________________ विइत्तु १११२-अभिधानराजेन्द्रः - भाग 6 विउला विइत्तु-अव्य(विदित्वा) विज्ञायेत्यर्थे, दश०१० अ० 'विइत्तु उद्देसणं' | सूत्र०१श्रु०३ अ०२ उ०। विदित्वा समुद्देशनंपरिणामादिकंशिष्यं ज्ञात्वेत्यर्थः / स्था०५ ठा०३उ०॥ विउल-त्रि०(विपुल) प्रभूततरे, सूत्र०२ श्रु०१ अ०। ज्ञा०। ओघा राधा विइय-त्रि०(विदित) ज्ञाते, आव०१ अ० प्रतीते, ज्ञा०१ श्रु०१८ अ०) बहुशब्दार्थे , विशे०। स्था०ा आ०म० विस्तीर्णे, औ०। नि०। सारा०। कलिते, पाइ० ना०६१ गाथा। जं० पं० चू०। उत्त०। चं०प्र०। आव०। स्था०। ज्ञा०। आ०म० / जी० / विउ-त्रि०(विद्वस्) सद्विद्योपेते. सूत्र०२ श्रु०१० सदसद्विवे-कज्ञे, सूत्र० प्रतिपूर्णे, तं०। ज्ञा०। महति, स्था०५ ठा०३ उ०। स्वनामख्याते 1 श्रु०२ अ०२ उ०। संयमकरणैकनिपुणे, सूत्र०१ श्रु०१ अ०४ उ०) पर्वतविशेषे, भ०२ श०१ उ०। विपुलकालवेये, प्रश्न० 4 सव० द्वार। ज्ञातसर्वपदार्थस्वभावे, सूत्र०१ श्रु० 16 अ०। विदितसंसारस्वभावे, शरीरव्यापिन्यां वेदनायाम्, स्था०६ ठा० ३उ० भ०। विशेषग्राहिण्याम, आचा०१ श्रु०५ अ०५ उ०ा विवेकिनि, सूत्र०१ श्रु०६ अ०। पण्डिते, स्था०२ ठा०१ उ०। 'विउलवट्ट-वग्धारियमल्लदामकलावं' कल्प०१ दश०४ अ० गीतार्थे, प्रश्न०५ संव० द्वार / ज्ञापके, आव०६ अ०। अधि० 5 क्षण। विशाले, "वियडं विउलं पिहुलं, वित्थिन्नं वित्थयं उरु परिज्ञावति, आ०चू०६ अ० विसालं" पाइ० ना०८६ गाथा। विउति-स्त्री०(व्यवक्रान्ति) मरणे, भ०१श०७ उ01 विउलकयवित्तिय-पुं०(विपुलकृतवृत्तिक) विहितप्रभूतजीवके, वृत्तिविउक्कमण-न०(व्यवक्रमण) च्यवने, स्था०३ ठा०३ उ०। स्था प्रमाणं चेदम्-अर्द्धत्रयोदशरजतसहस्राणि / यदाह-"मंडलियाणं सहस्सा, पीइदाणं सयसहस्सा" औ०। नान्तरगमने, आचा०१ श्रु०८ अ०८ उ०) विउक्कम्म-अव्य०(व्यवक्रम्य) परित्यज्येत्यर्थे , सूत्र०१ श्रु०१अ०२ विउलकुलबालिया-स्त्री०(विपुलकुलबालिका) विपुलकुलाश्च ता बालिकाश्चेति विग्रहः / उत्तमकुलजातायां बालिकायाम्, भ०६ श० उा आचाo 33 उ०। विउक्कस-त्रि०(व्युत्कर्ष) माने, सूत्र०१ श्रु० १अ०२ उ०। आत्मनः विउलखंध-त्रि०(विपुलस्कन्ध) विपुलो विस्तीर्णः स्कन्धोऽश-देशो श्लाघायाम्, आचा०१ श्रु०६अ०४ उ०) येषान्ते तथा / महास्कन्धेषु, जी०३ प्रति० 4 अधिo! विउच्छेय-पुं०(व्यवच्छेद) विनाशे, पञ्चा० 17 विव०॥ विउलट्ठाणभाव-पुं०(विपुलस्थानभाव) विपुलं मोक्षहेतुत्वात्संयमविउट्टण-न०(व्यावर्तन) अतीचारान्निवृत्तौ, स्था०८ ठा०३ उ०। आचा०। स्थानं च सेवते तच्छीलश्च यःस तथा। संयमस्थानसेविनि, दश०६ अ०। विउट्टण-न०(वित्रोटन) विविधमनेकप्रकारं त्रोटनमपनयनम्, सूत्र०२ विउलतरग-त्रि०(विपुलतरक) प्रभूततरके, नं०। श्रु०२ अ०। अनुबन्धच्छेदने, ज्ञा० 1 श्रु० 16 अ०। भ०। तदध्यव विउलघण-न०(विपुलधन) प्रचुरगवादिके, भ०६ श०३३ उ०। सायविच्छेदने, स्था०३ ठा०३ उ०ा आचा०) विउलमइ-स्त्री०(विपुलमति) विपुलं-बहु विशेषसंख्योपेतं वस्तु मन्यते विउट्टणा-स्त्री०(विकुट्टना) विविधा विरूपा वा कुट्टना / जातिम गृह्णातीति विपुलमतिः, बाहुलकात्कर्तरि क्तिप्रत्ययः। यदि वा-विपुला रणशोककृतायां शरीरपीडायाम्, सूत्र०१श्रु०१२ अ०) पर्यायशतोपेता चिन्तनीयघटादिवस्तुविशेषग्राहिणी मतिर्मननं यत्तत् *विउट्टा-स्त्री०।न०(विकुट्टन) शल्योद्धरणे, ओघ०। विपुलमतिः। बहुग्राहिण्यां वस्तुविशेषग्राहिण्यां वा बुद्धौ, आ० म०१ विउट्टित्तए-अव्य०(विवर्त्तयितुम्) अतिचारानुबन्धि विच्छेदयितुमित्यर्थे, अ० विशे०। औ०। कर्म01 ग० भ०। प्रव०। स्था०२ ठा० 10 // विउलं वत्थुविसेसेणं, नाणं तग्गाहिणी मई विउला / वित्रोटयितुम्-अव्य०। अतिचारानुबन्धि विच्छेदयितुमित्यर्थे , स्था०२ चिंतियमणुसरह धडं, पसङ्गओ पेजवसएहिं // 14 // ठा०१ उ० विपुलं वस्तुनो--घटादेविशेषणानां देशक्षेत्रकालादीनां मानं संख्या*विकुट्टयितुम्-अव्य० / अतिचारानुबन्धि विच्छेदयितुमित्यर्थे, स्था०२ स्वरूपं तद्ग्राहिणी मतिर्विपुला, सा च परेण चिन्तितंघटं प्रसङ्गतः पर्यवउ०१ उ० शतैरुपेतमनुसरति / सौवर्णः पाटलिपुत्रकोऽद्यतनो महान् अपवरविउड-धा०(नश्) "नशेर्विउड-नासव-हारव-विप्पगाल-प्रलावाः" कस्थित इत्याद्यपि प्रभूतविशेषविशिष्टं घटं परेण चिन्तितमव॥४॥३१॥ इति नशेय॑न्तस्य विउडादेशः। विउडानश्यति / प्रा०४ गच्छतीत्यर्थः / प्रव० 270 द्वार। पा०ा विशे० कल्पका नंग पाद। विउलमइलद्धि-स्त्री०(विपुलमतिलब्धि) पर्यायशतोपेतघटादिवस्तुविउडिअ-त्रि०(विकुटित) विनाशिते, पाइ० ना०१८८ गाथा / विशेषचिन्तनप्रवृत्तमनोद्रव्यग्राहिस्फुटतरं संपूर्णमनुष्यक्षेत्रविषयं ज्ञानं विउत्त-त्रि०(वियुक्त) शून्ये, आ०म०१ अ01 विपुलमतिलब्धिः। प्रव० 270 द्वार / विशुद्धतरे संपूर्णमनुष्यक्षेत्रवर्तिविउट्टियमंदमइप्पसर-त्रि०(विकुट्टिमन्दमतिप्रसर) चूर्णिततुच्छशमु- संज्ञिपञ्चेन्द्रियमनोद्रव्यप्रत्यक्षीकरणहेतौमनःपर्यायज्ञानभेदे, ग०२ अधि० विकबुद्धिप्रागल्म्ये, जी०१ प्रति०। | विउला-स्त्री०(विपुला) सकलशरीरव्यापितया विस्तीर्णायां वेदनायाम, विउमंत-पुं०(विद्वस्) विवेकिनि, यथावस्थितसंसारस्वभावस्य वेत्तरि, | जी०३ प्रति०१ अधि०२ उ०।