनयफलाभिधानेनोपसंहर-न्नाहुनिर्देश-आज्ञा तद्वर्तिनः पुनर्ये गुरूणाम्-आचार्यादीनां श्रुतार्थधर्माइति प्राकृतशैल्या श्रुतधर्मार्थाः; गीतार्था इत्यर्थः, विनये कर्तव्ये कोविदा-- विपश्चितोय इत्थंभूतास्ती. ते महास-त्वाः ओघमेनं-प्रत्यक्षोपलभ्यमानं संसारसमुद्रंदुरुत्तारंतीत्वैव तीर्खा, चरमभवं केवलित्वंचप्राप्येति भावः, ततः क्षपयित्वा कर्म निरवशेषं भवोपग्राहिसंज्ञितं गतिमुत्तमांसिद्ध्याख्या गताः-प्राप्ताः। इति ब्रवीमिति पूर्ववदिति सूत्रार्थः // 23 // दश०६ अ०२ उ० इह च विनीतः पूज्य इत्युपदर्शयन्नाहआयारिअं अग्गिमिवाहि अग्गी, सुस्सूसमाणो पडिजागरिजा। आलोइअं इंगिअमेव नया, जो छंदमाराहयईस पुज्जो // 1 // आयारमहा विणयं पउंजे, सुस्सूसमाणो परिगिज्झ वकं / जहोवइड अभिकंखमाणो, गुरुं तु नासाययई स पुज्जो // 2 // रायणाहिएसुं विणयं पउंजे, डहरा अवि अजे परिआयजिट्ठा। नीअत्तणे वट्टइ सचवाई, उवायवं वझकरे स पुखो ||3|| अन्नायउंछं चरई विसुद्ध, जवणट्टया समुआणं च निच्च / अलद्धअंनो परिदेवइज्जा, लद्धं न वीकत्थइ(वा)स पुज्जो // 4 // संथारसिज्जासणभत्तपाणे, अप्पिच्छया अइलाभेऽविसंते। जो एवमप्पाणमितोसइज्जा, संतोसपाहन्नरए स पुज्जो // 5 // सक्का सहेउं आसाइकंटया, अओ मया उच्छहया नरेणं / अणासए जो उसहिज्ज कंटए, वईमए कन्नसरे स पुज्जो ||6|| मुहुत्तदुक्खाउ हवंति कंटया, __अओ मया तेऽवि तओ सुउद्धरा। वाया दुरुत्ताणि दुरुद्धराणि, वेराणुबंधीणि महन्मयाणि // 7 // आचार्य-सूत्रार्थप्रदं तत्स्थानीय वाऽन्यं ज्येष्ठार्य, किमित्याहअग्निमिव तेजस्कायमिव आहिताग्निः ब्राह्मणः शुश्रूषमाणःसम्यक्सेवमानः प्रतिजागृयात् तत्तत्कृत्यसंपादनेनोपचरेत्, आहयथाऽऽहिताग्निरित्यादिना प्रागिदमुक्तमेव, सत्यं, किंतु-तदाचार्यमेवाङ्गीकृत्य इदं तु रत्नाधिकादिकमप्यधिकृत्योच्यते, वक्ष्यति च'रायणिएसु विणयमि' त्यादि, प्रतिजागरणोपाय--माह--आलोकितंनिरीक्षितम् इङ्गितमेव च अन्यथा वृत्तिलक्षणं ज्ञात्वा विज्ञायाचाीयं यः-साधुःछन्दः-अभिप्रायमाराधयति यथा शीते पतति प्रावरणावलोकने तदा नयने, इङ्गिते वा निष्ठीवनादिलक्षणे शुण्ठ्याद्यानयनेन स पूज्यः स इत्थंभूतः साधुः पूजाहः कल्याणभागिति सूत्रार्थः / / 1 / / प्रक्रान्ताधिकार एवाह-- आचारार्थ ज्ञानाद्याचारनिमित्तं विनयम् उक्तलक्षणं प्रयुङ्क्ते करोति यः शुश्रूषन् श्रोतुमिच्छन्, किमयं वक्ष्यतीत्येवम्। तदनु तेनोक्ते सति परिगृह्य वाक्यम् आचार्गीयं ततश्च यथोपदिष्ट-यथोक्तमेव अभिकाङ्कन्, मायारहितः श्रद्धया कर्तुमिच्छन् विनयं प्रयुक्ते, अतोऽन्यथाकरणेन गुरुंत्विति-आचार्यमव नाशात-यतिन हीययति यः स पूज्य इति सूत्रार्थः // 2 / / किं चरत्नाधिकेषु-ज्ञानादिभावरत्नाभ्युच्छ्रितेषु विनयं यथोचितं प्रयुक्तेकरोति, तथा डहरा अपि च ये वयःश्रुताभ्यां पर्यायज्येष्ठाः-चिरप्रव्रजितास्तेषु विनयं प्रयुक्ते, एवं च यो नीचत्वे-गुणाधिकान् प्रति नीचभावे वर्ततेसत्यवादी-अविरुद्धवक्ता तथा अवपातवानवन्दनशीलोनिकटवर्ती या
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy