SearchBrowseAboutContactDonate
Page Preview
Page 1133
Loading...
Download File
Download File
Page Text
________________ वासीचंदणकप्प 1106 - अभिधानराजेन्द्रः - भाग 6 वासुदेव च्छेद इव य उपकारित्वेन वर्तन्ते ते वासीचन्दनकल्पाः / आह च"अपकारपरेऽपि परे, कुर्वन्त्युपकारमेव हि महान्तः। सुरभी करोति वासी, मलयजमपि तक्षमाणमपि // 1 // " वास्यां वा चन्दनस्येव कल्प आचारो येषां ते तथा। अथवास्यां चन्दनकल्पाश्चन्दनतुल्या येते तथा। भावना तु प्रतीतैव / हा० 26 अष्ट०। ज्ञा०। वासुइ-पुं०(वासुकि) स्वनामख्याते महानागे, द्वी०। वासुदेव-पुं०(वासुदेव) बलदेवलधुभ्रातरि त्रिखण्डभरताधिपे, तं०भरते अवसर्पिण्यां नव वासुदेवाः, त्रिपृष्टपादयस्तेषां पितरो मातरः प्रतिशत्रवश्चैवमुत्सर्पिण्यां नव। ऐरवतजाश्चनव नव वासुदेवाः। तिला आवासका ती०। स्थान ___ साम्प्रतं वासुदेवादीनां वर्णप्रमाणप्रतिपादनायाऽऽहवण्णेण वासुदेवा, सव्वे नीला बलाय सुक्किलया। एएसि देहमाणं, वुच्छामि अहाणुपुथ्वीए॥४०२।। पढमो धणूणऽसीई 1, सत्तरि२ सट्ठी 3 अपण्ण 4 पणयाला। अउणत्तीसंच धणू 6, छव्वीसा 7 सोलस दसेव / / 403|| गाथाद्वयं निगदसिद्धम्। साम्प्रतं वासुदेवादीनां गोत्रप्रतिपादनायाऽऽहबलदेव वासुदेवा, अद्वेव हवंति गोयमसगुत्ता। नारायण पउमा पुण, कासवगुत्ता मुणेअव्वा ||4|| निगदसिद्धा! वासुदेवबलदेवानां यथोपन्यासमायुःप्रतिपादनायाऽऽहचउरासीइविसत्तरि२,सट्ठी३तीसाय 5 दयश्य लक्खाई। पण्णद्विसहस्साई 6, छप्पण्णा७ बारसे गंच 9 // 405 / / पंचासीई १पण्ण-तरी अ२ पण्णहि३ पंचवण्णाय। सत्तरस सयसहस्सा, पंचमए आउअंहोई॥४०६॥ पंचासीइ सहस्सा 6, पण्णट्ठी 7 तह य चैव पण्णरस 81 बारस सयाई आउं, बलदेवाणं जहासंखं / / 407|| निगदसिद्धाः। साम्प्रतममीषामेव पुराणि प्रतिपाद्यन्ते-तत्रपोअणं१बारवइतिगंध, अस्सपुरं 5 तह य होइ चक्कपुरं 6 वाणारसी७ रायगिहं 8, अपच्छिमो जाओं महुराए ||408|| निगदसिद्धा। एतेषां मातापितृप्रतिपादनायाऽऽह--- मिगावई 1 उमा चेव 2, पुहवी३ सीआय 4 अम्मया 5 / लच्छीमई 6 सेसमई 7, केगमई 8 देवई इअ ||406 // भद्द१ सुभद्दा 2 सुप्पभ३, सुदंसणा विजय५वेजयंती ६अ। तह य जयंती७अपरा-जिआय तह रोहिणीरचेव 010|| हवइ पयावइ१ बंभोर, रुद्दो३सोमोसिवोपमहसिवो 3 / अग्गिसिहे७अ दसरहेक, नवमे भणिए अवसुदेवे ||11|| निगदसिद्धाः। एतेषामेव पर्यायवक्तव्यतामभिधित्सुराहपरिआओ पव्वञ्जा, ऽभावाओ नऽत्थि वासुदेवाणं। होइ बलाणं सो पण, पढमऽणुओगाओंणायथ्वो॥४१२॥ निगदसिद्धा एव। एतेषामेव गति प्रतिपादयन्नाहएगो असत्तमाए, पंच य छट्ठीऍ पंचमी एगो। एगो अचउत्थीए, कण्हो पुण तच पुढवीए // 413 / / गमनिका-एकश्च सप्तम्याम्, पञ्च च षष्ठ्याम्, पञ्चम्यामेकः, एकश्च चतुर्थ्याम्, कृष्णः पुनस्तृतीयपृथिव्यां यास्यति, गतो वेति सर्वत्र क्रियाध्याहारः कार्यः / भावार्थः स्पष्ट एव / / 413 / / आव०१ अ० आ०चू० (वासुदेवानां बलं 'बल' शब्दे पञ्चमभागे 1280 पृष्ठ व्याख्यातम् / ) विशे० आ०म०। (वासुदेवो वासुदेवनपश्यतीति दुवई' शब्देचतुर्थभागे 2565 पृष्ठे कपिलं प्रति मुनिसुव्रतस्वामि-संवादेनोक्तम्।) अथवासुदेवस्य रत्नान्याहचकं खग्गं च २धणू३,मणी य: माला तहा गया संखो। एए सत्त उरयणा, सव्वेसिं वासुदेवाणं॥२९ चक्रखनधनुर्मणयः प्रतीताः। माला सदैव चाम्लाना देवाप्पिता, गदाकौमोदकीनामा प्रहरणविशेषः, शङ्कःपाञ्चजन्यो द्वादशयोजनविस्तारिध्वानः एतानि सप्तरत्नानि सर्वेषामपि वासुदेवानां भवन्तिा प्रव०२१२ द्वार। वसुदेवस्य पुत्रो वासुदेवः। कृष्णवासुदेवे, आ० म०१ अ०। अनु०॥ "वासुदेवोऽभवत्तत्र (द्वारवत्याम) वसुदेवनृपाङ्गजः देवकीकुक्षिकासारकलहंसः क्षितीश्वरः // 1 // " आ० क०१ अ०॥ कृष्णवासुदेवस्य भेरीत्रयकथा तद्भेदाश्चैवम्"वासुदेवस्स तिनि भेरीओ, तंजहा-संगामिया, अब्भुइया, कोमुइया। तत्र प्रथमा संग्रामकालेसमुपस्थितेसामन्तादीनांज्ञापनार्थ वाद्यते, द्वितीया पुनरागन्तुके कस्मिंश्चित्प्रयोजनेसमुद्भूते लोकानां सामन्तादीनां परिज्ञापनाय, तृतीया कौमुदीमहोत्सवाद्युत्सवज्ञापनार्थम् / ततो तिषिण वि गोसीसचंदणमइंतो देवतापरिगहियातो तस्स चउत्थी भेरी असिवप्पसमणी। तीसे उप्पत्ती कहिजइ-तेणं कालेणं तेणं समएणं सक्को देविंदो, सो तत्थ देवलोगे सूरमज्झे वासुदेवस्स गुणकित्तणं करेइ / अहो उत्तमपुरिसाएए अवगुणं न गिण्हंति, नीएणयजुद्धेणं नजुज्झति। तत्थएगो देवो असद्दहतो आगतो वासुदेवो वि जिणसगासं वंदगो पट्टितो / सो अंतरा कालसुणयरूवंमययं विउव्वइ दुब्भिगंधी तस्स गंधणसव्वो लोगो पराभग्गो, वासुदेवेण दिह्रो भणियं-वण्णेण अहो इमस्स कालसुणयस्स पंडुरा दंता मरगयभायणनिहितमुत्तावलि व्व रेहति / देवो चिंतेइ सचं गुणगाही। ततो वासुदेवस्स आसरयणं गहाय पहावितो / सो य मंदुरापालएण नातो लेण कहियं जहा आसो हीरइ। ततो कुमारा रायाणो यनिग्गया, ते देवेण हयविप्पहया काऊणं धाडिया। वासुदेवो निग्गतो भणइ-कीस मम आसरयणं हरसि? एसो मम आसो तुडमन होइ। देवो भणति-इमं जुज्झे पराजिऊण गिण्हाही वासुदेवेण भणियंवादकिहजुज्झामो, तुमभूमिएअहंचरहेणं, तोरहं गेहादेवोभणइ अलंमेरहेण। एवंआसोहत्थीपडिसिद्धो! वायाजुज्झाइया पचास
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy