SearchBrowseAboutContactDonate
Page Preview
Page 1159
Loading...
Download File
Download File
Page Text
________________ विगइ 1135 - अभिधानराजेन्द्रः - भाग 6 विगइ अणुण्णाए विणाण कप्पंति। एसाभयणा / जति अगुण्णाते अविधीए तो जोगभङ्गो भवति वा। जोगभंगो दुविहो-सव्वभंगो, देसभंगो य। गाहाविगतिमणहा भुंजति, ण कुणति आयंबिलं ण सद्बहती। एसो तु सव्वभङ्गो, देसे मङ्गो इमो तत्थ // 37 / / विगती निक्कारणे अणुण्णाओ भुंजति आयंबिलवारए आयंबिणण कारेति, सव्वरसे य भुंजतिण सद्दहतिवा एस सव्वभङ्गो। आगाढे सव्वभंगे चउगुरुं, अणागाढे सव्वभंगे चउलहं, इमो देसभंगे। गाहाकाउस्सग्गमकातुं, जति भोत्तूण कुणति वा पच्छा। सयकाउँ जे च भुंजति, तत्थ लहू तिण्णि उ विसिट्ठा // 38 // जदि कारणे काउस्सग्गमकाउं भुंजइ भोत्तूण वा पच्छा काउस्सग्गं करेति, सयं वा काउस्सगं काउं भुंजइ।अवरो गुरुं भणति-मम विगतिं विसज्जेह। एएसु विचउसु विमासलहुं तवकालविसिटुंचउत्थेदोहि वि लहुं / जो पुण कारणे अणुण्णातो काउस्सगं काउं भुंजति सो सुद्धो। आगाढजोगे विदेसभंगे एवं चेव नवरं मासगुरूं। अणागाढागाढजोगाण देसभंगे इमं पच्छित्तं! गाहाण करेति भुजितूणं, करेति काऊण भुंजति सयं तु। वीस धम्मति य, तवकालविसेसिओ मासो॥३६।। इमो विगतिविवज्जणे गुणोजागरंतमजीए वि, ण फुसे लूहवित्तिणं / जोगीऽहं ती सुहं लद्धो, विगती परिहरिस्सति // 40 // सुत्तत्थधरणहेतुं रातो जागरंतं अजीरातिया दोसा ण फुसंति लूहवित्तिणं। किं चान्यात्-जोगीऽहमिति लद्धे वि सुहेणं विगति-वज्जंति / कारणे जोगीऽवि दिगतिं आहारेति। गाहाबितियपदमणागाढे, गेलण्णवए महामहठ्ठाणे। ओमेय रायदुढे, ऽणागाढाऽऽगाढ जतणाए।४१|| अणागाढगेलण्णगहणातो गाढं पि गहियं वए त्ति गोउलं महामहोइदमहादि अद्धाणे वा ओमे दुरिभक्खे रायदुढे वा, एतेहिं कारणेहिं अणागाढजोगी आगाढजोगी वा जयणाए विगतिं विभुंजति। गाहाजोगे गेलण्णम्मि य, अगाढितरे य होति चतुभंगो। पढमो उभयागाढे, बितिओ ततिओ य एकेणं / / 42 / / जोगगेलण्णेसु आगाढअणागाढेसु चउभंगो कायव्वो। पढमे उभयमवि अगाढं, बितिए जोगो आगाढोण गेलण्णं तइए नजोगो गेलण्ण आगाढं, चउत्थेदो विअणागाढा। उभयम्मि वि आगाढे, दवे दड्ढे य पक्क एएहिं। मक्खंति अठायंते, पजंति (इ)यरे दिणे तिण्णि // 43|| उभयम्मि आगाढे त्ति पढमभंगे दड्डेलगं ओगाहिमणिग्गालो जं वा दोहिं तिहिं वा दव्वेहिं णिद्दढ पक्केल्लगे हंसतेल्लमाती एएहिं पतिदिणा तिण्णि दिणे मक्खेति, 'अठाअंते' त्ति जइ रोगो न उवसमति ताहे से सव्वहा जोगो णिक्खिपति। गाहाजत्तिऍ अच्छति दिवसे, विगति सेवतिण उदिसे तंतु। तह विय अठायमाणे, णिक्खिवणं सव्वधा जोगे॥४४॥ जति णिक्खिवती दिवसे, भूमीउ तत्तिए उवरि वट्टो। अपरिमियं उहेसो, भूमीउ परं तथा कमसो॥४५|| जत्तिए दिवसे णिक्खित्तजोगो अच्छति, पुणो उक्खिक्तजोगे जोगभूमीओ तत्तिए दिवसे उवरिवट्टिजति जोगभूमीए वि विरायणजोगभूमीए जे केति दिवसा सेसा सो जोगभूम्यंतो भण्णति, तत्थ मेहाविणो कद्दमस्स अपरिमिओ उद्देसो, विरायणजोगभूमीएपरउवढिदिवसेसुकमेण उद्देसो कजति। अण्णे भण्णंति-जत्तिए दिवसेणं उद्दितत्तिए दिवसे, अपरिमिओ उद्देसो कायव्वो। ततो परं कमेण उद्देसो। इदाणिं बितियभंगो। गाहागेलण्णमणागाढे, रसवति णेहोवरए असति पक्का। तह विय अठायमाणे ,मा बट्टे णिक्खिवे य तहा // 46|| जोगो आगाढेगेलण्णे अणागाढेणेहावगाढभत्तरसोतीएछुब्भतिणेहोवरते वा / ते णेहावयवपोग्गला सरीरमणुपविट्ठा रंगोवसमा भवंति, ततो दद्वेलगपक्केल्लगेहिं मक्खंति। तिण्णि दिणे अट्ठीए पजति तहावि अद्विते तो रोगो मा अतीव रोगवड्डी भविस्सति तम्हा जोगणिक्खेवो। तहेव जहा पढमभंगे। इदाणिं ततियभंगो अणागाढलोगे आगाढगेलण्णे तिणि दिणा दवल्लगपक्केल्लगेहिं मोति अवरे तिणि दिणे पखंति। ततो परं / गाहातिण्णि तिगेगंतरिया, गेलण्णगाढपरतो णिक्खिवणा। तिण्णि विएगंतरिता, चउत्थछट्टेव णिक्खिवणा ||7|| तिण्णि तिगेवतेसिंएकेको विएगो णिव्वीयंतरिओ कायव्यो। तिणि दिणे काउस्सग काउं विगतिं आहारेत्ता चउत्थदिवसे णिव्वीयं आहारेति। ताहे पंचमछट्ठसत्तमाणि दिवसाणि विगतिं आहारेति, अट्ठमे दिवसे निव्वीयं करेति, नवमे दिणे विगतिं आहारे-ति, ताहे जति णोवसमति ताहे दसमे दिवसे जोगो णिक्खिप्पति। इदाणिं चउत्थभंगो। एत्थ विरसवतिणेहोव्व मक्खणापमजणं तहेव, अतो परं तिष्णि वि पच्छद्धतिणि वि तिया णव एते, एमंतरएण णिव्वीतितेणणेयव्वा। विगतिणीवीतितं-वि०१ नि०१ वि०१ नि०१ वि०१नि०अतो परं अठायंते सव्वहा जोगणिक्खेवो पतिदिवसमलभते परिव्वसावेतव्वकट्ठियव्वगे वा जोगणिक्खोवो। अहवा-अजोगिगिलाणस्सविखीरातिणोहोजताहेयसम्गामेमगियव्यं। असतिसक्खेतेपरगा गाहा
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy