SearchBrowseAboutContactDonate
Page Preview
Page 1186
Loading...
Download File
Download File
Page Text
________________ विणय Am 1162 - अभिधानराजेन्द्रः - भाग 6 विणय त्ति, राइणा भणियं-सुमिणो केणोवाएणं ति।तत्थेगो भणइ अस्थिमहेगं भूयं, तंसुरूवं विउव्विऊण गोपुररत्थाइसुपडियडइ, तंन णिहालेयव्वं, तं णिहालियं रूसइ / जो पुण तं निहालेति सो विणस्सइ, जो पुण पिच्छिऊण अहोमुहो ठाइ सो रोगाओ मुच्चइ / राया भणति-अलाहि एएण अइरोसणेणं ति! बिइओ भणति-महच्चयं भूयं महति महालयं रूवं विउव्वति,लंबोयरं विवियकुच्छि पंचसिरं एगपादं विसिहं विस्सरूवं अट्टहास मुयंत गायंतं पणच्चंतं, तं विकितरूपं दटूर्ण जो पहसति पवंचेतिवा तस्स सत्तहा सिरं फुट्टइ, जो पुणतंसुहाहिं वायाहिं अभिणंदति धूवपुप्फाईहिं पूएइ सो सव्वहाऽऽमयातो मुच्चइ। राया भणइ-अलमेएणं पि / ततितो भणइ-मम वि एवंविहमेव णातिविसेसकरं भूयमत्थि, पियप्पिय-कारिणं दरिसणादेव रोगेहिंतो मोचयति, एवं होउत्तितेण तहा कए असिवं उवसंत। एवं साधू विआसारूपत्ते सति सदादिपडिकूलत्तेच परेहिं परिभूयमाणो पवंचिजमाणो हसिज्जमाणो वा तथा थुव्वमाणो वा पूइज्जमाणो वा तं पियापियं सहेत"। अनेन च मनोगुप्त्यभिधानाचारित्रविनय उक्त इति सूत्रार्थः / / 14|| आह-क्रोधासत्याकरणादिभिरात्मदमनोपाय उक्तः, तत्रच बाह्येष्वपि दमनीयेयु सत्सु किमिति तस्यैव दमनोपाय उद्दिश्यत? किं वा तद्दमने फलमिति, अत्रोच्यतेअप्पामेव दमेयव्यो, अप्पा हु खलु दुइमो। अप्पादतो सुही होइ, अस्सि लोए परस्थ य॥१५॥ अतति-सततं गच्छति शुद्धिसंक्लेशात्मकपरिणामान्तराणीत्यात्मा तमेव दमयेत्-इन्द्रियनोइन्द्रियदमेन मनोज्ञेतरविषयेषु रागद्वेषवशतो दुष्टगजमिवोन्मार्गगामिनं स्वयं विवेकाकुशेनोपशमनं नयेत्, पठन्तिच'अप्पा चेव दमेयव्वो' ति स्पष्टम्, किमेवमुपदिश्यत इति आह-आत्मैव, हुशब्दस्यैवकारार्थत्वात् 'खलु' इति यस्मात् दुर्दमः-दुर्जयः, ततस्तद्दमने दमिता एव बाह्यदमनीया इति, न तद्दमनमुपदिश्यत इति भावः, उक्तं हि-'"सव्वमप्पे जिए जियं"कः पुनरेवंगुण इत्याह-आत्मा दान्त-उपशममानीतः, सुखमस्यास्तीति सुखी, भवति, व? अस्मिन्-इत्यनुभूयमानायुषि विनेयाध्यक्ष लोके-भवे परत्र च इत्यागामिनि भवान्तरे, दान्ताऽऽत्मानो हि परमर्षय इहैव सुरैरपि पूज्यन्ते, अदान्ताऽऽल्मानस्तु चौरपारदारिकादयो विनश्यन्ति, तथा- "सद्देण मओ रूवेण पयंगो महुयरो य गंधेणं / आहारेण य मच्छो, बज्झइफरिसेण य गइंदो॥१॥" तद्विपर्ययतस्तु-इह परत्र च नन्दन्ति, तत्र चोदाहरणम्-"दो भायरो चोरा, तेसिं उवस्सए साहुणो वासावासं उवागया, तेहिं वासरत्तपरिसमत्तीए गच्छंतेहि तेसिं चोराणं अन्नं वयं किंचि अपडिवजमाणाणं रत्तिं न भोत्तव्वं ति वयं दिण्णं / अन्नया तेहिं उदाएहिं सुबहुयं गोमाहिसं आणीयं, तत्थ अन्ने महिसं मारेउं पइउमारद्धा, अन्ने मजस्स गया, मंसइत्ता संपहारेन्ति-अद्धगे मंसे विसंपक्खिवामोतो मज्जइत्ताणंदाहामो, तओ अम्हं सुबहु गोमाहिसं भागेण आगमिस्सइ, मज्जइत्ता वि एवं चेव सामत्थे-हिं ति, एवं तेहिं विसं पक्खित्तं आइयो य अत्थं गतो, ते भायरो न भुत्ता, इयरे परोप्परं विससंजुत्तेण मज्जमसेण उवभुत्तेण मया, मरिऊण य कुगइंगया, इयरे इह परलोएय सुहभागिणोजाया, एवंताव जिभिंदियदमे, एवं सेसेसु वि इंदिएसु, अप्पादतोसुही होइ, अस्सि लोए परत्थ य।" इति सूत्रार्थः।।१५।। किं पुनः परिभावयन्नात्मानं दमयेदित्याहवरं मे अप्पा दंतो, संजमेण तवेण य। माऽहं परेहिं दम्मतो,बंधणेहिं बहेहि य / / 16 / / वर-प्रधानं मे-मया आत्मा-अभिहितरूपस्तदाधाररूपो वा देहः, 'दान्त' इति दमं ग्राहितः असमञ्जसचेष्टातो व्यावर्तितः, केन हेतुना? संयमेन--पञ्चाश्रवविरमणादिना, तपसा च–अनशनादिना, चशब्दो द्वयोरप्यनपेक्षितायां मुक्तिहेतुताविरहात् परस्परसापेक्षतासूचनार्थः, सम्यग-ज्ञानसमुच्चयार्थो वा-विपर्यये दोषदर्शनायाह- 'मा' प्राग्वत्, 'अहम्' इत्यात्मनिर्देशः, परैः-आत्मव्यतिरिक्तैः 'दम्मंतो' त्ति आर्षत्वादमितः, कैः? बन्धनैः-बादिविरचितैर्मयूरबन्धादिभिः वधैश्च-लतालकुटादिताडनैः, अत्रोदाहरणम्-"सेयणओ गंधहत्थी अडवीएहत्थिजूह महल्लं परिवसइ, तत्थ जूहवती जाए जाए गयकलभए विणासेइ, तस्थेमा करिणी आवण्णसत्ता चिंतेइ-जइ कहं चि गयकलभतो जायइ, सोऽपि एतेण विणासिजिहि त्ति काउंलंगति ओसरइ, जूहाहिवेण जूहे छुडभइपुणो ओसरइ, ताहे बितियततियदिवसे जूहेण मिलइ, ताहे एगं रिसिआसमपयं दिटुं, सा तत्थ अल्लीणा संवणिया य अणाएरिसओ, सा. पसूया गयकलहं, सो तेहिं रिसिकुमारेहिं सहिओ पुप्फारामं सिंथइ, सेयणउत्ति से नाम कयं। वयत्थो जातो, जूहं दठूण जूहपतिं हंतूण जूह णेण पडिवण्णं / गंतूण य अणेण सो आसमो विणासिता, नो अन्नावि कावि एवं काहिति त्ति / ताहे तेरिसितो रुसिया, पुप्फफलगहियपाणी सेणियस्सरण्णो सयासंउवगया। कहियंचऽणेहि-एरिसोसव्वलक्खणसंपुण्णो गंधहत्थी सेयणतो णाम / सेणिओ हत्थिगहणाय गतो / सो य हत्थी देवयाए परिगहितो, ताहे (ए) ओहिणा आभोइयं-जहाअवस्सं एसो घेप्पति, ताहे ताए सो भण्णइ-पुत्त ! वरं ते अप्पा दंतो, ण यऽसि परेहिं दमंतो बंधणेहिं वहेहि य / सो एवं भणिओ सयमेव रत्तीए गंतूण आलाणखंभं अस्सितो" यथा हि अस्य स्वयन्दमनान्महागुणः तथा मुक्त्यर्थिनोऽपि विशिष्टनिर्जरातः, इतरथा त्वकामनिर्जरातो न तथेति सूत्रार्थः।।१६।। गुर्वनुवृत्त्यात्मकं प्रतिरूपविनयमाहपडिणीयं च बुद्धाणं, वाया अदुव कम्मुणा। आवि वा जइ वा रहस्से, नेव कुज्जा कयाइ वि।।१७।। प्रत्यनीक म् इति-प्रतिकूलम्, चः पूरणे, चेष्टिमित्युपस्कारः, भावप्रधानत्वाद्वा निर्देशस्य प्रत्यनीकत्वं के - षाम् ? बुद्धानाम्-अवगतवस्तुतत्त्वानां गुरूणामिति यावत्,
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy