SearchBrowseAboutContactDonate
Page Preview
Page 1143
Loading...
Download File
Download File
Page Text
________________ विउव्वणा 1116 - अभिधानराजेन्द्रः - भाग 6 विउव्वणा कल्प इतिशब्दः / 'आइन्न' मिव्यादय एकार्था अत्यन्तयाप्तिदर्श--- नायोक्ताः। अदुत्तरं च णं' ति अथापरं च इदं च सामर्थ्यातिशयवर्णनम्, 'विसए' त्ति गोचरो वैक्रियकरणशक्तेः, अयं च तत्करणयुक्तोऽपि स्यादित्यत आह-'विसयमेत्ते' त्ति विषेय एव विषय-मात्रं-क्रियाशून्य 'बुइए' ति उक्तम्, एतदेवाह- 'संपत्तीए' त्ति यथोक्तार्थ-सम्पादनेन 'विउव्विसु वा विकुर्वितवान् विकुर्वति वा विकुर्विष्यतिवा,'विकुर्व' इत्ययं धातुः सामयिकोऽस्ति, विकुर्वणेत्यादिप्रयोगदर्शनादिति। जतिणं भंते ! चमरे असुरिंदे असुरराया एमहिडिएन्जाव एवइयं चणं पभू विकुवित्तए, चमरस्सणं भंते ! असुरिंदस्स असुररन्नो सामाणिया देवा के महिड्डीयाजाव के वतियं च णं पभू विकुवित्तए? गोयमा ! चमरस्स असुरिंदस्स असुररन्नो सामाणिया देवा महिड्डिया० जाव महाणुमागा। तेणंतत्थ साणं साणं भवणाणं साणं साणं सामाणियाणं साणं साणं अग्गमहिसीणंजाव दिघ्वाई भोगभोगाइं मुंजमाणा विहरंति / एवं महिड्डिया० जाव एवइयं च णं पभू विकुवित्तए, से जहा-नामएजुवतिं जुवाणे हत्थेणं हत्थे गेण्हेज्जा चक्कस्स वा नाभी अरयाउत्ता सिया एवमिव गोयमा! चमरस्स असुरिंदस्स असुररनो एगमेगे सामाणिए देवे वेउव्वियसमुग्धाएणं समोहणइ समोहणित्ता० जाव दोच्चं पि वेउव्वियसमुग्घाएणं समोहणति समोहणित्ता पभू णं गोयमा ! चमरस्स असुरिंदस्स असुररन्नो एगमेगे सामाणिए देवे केवलकप्पं जंबुद्दीवं दीवं बहूहिँ असुरकुमारेहिं देवेहिं देवीहि य आइग्नं वितिकिन्नं उवत्थडं संथर्ड फुडं अवगाढावगाढं करेत्तए। अदुत्तरं च णं गोयमा ! पभू चमरस्स असुरिंदस्स असुररन्नो एगमेगे सामाणियदेवे तिरियमसंखेज्जे दीवसमुद्दे बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णे वितिकिण्णे उवत्थडे संथडे फुडे अवगाढावगाढे करेत्तए। एस णं गोयमा ! चमरस्सअसुरिंदस्स असुररन्नो एगमेगस्स सामाणियदेवस्स अयमेयारूवे विसए विसयमेते बुइए णो चेव णं संपत्तीए विकुटिवसु वा विकुव्वति वा विकुटिवस्सति वा / जति णं भंते ! चमरस्स असुरिंदस्स असुररन्नो सामाणिया देवा एवं महिड्डिया० जाव एवतियं च णं पभू विकुवित्तए। चमरस्स णं भंते ! असुरिंदस्स असुररन्नो तायत्तीसिया देवा केमहिड्डिया? तायत्तीसिया देवाजहा सामाणिया तहानेयव्वा,लोयपाला तहेव, नवरं संखेजा दीवसमुद्दा भाणियव्वा / बहूहिं असुरकु-मारेहिअरीहि य आइन्ने० जाव विउव्विस्संति वा / जति णं मंते ! चमरस्स असुरिंदस्स असुररन्नो लोगपाला देवा एवं महिड्डिया० जाव एवतियं च णं पभू विउवित्तए। चमरस्सणं भंते ! असुरिंदस्स असुररन्नो अग्गमहिसीओ देवीओ के महि-डियाओ० जाव केवतियं च णं पभू विकुवित्तए? गोयमा ! चमरस्सणं असुरिंदस्स असुररन्नो अग्गमहिसीओ महिड्डियाओ० जाव महाणुभागाओ / ताओ णं तत्थ साणं साणं भवणाणं साणं साणं सामाणिय साहस्सीणं साणं साणं महत्तरियाणं साणं साणं परिसाणंजाव एमहिब्जियाओ अन्नं जहा लोगपालाणं अपरिसेसं / सेवं भंते ! भंते त्ति। (सू०१२७) मगवं दोच्चे गोयमे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता जेणेव तचे गोयमे वायुभूती अणगारे तेणेव उवागच्छति उवागच्छित्ता तचं गोयमं वायुभूति अणगारं एवं वदासी-एवंखलु गोयमा ! चमरे असुरिंदे असुरराया एवं महिड्डिए तं चेव एवं सव्वं अपद्रवागरणं नेयध्वं अपरिसेसियं० जाव अग्गमहिसीणं वत्तव्वया समत्ता। तएणं से तचे गोयमे वायुभूती अणगारे दोचस्स गोयमस्स अग्गिभूइस्स अणगारस्स एवमाइक्खमाणस्स भासमाणस्स पण्णवे माणस्सपरूवेमाणस्स एयमद्वं नो 'सइहइ नो पत्तियइ नो रोयइ एयमटुं असद्दहमाणे अपत्तियमाणे अरोएमाणे उट्ठाए उट्टेइ उहेत्ताजेणेव समणे भगवं महावीरे तेणेव उवागच्छद०जाव पज्जुवासमाणे एवं वयासी-एवं खलु भंते ! मम दोच्चे गोयमे अग्गिभूती अणगारे एवमातिक्खइ भासइ पन्नवेइ परूवेइ-एवं खलु गोयमा ! चमरे असुरिंदे असुरराया महिडिए०जाव महाणुभावे से णं तत्थ चोत्तीसाए भवणावाससयसहस्साणं एवं तं चैव सव्वं अपरिसेसं भाणियध्वं० जाव अग्गमहिसीणं वत्तय्वया समत्ता / से कहमेयं भंते ! एवं गोयमादिसमणे भगवं महावीरे तच्चं गोयमंवाउभूतिं अणगारंएवं वदासीजणं गोयमा! दोच्चे गोयमा! अगिभूई अणगारेतवएवमातिक्खइ एवं भासइएवं पन्नवेइएवंपरूवेइ। एवं खलु गोयमा! चमरे असुरिंदे असुरराया महिड्डिए एवं तं चेव सवं० जाव अग्गमहिसीणं वत्तव्वया समत्ता सच्चे णं एसमढे / अहं पिणं गोयमा ! एवमातिक्खामि भासेमि पण्णवेमि परूवेमि, एवं खलु गोयमा ! चमरे जाव महिडिए सोचेव बितिओगमो भाणियव्वोजाव अ
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy