SearchBrowseAboutContactDonate
Page Preview
Page 1141
Loading...
Download File
Download File
Page Text
________________ विउव्वणा १११७-अभिधानराजेन्द्रः - भाग 6 विउव्वणा - वा हत्थिरूवं वा जाणरूवं वा एवं जुग्गगिल्लिथिलिसीयसंद- 'एगओ पडाग' ति एकतः एकस्यां दिशि पताका यत्र तदेकतःपताकम्, माणियरूवं वा विउव्वित्तए? गोयमा ! नो इणढे समठे। स्थापना त्वियम्। 'दुहओ पड़ागं ति, द्विधापताकम, स्थापना त्वियम्। वाउकाएणं विकुव्वमाणे एगं महं पडागासंठियं रूवं विकुव्वइ।। रूपान्न्तरक्रियाधिकारागलाहकसूत्राणि 'बलाहए' त्ति मेघाः, परिणापभू णं भंते ! वाउकाए एग महं पडागासंठियं रूवं विउव्वित्ता मेत्तए' त्ति बलाहकस्याजीवत्वेन विकुर्वणाया असम्भवा-त्परिणामयिअणेगाई जोयणाइंगमित्तए? हंता! पभू। से मंते ! किं आय- तुमित्युक्तम्, परिणामश्चास्य विश्रसारूपः। 'नो आइड्डीए' त्ति अचेतन ढीए गच्छद परिडिए गच्छह? गोयमा! आयड्डीए गच्छइणो त्वान्मेघस्य विवक्षितायाः शक्तरभावान्नात्मा गमनमस्ति। वायुना परिड्डीए गच्छइ, जहा आयडीए एवं चेव आयकम्मुणाऽवि देवेन वा प्रेरितस्य तु स्यादपि गमन-मतोऽभिधीयते 'परिड्डीए' त्ति एवं आयप्पयो गेण वि भाणियव्वं / से भंते ! किं ऊसिओदयं पुरिसे आसे हत्थि' त्ति स्त्रीरूप-सूत्रमिव पुरुषरूपाश्वरूपहस्तिगच्छद, पयतोदगं गच्छइ? गोयमा ! ऊसिओदयं पि गच्छद रूपसूत्राण्यध्येतव्यानि। यानरूप-सूत्रे विशेषोऽस्तीति तद्दर्शयति-'पभू पयोद यं पिगच्छहासे भंते ! किं एगओ पडागं गच्छइ,दुहओ णं भंते ! बलाहए एगं महं जाणरूवं परिणामेत्ता' इत्यादि 'पतोदयं पि पडागं गच्छइ?, गोयमा ! एगओ पड़ागं गच्छइ, नो दुहओ गच्छई' इत्येतदन्तं स्त्रीरूपसूत्रसमानमेव। विशेषः पुनरयम्-'से भंते! पड़ागं गच्छइ। से णं मंते ! किं वाउकाए पडागा? गोयमा ! किं एगओ चक्कवालं दुहओ चक्कवालं गच्छइ? गोयमा ! एगओ चकवालं वाउकाए णं से नो खलु सा पडागा / (सू०-१५७) पि गच्छइ, दुहओ चक्कवालं पि गच्छइ'त्ति / अस्यैवोत्तररूपमंशमाहपभूणं भंते ! बलाहगे एवं महं इत्थिरूवं वाजाव संदमाणि नवरं 'एगओ' इत्यादि। इह यानं-शकटं चक्रवालं-चक्रम्, शेष-सूत्रेषु यरूवं वा परिणामेत्तए? हंता! पभू / पभू णं भंते ! बलाहए एगं त्वयं विशेषो नास्ति, शकट एव चक्रवालसद्भावात्। ततश्च युग्यगिल्लिमहं इत्थिरूवं परिणामेत्ता अणेगाइं जोयणाई गमित्तए? हंता! थिल्लिशिबिकास्यन्दमानिकारूपसूत्राणि स्त्रीरूपसूत्रवदध्येयानि / पभू / से भंते ! किं आयडीए गच्छइ, परिड्डीए गच्छइ? गोयमा! एतदेवाह-'जुग्गगिल्लिथिल्लिसीयासंदमाणियाणंतहेव' त्ति। भ०३।०४ उ०/ नो आयडीए गच्छद, परिड्डीए गच्छइ / एवं नो आयकम्मुणा ___ भाषाविकुर्वणे प्रभुत्वमाहपरकम्मुणा नो आयप्पओगेणं परप्पओगेणं ऊसितोदयं वा देवेणं भंते ! महिड्डीएन्जाव महेसक्खे रूवसहस्सं विउव्वित्ता गच्छद पयोदयं वा गच्छदा से भंते! किं बलाहए इत्थी? गोयमा! पमू भासासहस्सं भासित्तए? हंता पभू / साणं भंते ! किं एगा बलाहए णं से णो खलु सा इत्थी, एवं पुरिसेण आसे हत्थी। भासा भासासहस्सं? गोयमा ! एगा णं सा भासा णो खलु तं पभू णं भंते ! बलाहए एग महं जाणरूवं परिणामेत्ता अणेगाई भासासहस्सं 1 (सू०-५३५४) जोयणाई गमित्तए जहा इत्थिरूवं तहा भाणियट्वं, नवरं एगओ 'देवे ण' मित्यादि 'एगा णं सा भासा भास' त्ति एकाऽसौ भाषा, चक्कवालं पि दुहओ चकवालं पि गच्छद (त्ति) भाणियट्वं / जीवैकत्वेनोपयोगैकत्वात्, एकस्य जीवस्यैकदा एक एवोपयोग इष्यते, जुग्गगिलिथिलिसीयासंदमाणियाणं तहेव। (सू०१५८) ततश्च यदा सत्याधन्यतरस्यां भाषायां वर्त्तते तदा नान्यस्यामित्येकैव 'पभू ण मित्यादि, जाणं' ति शकटम् 'जुग्गं' ति गोलविषयप्रसिद्धं जम्पानं-द्विहस्तप्रमाणं वेदिकोपशोभितम्। 'गिल्लि' ति हस्तिन उपरि भाषेति। भ०१४ श०६ उ० कोलर रूपा या मानुषं गिलतीव गिल्लिः / 'थिल्लि' त्ति लाटानां केरिसा विउव्वणा। यदश्वपल्ल्यानं तदन्यविषयेषु थिल्लीत्युच्यते। 'सीय' ति शिबिका तत्र 'केरिसविउव्वण' क्ति कीदृशी चमरस्य विकुर्वणाशक्तिरित्यादिकूटाकाराच्छादितो जम्पानविशेषः। 'संदमाणि य' ति पुरुषप्रमा प्रश्ननिर्वचनार्थः प्रथम उद्देशकः। भ०३श०१ उ०। णायामो जम्पानविशेषः / 'एग महं पडागासंठिय' ति महत् पूर्वप्र तत्र कीदृशी विकुर्वणा? इत्याद्यर्थस्य प्रथमोद्देशकस्येदं सूत्रम्माणापेक्षया पताकासंस्थितं स्वरूपेणैव वायोः पताकाकारशरी-रत्वात् तेणं कालेणं तेणं समएणं मोया नाम नगरी होत्था, वण्णओवैक्रियावस्थायामपि तस्य तदाकारस्यैव भावादिति। 'आइड्डीए' ति। तीसे णं मोयाए नगरीए बहिया उत्तरपुरच्छिमे दिसीभागे णं आत्मा -आत्मशक्त्याऽऽत्मलब्ध्या वा। आयकम्मुण' ति आत्म नंदणे नामं चेतिए होत्था / वण्णओ-तेणं कालेणं तेणं समएणं क्रियया 'आयप्पओगेणं' ति न पराप्रयुक्त इत्यर्थः / ऊसिओदयं' ति सामी समोसड़े परिसा निग्गच्छद पडिगया परिसा / तेणं उच्छ्रित-ऊर्ध्वं उदय-आयामो यत्रगमनेतदुच्छ्रितोदयम्-ऊर्ध्वपता- कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स दोच्चे कमित्यर्थः। क्रियाविशेषणं चेदम्। 'पतोदयं' ति पतदुदयं पतितपताकं अंतेवासी अग्गिभूती नाम अणगारे गोयमगोत्तेणं सत्तुगच्छति। ऊर्ध्वपताकास्थापना चेयम्-पतितपताकास्थापना त्वियम, | स्सेहे०जाव पज्ज-वासमाणे एवं वदासी-चमरे ण भते ! अ--
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy